________________ जीवाजीवाहिगम 1562 - अभिधानराजेन्द्रः - भाग 4 जीवाणुसासण अथ किं तज्जीवाजीवाभिगम इति? अथवा-प्राकृतशैल्याऽ- जीवाजीवस्वरुपम् अभिगम्यतेऽस्मिन्निति जीवाजीवाभिगमः। भिधेयवल्लिङ्गवचनानि भवन्तीति न्यायात् किं तदिति कोऽसा दशवैकालिकस्य षड्जीवनिकायाध्ययने, दश० 4 अ०। दशवैकालिवित्यस्मिन्नर्थे द्रष्टव्यम् / ततोऽयमर्थः-कोऽसौ जीवाजीवाभि गमः? कस्य षड्जीवनिकायाध्ययनपर्यायशब्दप्रतिपादनायाऽऽह नियुक्तिइति / एवं सामान्येन केनचित्प्रश्ने कृते सतिभगवान् गुरुः शिष्यवचनानु- कार:- "जीवाजीवाभिगमो' जीवा-जीवाभिगमः, सम्यग् रोधेनाऽऽदराऽऽधानार्थ किञ्चित्प्रत्युच्चार्या ऽऽहजीवाजीवाभिगमोऽन जीवाजीवाभिगमहेतुत्वात्। दश०नि०४ अ०। न्तरोदितशब्दार्थो द्विविधौ द्वि प्रकारः प्रज्ञप्तस्तीर्थकरगणधरैः। अनेन | जीवाणंदपुं०(जीवानन्द) स्वनामख्याते सुविधिवैद्यस्य सुते, "जम्बूद्वीपे चागृहीतशिष्याभिधानेन निर्वचनसूहोणतदाह, न सर्वमेव सत्र विदेहेषु, पुरे क्षितिप्रतिष्ठिते / वैद्यस्य सुविधेः सूनुजीवानन्दाभिधोऽगणधरप्रश्नतीर्थकरनिर्वचनरूपं, किन्तु किञ्चिदन्यथाऽपि, केवल सूत्र भवत् // 1 // " आ० क०। बाहुल्येन गणधरैः लब्धं, स्तोकं शषैः। यत उक्तम्- 'अत्थं भासइ, जीवाणुसासण न० (जीवानुशासन) जीवस्याऽऽत्मनो जाति निर्देशाद्वा अरहा'' इत्यादि / तद्यथेति वक्ष्यमाणभेदकथनो पन्यासार्थः, स जीवस्य भव्यप्राणिगणस्यानुशासनं शिक्षा / जीवस्य शिक्षायाम्. जीवाजीवाभिगमो यथा द्विविधो भवति तथोप न्यस्यत इति भावः। तत्प्रतिपादके श्रीदेवसूरिविरचिते स्वनामख्याते प्रकरणग्रन्थे च / जीवाभिगमश्च, अजीवाभिगमश्च चशब्दौ वस्तुतत्वमङ्गीकृत्य द्वयोरपि जीवा०। तस्येयमादिमा गाथा - तुल्यकक्षतोद्भावनार्थो / आह-जीवाजीवाभिगमप्रश्नसूत्रो संचलित उपन्यरतः, तं तथैवाचार्या संचलितनिर्वचनाभिधानमयुक्तम्, असंचलिते णिम्महियरायरोसं, वीरं नमिऊण भुवणतियबंधुं / संचलितविधाना योगात् / नैष दोषः। प्रश्नसूत्रोऽप्यसंचलितस्यैवोप मज्झत्थभावणाए, जीवस्सऽणुसासणं वोच्छं / / 1 / / न्यासात्, भिन्नजातीययोरेकत्वायोगात्। जी० 1 प्रति०) जीवानाम वीरं नत्वा जीवानुशासनं वक्ष्य इति संटङ्कः / अवयवार्थरत्व यम्केन्द्रियाऽऽदीनामजीवानां धर्मास्तिकायाऽऽदीनामभिगमः परिच्छेदो निर्मथितरागरोषं निराकृतप्रीतिद्वेष, वीरं वर्तमानतीर्थाधिपति, नत्वा प्रणम्य, किं विशिष्टम्? भुवनत्रिकबन्धुं जगत्त्रयबान्धवं माध्यस्थ्ययस्मिन् तद् जीवाजीवाभिगमम् / जीवाजीवपरिच्छेदप्रतिपादके भावनया रागद्वेषाभावेन जीवस्याऽऽत्मनो जातिनिर्देशाद् वा जीवस्य जीवाजीवाभिगमाख्येऽध्ययनविशेषे, जी०। भव्यप्राणिगणस्य। एवमग्रेऽपि ज्ञातव्यम् / अनुशासनं शिक्षाम् / अत्र च तस्येदमादिम सूत्रम् - इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं "स्वराणां स्वरे प्रकृतिलोपसंधयः" इति प्राकृतलक्षणेन सकाराकार लोपेऽनु शब्दाकारस्य सस्वरत्वे च रूपमिदम् / एवमत्रापि यथासंभव जिणरूवियं जिणक्खायं जिणाणुचिन्नं जिणपन्नतं जिणदेसियं ज्ञेयमिति वक्ष्येऽभिधास्ये। शब्दव्युत्पत्त्यादिवर्चस्तु सर्वत्र सुकर एवेति जिणप्पसत्थं अणु चिंतिय तं सद्दहमाणा तं पत्तियमाणा तं न प्रतन्यते। जीवा०१ अधि०। रोएमाणा थेरा भगवंते जीवाजीवाभिगमं णामऽज्झयणं पण्ण अन्ते चवइंसु। इय सिरिसिद्धतमहो- यहीण सिरिनेमिचंदसूरीणं / जिनप्रशस्तं जिनानां गोत्रविशुद्धोपायाभिमुखापायविमुखहित उवएसाओ मज्झ-स्थयाय सिरिदेवसुरीहिं / / 1 / / प्रवृत्ताऽऽदिभेदानां प्रशस्तं निरुपमपथ्यान्नवत् उचितसेबनया हितम्, सिरिवीरचंदसूरी- ण सीसमत्तेहिँ विरइयं एयं / एवंभूतं जिनमतमनुचिन्त्य औत्पत्तिक्यादिभेदभिन्नया पर्यालोच्य तद् सिद्धंतजुत्तिजुत्तं,जीवस्सऽणुसासणं विमलं / / 2 / / जिनमतं श्रद्दधाना यद्यपि नाम काल वैगुण्यतो मेधाऽऽदिगुणहीनाः तह सयलागमपरम - स्थकणयकसवट्टलद्धउवमेहिं / प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदा येत्याईचित्ततया सयलगुणरयणरोहण-गिरीहिँ जिणदत्तसूरीहिं / / 3 / / मन्यमानास्तथा तद् जिनमतमेव प्रीयमाणा असङ्गशक्तिप्रीत्या पश्यन्तः, सोहियमेयं अन्ने-सि सूरिपवराण सम्मयं किं च / तथा लजिनमतमेव रोचयन्तः सात्मीनाभावेनानुभवन्तः, क एते? जं एत्थ अणागमियं, तं गीयत्था वि सोहिंतु / / 4 / / इत्याह-स्थविरा भगवन्तः, तत्रधर्मपरिणत्यनिवृत्या संयमक्रियामतयः इतिः प्रकरणसमाप्तौ, श्रीसिद्धान्तमहोदधीनां शोभनाऽऽगम -- स्थविराः परिणतसाधुभावाः, आचार्या इति गर्भः। भगवन्तः बृहत्समुद्राणां श्रीने मिचन्द्रसूरीणामे तन्नामां श्रीमदुत्तराध्ययन श्रुतैश्वर्याऽऽदियोगात् / भगवन्तो वा कषायादीनिति भगवन्तः। लधुवृत्तिवीरचरितरत्नचूडाऽऽदिशास्त्रकर्तृणां बृहद्गच्छशिरोम णीनां पृषोदरादित्वान्नकारलोपः। जीवाजीवाभिगमनं नाम, नामन् निष्कलङ्कसिद्धान्तव्याख्यानशिक्षातो मध्यस्थतया रागाऽऽद्यभावत्वतः, शब्दस्यात्राव्ययत्वात्ततः परस्य तृतीयैकवचनस्य लोपः। जीवा - श्रीदेवसुरिभिः श्रीवीरचन्द्रसूरीणां निजदेशना वशलब्धनिर्मलकीर्तीनां नामेकेन्द्रियाऽऽदीनामजीवानां धर्मास्तिकायाऽऽदीनामभि -गमः शिष्यमत्तै विनेयगणे पद्गुणैर्विरचितं दृब्धमेतदिदं सिद्धान्तयुक्त परिच्छेदो यस्मिन् तद् जीवाजीवाभिगमः। इदं चान्वर्थप्रधानं नाम। यथा राद्धान्तयुक्तिसहितं,जीवस्याऽऽत्मनो भव्यस्य व अनुशासन बोधकं, ज्वलतीति ज्वलन इत्यादि / किं तदित्याह-अधीयत इत्यध्ययनम्. विमलं निर्मलम् / तथेति / किं च - सकलाऽऽगमपरमार्थकनककविशिष्टार्थध्वनिसंदर्भरूपं, प्रज्ञापितवन्तः प्ररूपितवन्तः। एतेन पपट्टलब्धोपमेः निःशेष सिद्धान्ततत्वचामीकरतत्परीक्षादक्षोपलगुरुपर्वक्रमलक्षणः संबन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयाऽऽदि- प्राप्तोपमानः सकलगुणरत्नरोहणगि रिभिर्निखिलगुणमाणिक्यरोहणकमपि सिद्धम् / यथोक्तमनन्तरमिति कृतं प्रसङ्गेन / जी० 1 प्रति०। शैलैजिनदत्तसुरिभिरेतन्नाडकै : सप्तगृहनिवासिभिरिति यावत् /