________________ जीवियासंसप्पओग 1566 - अभिधानराजेन्द्रः - भाग 4 जुउंछ आय०1 प्रयोगभेदे, स्था० 10 ठा० / जीवितं प्राणधारणं, तदाशंसायास्तभि- / 10 / लाषस्य प्रयोगः, यदि बहुकालमहं जीवेयमिति। संलेखनायास्तृतीयेs- जीहादुट्ठपुं० (जिह्वादुष्ट) जिब्भादुट्ट' शब्दार्थे, आव० 4 अ०। तिचारे, उपा० 1 अ० / तथा कश्चित्कृतानशनः प्रभूतपौरजनवात- | जीहादोस पुं० (जिहादोष) जिब्भादोस' शब्दार्थे, आव० 4 अ०। विहितमहामहः सततावलोकनात्प्रचुरवन्दारुवृन्दवन्दनसंमर्ददर्शनात् जीहादोसणिवुत्त त्रि० (जिह्वादोषनिवृत्त) रसगृद्धिरहिते, बृ० 1 उ०। अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात्पुरतः संभूय भूयो भूयः जीहामयदुक्ख न० (जिह्वामयदुःख) जिब्भामयदुक्ख' शब्दार्थे, स्था० सद्धार्मिकजनविधीयमानोपवृंहणश्रवणात् अनघसमस्तसङ्घजनमध्य- | 5 ठा० 2 उ०। समारब्धपुस्तकवाचनवस्त्रमाल्याऽऽदिसत्कारनिरीक्षणाश्चैवं मन्यते- जीहामयसोक्ख न० (जिह्वामयसौख्य) "जिब्भामयसोक्ख' शब्दार्थे, प्रतिपन्नानशनस्यापि मम जीवितमेव सुचिरं श्रेयः, यत एवंविधा स्था०५ ठा०२ उ०। मदुद्देशेन विभूतिर्वर्तत इति जीविताऽऽशंसाप्रयोगः / ध० 2 अधि०। जीहिंदियन० (जिह्वेन्द्रिय) जिभिंदिय' शब्दार्थे, प्रश्न०१आश्र० द्वार। आ० चू० / आ०। जीहिंदियनिग्गह पुं० (जिह्वेन्द्रियनिग्रह) "जिभिंदियनिग्गह' शब्दार्थे, जीवियासंसा स्त्री० (जीविताऽऽशंसा) प्राणधारणाभिलाषायाम, उपा० उत्त०२६ अ०। 1 अ०। जीवितं प्राणधारणं, तत्रा पूजाविशेषदर्शनात्, प्रभूतपरिवाराऽ- जीहिंदियसंबर पुं० (जिह्वेन्द्रियसंबर) जिभिंदियसंबर' शब्दार्थे, प्रश्न० ऽदिविलोकनात् सर्वलोकश्लाघाश्रवणाच्च एवं मन्यतेजीवितमेव श्रेयः, / 5 संव० द्वार। प्रत्याख्यातचतुर्विधाऽऽहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिवर्तते / जु पुं० (जु) वेगे, नभसि, स्वके, गतौ स्त्री०। एका०। इत्याशंसेति तृतीयः / जीविताऽऽशंसासंलेखनायास्तृतीयेऽतिचारे, ध० युत्रि. यौति पृथग्भवतीतियुः, विचिछान्दसत्वाद्गुणाभावः / पृथग्भूते, 3 अधि०। जै० गा० / अपृथग्भूते च। 'यु मिश्रणेऽमिश्रणे चेति वचनात्। जै० गा० / जीवियासा स्त्री० (जीविताऽऽशा) जीवितप्राप्तिसंभावनायाम्, भ० 12 जुअल (देशी) - तरुणे, दे० ना०३ वर्ग। श०५ उ० / जीवितस्य प्राणधारणस्याऽऽशा वाञ्छा जीविताऽऽशा। | जुअलिअ ( देशी) द्विगुणिते, दे० ना०३ वर्ग। प्राणधारणवाच्छायाम, रा० / नि० / ज्ञा० / लोभकषायभेदे, स० 52 // जुइ ती (द्युति)-स्त्री० द्युत इन् वाडीप। "द्यय्यां जः" / / 2 / 24 // जीवियासामरणभयविप्पमुक्क त्रिी० (जीविताऽऽशामरणभयविप्रमुक्त) इति प्राकृतसूत्रोण जः। प्रा०२ पाद / स्फुरणे, ज्ञा०१ श्रु०६ अ०। जीवितस्य प्राणधारणस्याऽऽशा वाञ्छा मरणाश्च यद्भयं, ताभ्यां शरीराऽऽभरणाऽऽदिदीप्तौ, स० 30 सम० / औ० / सूत्रा० / विप्रमुक्तो जीविताऽऽशामरणभयविप्रमुक्तः / जीविताऽऽशामरण द्युतिवक्तव्यताप्रतिबद्ध निरयाऽऽवलिकोपाङ्गस्य वृष्णिदभयोपेक्षके, नि०१ वर्ग 1 अ० / ज्ञा० / रा०। / शानामकपञ्चमवर्गस्य षष्ठेऽध्ययने, नि०१ वर्ग०। (तद्वक्तव्यता जीवुप्पत्ति स्त्री० (जीवोत्पत्ति)त्रसस्थावरान्यतप्राणिप्रादुर्भाव, सेन०। निशठवत्, सा च 'निसढ' शब्दे वक्ष्यते) आन्तरे तेजसि, ज्ञा०१ श्रु०८ अथवृद्धपं कनकविजयगणिकृतप्रश्नाः, तदुत्तराणि च-अचित्ताशनाऽ- अ०। तपोदीप्तौ, तेजोलेश्यायाम्, उत्त०१ अ०। माहात्म्ये च, द्युतिः ऽदिचतुष्कमध्ये रात्रौ असजीवानां स्थावरजीवानां चोत्पत्तिर्भवति, न प्रेमा माहात्म्यमित्यर्थः / स्था० 6 ठा० / कान्तौ, शोभायाम, प्रकाशे वा? इति प्रध्ने, उत्तरम्-रात्रावचित्ताशनाऽऽदिचतुष्कमध्ये च / वाच० / 'जुक्तिन / इटार्थसम्प्रयोगे च, 'जु' अभिगमने इति "तजोणिआण जीवाणं, तहा सपाइमाण य / निसि भत्ते यहो दिट्ठो, वचनात् / जी०३ प्रति०। प्रज्ञा० / सव्वंदसीहि सव्वहा'' ||1 // इतिश्राद्धदिनकृत्यसूत्रवचनात्, तथा- * युति स्त्री० / पुं० / क्तिन् / मिश्रीकरणे, प्रव०६ द्वार / युक्ती, "अक्खइ तिहु अणणाहो, दोसो संसत्ति होइ राईए / भत्ते तग्गंधरसा, इष्टपरिवाराऽऽदिसंयोगे, स्था०। (जुइ त्ति) द्युतिर्दीप्तिः शरीराऽऽभरणारसेसु रसिअ, जिआ हुति'' ||1 / / इति बूटकगाथाऽनुसारेण च ऽऽदिसंभवा, युतिर्वा युक्तिरिष्टपरिवाराऽऽदिसंयोगलक्षणेति / स्था० 3 स्थावरजीवोत्पत्तिः संभाव्यते, नता त्रासजीवानाम, राशियोगादिति। ठा०३ उ०। वस्तुघटनायां च, (सव्वज्जुईए) सर्वद्युत्या ऽऽभरणाऽऽ४८ प्र०। सेन 2 उल्ला०। दिसंबन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटना लक्षणयेति / ज्ञा०१ जीवोद्धरण न० (जीयोद्धरण) मन्त्रशास्त्रभेदे, स्था० 6 ठा०। श्रु०१ अ० / स्था० / धुत्या यथाशक्ति विस्फारितेन शरीराऽऽभरणजीह ध० (लस्ज) व्रीडायाम्, भ्वादि० –आत्म० -अक० -सेट् / तेजसेंति। आ० म०१ अ०१ खण्ड। "लस्जेर्जीहः"||४|१०३॥ इति प्राकृतसूत्रेण लस्जेजींहाऽऽदेशः। | जुइमंत्रिी० (धुतिमत) द्युतिर्दीप्तिरतिशायिनी विद्यते यस्य सः / उत्त०५ जीहइ, लज्जइ। प्रा०४ पाद / लज्जते, अलजिष्ट / निष्ठायामनिट, तस्य अ०। दीप्तिमति, सूत्रा०१ श्रु०६ अ०। तेजस्विनि, उत्त०१८ अ०। नः। लग्नः / वाच०। आचा०। जीहगार पुं० (जिहाकार) 'जिब्भगार' शब्दार्थे , प्रज्ञा० 1 पद। जुई स्त्री० (द्युति) द्युत इन् डीप् / 'जुइ शब्दार्थे, प्रा०२पाद। जीहा स्त्री० (जिह्वा) 'जिब्भा' शब्दार्थे, प्रा०२ पाद / रसनेन्द्रिये, बृ० / जुउंछ स्त्री० (जुगुप्स) 'गुप्' निन्दायां स्वार्थे सन्। "जुगु -