________________ जीवाणुसासण 1563 - अभिधानराजेन्द्रः - भाग 4 जीवाभिगम शोधितं निर्दोषीकृतमेतद् जीवानुशासनम् / अन्येषां महेन्द्रसुरिप्रमुखाणां सूरिप्रवराणामाचार्यवर्याणां सम्मतमभिप्रेत, किं त्तअपरं यदा प्रकरणे अनागमिकमुत्सूत्र, तद्गीतार्थाः सिद्धान्तविदः, शोधयन्तु निर्मलीकुर्वन्तु / इति गाथाचतुष्टयार्थः। प्रकारान्तरेण निजनाम कथयन् प्रकरणसंख्यामाह - देसवसुसूररीसा-हिंसाईवन्नकहियनामाहिं। पयरणमिणमो रइयं, तेवीसा-तिन्नि-सयगाहं / / देशवसुसूररीसाहिंसालक्षणा येशब्दाः, तेषुये आदिवर्णाः प्रथमाक्षराणि, तैः कथितं प्रतिपादितं, नामाभिधेयं येषां ते तथा, तैः, प्राकृतभाषया 'देवसूरीहिं' इत्यर्थः। प्रकरणं ग्रन्थसंदर्भः, इद्र प्रत्यक्षम्, ओइति निपातः पूरणार्थे / रचितमिति। आहअणहिल्लवाडनयरे, जयसीहनरेसरम्मि विजंते। दोहटिवसहिठिएहिं, वासट्ठीसूरनवमीए। अणहिल्लपट्टनगरे श्रीगूर्जराराजधान्यां जयसिंहनरेश्वरे श्रीकर्णकर्णिदेवराजसूनौ विद्यमाने सति दोहटिनामश्रावकवसतिस्थितैषिष्ट संवत्सरे एकादशशत उपरिष्टादिति शेषः 1162 / सूरेणाऽऽदित्यवारेण नवमी तिथिलक्षणा यस्यां रचितमिति पूर्वगाथोक्तक्रियासंबन्धादिति गाथार्थः। "एतस्य वृत्तिकरणे, पुण्यं यदुपार्जितं मया तेन। सुखितोऽस्तु भव्यलोकः, कुग्राहवियोगतो नित्यम् / / 1 / / मासेनैकेनेयं, सरस्वतीतोषतः कृता वृत्तिः। अणहिलपाटकनगरे, विजयिनि जयसिंहदेहनृपे॥२॥ दोहट्टिवसतिवासैः, श्रेष्ठिश्रीजासकस्य दानरुचेः। तदुपष्टम्भादपरं, च श्राविकाया वसुन्धर्याः / / 3 / / वीराऽऽदिपुत्रामातु - नित्यं जिनसाधुपूजनरतायाः। श्रीदेवसूरिभिरसौ, भव्यजने जातविमलदयैः // 4 // श्रीमद्भिर्नेमिचन्द्राख्य- सूरिभिः शोधिताऽऽदृतैः। वृत्तिरेषाऽतिगम्भीर - सिद्धसिद्धान्तपारगैः" // 5 // साम्प्रतमस्य प्रकरणस्याऽऽशीर्वादमाहजाव जिणसासणमिणं, एयं जीवाणुसासणं ताव। नंदउ लोए सिद्धं- तजुत्तिसारं कुमयहरणं / / प्रतीतार्था। येनाभिप्रायेणेदं प्रकरण का कृतं तमाविष्कुर्वन्नाह - पंडित्तणाभिमाणे-ण विरइयं नेय किं तु इय बोहो। धम्मरयपुव्वसूरी- ण चेट्ठिए जंति जइ जीवा ||1|| इयमपि तथैव। अधुना यावन्तोऽत्रा मुख्यतः प्रकरणेऽर्थाधिकाराः यन्नामदृष्टास्तान् संग्रहगाथापञ्चकेन स्मृत्यर्थमाहबिंबपइट्ठा 1 पासत्थनमण 2 पडिकमण 3 वंदणं 4 नंदी 5 / दाणनिसेहो 6 महमाल७पडिम 8 अविहीर अणुट्ठाणं / / 1 / / सिद्धबलि 10 पढऐं पासा उ११ चेइविहि 12 सूरिसंधनिंदं च 13-14 / पासत्थखेत्त 15 नाणहनिदं 16 गुरुगच्छवागं च 17-18 // 2 // बंभाइपूय 19 उस्सग्ग पढण 20 बलहीण 21 अविहिगमणं च 22 मलनिंद 23 सड्डिवक्खाण 24 सूडनमणं च 25 ओलग्गं 26 // 3 // संजइकहणं 27 जिणकुसुमपूय 28 सुद्धग्गहं च 26 तवनिंदा 30 / मिच्छइचेइ 31 मिच्छ 32 अपमाणवेस 33 अस्संजया 34 पाणे 35 // 4|| चारित्तसत्त 36 आयरण 37 गुणथुई 38 एएँ होंति अडतीसा। अहिगारा उइम्म० मी, जीवस्सऽणुसासणे विमले // 5 // एतदर्थश्च पूर्वोक्ताधिकारवशतो ज्ञेयः। जीवा०३६ अधि। जीवाभिगम पुं० (जीवाभिगम) जीवानां ज्ञेयानामवध्यादिनैवा-भिगमो जीवाभिगमः / गुणप्रत्ययावध्यादिप्रत्यक्षतः सत्त्वाभिगमे, स्था०३ ठा० २उ०॥ से किं तं जीवाभिगमे ? जीवाभिगमे दुविहे पण्णत्ते / तं जहासंसारसमावण्णगजीवाभिगमे य, असंसारसमावण्णगजीवाभिगमे य॥ संसरणं संसारो नारकतिर्यड्नरामरभवग्रहणलक्षणस्तं सम्यक एकीभावेनाऽऽपन्नाः प्राप्ताः संसारसमापन्नाः संसारवर्तिनः, ते च ते जीवाश्च, तेषामभिगमः संसारसमापन्न जीवाभिगमः / तथा-न संसारोऽसंसारः संसारप्रतिपक्षभूतो मोक्ष इत्यर्थः / तं समापन्ना असंसारसमापन्नाः, तेच ते जीवाश्च, तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः / चशब्दावुभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षलासूचकौ। तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः, ये च नयानामात्मगुणानामत्यन्तोच्छेदेन, ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्यु-पगमे तदर्थ प्रेक्षावतां प्रवृत्त्यनुपपत्तेः / न खलु सचेतनः स्ववधाय कण्ठे कुठारं व्यापारयति, दुःखितोऽपि हिं जीवन् कदाचिद्भद्रमा प्नुयात्, मृतेन तु निर्मूलमपहास्तिताः संपद इति / इह केवलान् अजीवान्जीवांश्चानुच्चार्य अभिगमशब्दसंवलितः प्रश्नोऽभिग मव्यतिरेकेण प्रतिपत्तेरसंभवः, ततस्तेषामभिगम्यतेधर्मख्यापनार्थः, तेन सदेवेदमित्यादिसदद्वैताऽऽद्यपोह उक्तो वेदितव्यः / सदद्वैताऽऽद्यभ्युपगमेऽभिगमः गम्यतारूपधर्मानुयोगतः प्रतिपत्तेरेवासंभवात्। जी०१ प्रति०।"तिहिं दिसाहि जीवाण जीवभिगमे पण्णत्ते / तं जहा-उड्ढाए, अहो, तिरियाए। एवं पंचिंदियतिरिक्खजोणियाणं, एवं अणुस्साण वि' / / स्था० 3 ठा० / 'छहिं दिसाहिं जीवाणं जीवाभिगमे पण्णत्ते / पाईणाए० जा अहाए, एवं पंचिदियतिरिक्खजोणियाण, वि माणुस्साण वि"। स्था० 6 ठा० / जीवानामुपलक्षणत्वादजीवानां चाभिगमो ज्ञानं यत्र स जीयाभिगमः। स्थानाङ्गस्योपाङ्ग भूतेऽङ्ग बाह्ये उत्कालिकश्रुतविशेषे च / पा०ानं०।