SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ जुउंछ 1567 - अमिधानराजेन्द्रः - भाग 4 जुग प्सेझुण-दुगुच्छ-दुगंछाः" ||84 / 4 / / इति प्राकृतसूत्रोण जुगुप्सेरेते त्रय आदेशाः / फुणइ, दुगुच्छइ, दुगंछइ / पक्षेजुगु -च्छइ / गलोपेदुउच्छइ, दुउँछ।। पक्षे-जुउच्छइ, जुउंछइ। प्रा० 4 पाद। वाच०।। जुउंघिय त्रि० (जुगुप्सित) निन्दिते, नि० चू० 4 उ०। जुंगिय पुं० (जुङ्गिक) जातिकर्मशरीराऽऽदिभिदूर्षते, ग० / जातिकर्मशरीराऽऽदिभिर्दूषितो जुङ्गितः / तत्रा मातङ्ग कौलिकवरुट-- | सूचिकछिम्पकाऽऽदयोऽस्पृश्या जातिजुङ्गिता स्पृश्या अपि. स्त्रीमयूर- कुक्कुटाऽऽदिपोषकाः वंशवरत्राऽऽरोहणा नापितसौकरिकवागुरिकत्वाऽऽदिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णाऽऽदिवर्जिताः पङ्गु कुब्जवामनककाणप्रभृतयः शरीरजुङ्गिता। ग०१ अधि०।। ध० 1 व्य० / नि० चू०। (जुङ्गितस्य दीक्षाऽनर्हत्वं 'आयरिय' शब्दे द्वितीयभागे 322 पृष्ठे उक्तम्) वितियपदे दिक्खेज्जाजाहे य माहणेहिं, परिभुत्ता कम्मसिप्पपडिविरता। अट्ठाणए विदेसे, दिक्खा से उत्तिमढे य॥४१॥ जाहे जु गितो महायणमाहणे हिं परिभुत्तो ताहे दिक्खिजति, कम्मसिप्पविरता माहणादिभुत्ता तया दिक्खिजति, सरीरजुंगितो अ दिक्खित्तो उत्तिमट्टे वा। नि० चू०११ उ०१ पं० भा०। पं० चू०।। जुङ्गित पु०। जातिकर्मशरीराऽऽदिभिर्दूषिते, ग०१ अधि०। खण्डीकृते, व्य०३ उ०। पिं०। जुंगियंग त्रि० (जुङ्गिताङ्ग) व्यङ्गिते, स्था०५ ठा० 3 उ०। कर्त्तितहस्त पादाऽऽद्यवयवे, पिं०। जुंज धा०(युज) बन्धने, युतौ च / चुरा० उभ० / पक्षेभ्वादि० -- पर०सक० - सेट् / "युजो जंजजुज्जजुप्पाः " ||8|4|106 / / इति प्राकृतसूत्रेण युजेरेते त्रय आदेशाः। जुजइ, जुजइ, जुप्पइ। योजयति, योजयते। प्रा० 4 पाद / योगे, समाधौ, दिवा० - अक० - अनिट् / युज्यते, अयुक्त। वाच०। 'झुंजइ य जहत्थाम।' 'युजिर् योगे, योजयति च। नि० चू०१ उ०। झुंजण न० (योजन) 'युज्' भावादौ ल्युट् / संयोगे, णिव ल्युट / संयोगकरणे, वाच० / व्यापारणे, "इंदियाण य जुंजणे' श्रोत्रनेत्रारसनानासात्वगादीनामिन्द्रियाणां शब्दरूपरसगन्ध-रूपर्शाऽऽदिविषयेषु व्यापारणे, उत्त०२४ अ०। “सव्विंदियजोगजुंज णया।" स्था०७ ठा०। जुजणा स्त्री० (योजना) व्यापारणे, आ० म०१ अ०२ खण्ड। जुंजणाकरण न० (योजनाकरण) मनःप्रभृतीनां व्यापारणकरणे, नोश्रुतकरणभेदे च। नोश्रुतकरणभेदमधिकृत्य-"तह य झुंजणाकरणं / ' योजनाकरणं च मनःप्रभृतीनां व्यापारणम्। (आ०म०) साम्प्रतं योजनाकरणं व्याचिख्यासुराहजुंजणकरणं तिविहं, मणवयकाए मणसि सच्चाई। सट्टाणे तब्भेदो, चउ चउहा सत्तहा चेव / / योजनाकरणं त्रिविधम् / तद्यथा-मनोवाक्काये मनोवाकायविषयंमनोविषयं, वागविषयं, कायविषयं चेत्यर्थः / तत्रा मनसि सत्याऽऽदिकं यद् योजनाकरणम् / तद्यथा-सत्यमनोयोजनाकरणम्, असत्य मनोयोजनाकरणम्, सत्यामृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति / स्वस्थाने प्रत्येकं मनोवाकायलक्षणे, तेषां योजनाकरणानां, भेदो विभागो वक्तव्यः। तद्यथा-चतुर्दा, चतुर्धा, सप्तधा चैवेति / अयमत्रा भावार्थ :- चतुर्भेदं सत्यमनोयोजनाकरणाऽऽदि दर्शितम्, एवं वाग्योजनाकरणमपि सत्यवाग्योजनाकरणमिति / आ० म०१अ०२ खण्ड। आ० चू०। झुंजुरुडो (देशी) अपरिग्रहे, दे० ना०३ वर्ग। जुगंछ जुगुप्स - 'जुउंछ शब्दार्थे, प्रा० 4 पाद। जुग धा० (जुग) त्यागे, भ्वादि०-पर०-सक०-सेट्, इदित्। युङ्गिति, अयुङ्गीत्। वाच०। * युग-धा०। वर्जने, भ्यादि०-पर०-सक० -- सेट्, इदित्। वाच०। * युगि - अच, पृषो० - नलोपः / युग्मे, द्वित्वसंख्याऽन्विते, वृद्धिनामौषधे, हस्तचतुष्क परिमाणे च / न० / वाच० / चतुर्हस्त -प्रमाणे यूपे, प्रव० 104 द्वार / प्रश्न० / स्था० / भ०॥ तं०जी०। शकटाङ्ग विशेषे,०३ वक्ष०।"दुईते भंजए जुगं।" युगंजुसरम्। उत्त० 2 अ०। "उसु चोइया तत्तजुगेसु जुत्ता।" सूत्र०१ श्रु०५ अ०२ उ०।"सुजायजुगजुत्तछजुगप-सत्थसुविरइयनिम्मियं / " उपा० 2 अ० / ज्ञा० / शकटाङ्ग-विशेषाऽऽत्मके करचरणस्थे पुरुष लक्षणाविशेषे, जं०३ वक्ष। चतुर्विशत्यङ्गुलमानैश्चतुर्भिहस्तैर्नि ष्पन्नेऽवमानप्रमाण-साधनेऽवमानविशेषे, अनु०॥ यदवमीयते खाताऽऽदि तदव-मानम्। केनावमीयते ? इत्याह- "हत्थेण वा दंडेण वा धणुझेण वा जुगेण वा नालिआण वा अक्खेण वा मूसलेण वा / " चतुर्भिर्हस्तैनिष्पन्ना अवमानाविशेषा दण्डधर्नुयुगनालिकाक्षमुशलरूपाः षट् संज्ञाः लभन्ते / अत एवाऽऽह - "दंड धणू जुगनालिया य अक्खं मुसलं च चउहत्थं / "अनु० / जं० / ज्यो० / स० / लोकप्रसिद्धे कृतयुगाऽऽदिके सत्योताद्वा परकलिरूपे कालविशेषे, स्था० / पञ्चवर्षाऽऽत्मके सुषमदुष्षमाऽऽदिके कालमानविशेषे च / स्था० 3 ठा० 4 उ० / ''पंचसंवच्छ रिए जुगे" जं० 2 वक्ष० / कर्म०। विशे० / स्था० / अनु० / आ०म०ातं०। भ० / कल्प०। ज्ञा०। (तानि पञ्च संवत्सराणि 'पव्य' शब्दे वक्ष्यामः) तथाचंदो चंदो अभिव-विओय चंदमभिवडिओ चेव पंचसहियं जुगमिणं, दिटुं तेल्लोक्कदंसीहिं॥ चान्द्रश्चान्द्रस्तदनन्तरमभिवर्द्धितभूतो भूयश्चान्द्रः / अत्र मकारोऽलाक्षणिकः / ततोऽभिवर्द्धितः / एतैः पञ्चभिर्वर्ष H सहितम् / किमुक्त भवति ? एतत् पञ्चवर्षात्मकं युगम् / इत्थ म्भूतं युगमिदं दृष्ट वैलोक्यदर्शिभिः सर्वस्तीर्थकृद्भिः, ततोऽ वश्यमिदं तथेति श्रद्धेयम्। एतदेव व्याख्यानयतिपढमविइयाउ चंदा, तइअं अभिवडियं वियाणाहि। चंदे चेव चउत्थं, पंचममभिवड्वियं जाण / / युगे पञ्चसंवत्सराऽऽत्मके ऽनन्तरमुद्दिष्टे प्रथमद्वितीयौ संवत्सरौ चान्द्रो ज्ञातव्यौ, तृतीयसंवत्सरमभिवर्धितं जानीहि / चतुर्थ -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy