________________ जीवाजीव 1561 - अभिधानराजेन्द्रः - भाग 4 जीवाजीवाहिगम मेतत्सर्वमित्याह- जीवा इति च जीवव्याप्तत्वात्, तदाश्रितत्वादा। तो रूविमरूवीण य, विभासियव्वा जहासुत्तं // 37 / / अजीवा इति च पुद्गलाऽऽद्यजीवरूपत्वात्, तदाश्रितत्वाद्वेति। प्रोच्यते- जीवानामजीवानां च योऽर्थो जीवविभक्तिर्जीवानां विभागेनावजिनैः प्ररूप्यत इति। इह च - "जीवाइ वा इत्यादि सूत्रपञ्चकेऽपि स्थापनमेव जीवविभक्तिः, उत्तरत्राप्येवमेव संबन्धिभेदाद् व्याख्येयः। प्रत्येकमध्येतव्यमिति। स्था० 2 ठा०४ उ०। (तहिं ति) वचनव्यत्ययात्तयोर्जीवाजीवविभक्त्योर्मध्ये द्विविधा अथ समयाऽऽदिवस्तु जीवाजीवरूपमेव कस्माद-भिधीयते? सिद्धानाम्, असिद्धानां च। (अज्जीवाणं तु त्ति) तुरपिशब्दार्थः, उच्यते - तद्विलक्षणराश्यन्तराभावात्। अत एवाऽऽह - ततोऽजीवानामपि भवति (दुविहा उत्ति) तुरवधारणे, ततो द्विविधैव दो रासी पण्णत्ता। तं जहा-जीवरासी चेव, अजीवरासी चेव। रूपिणामरूपिणां च विभाषितव्या विशेषेण व्यक्तं वक्तव्या। उत्त०नि० स्था०२ ठा०४ उ०] पाई०३६ अ०। जीवाजीव विभक्तिप्रतिपादके उत्तराध्ययनस्य (जीवाजीवयोरस्तित्वप्रतिपादनं 'अस्थिवाय' शब्दे प्रथमभागे 516 षट्त्रिंशेऽध्ययने, न० स० पृष्ठे कृतम्। जीवाजीवविभक्त्याख्यं षट्त्रिांशमध्ययनं व्याख्यायतेजीवाजीवपरिज्ञाने फलम् - जीवाजीवविभत्तिं, सुह मे एगमणा इओ। जो जीवे वि न जाणेइ, अजीवे वि न जाणइ। जं जाणिऊण भिक्खू, सम्म जयइ संजमे / / 1 / / जीवाजीवे अजाणतो, कहं सो नाहीइ संजमं? // 12 // भो शिष्याः! एकाग्रमनसः सन्तः स्थिरचित्ताः सन्तो यूयं तां यो जीवानपि पृथिवीकायिकाऽऽदिभेदभिन्नान्न जानाति, अजीवानपि जीवजीवविभक्तिं जीवाजीवाऽऽदीनां लक्षणं, मेममकथयतः सतः श्रृणुत। संयमोपघातिनो मद्यहिरण्याऽऽदीन्न जानाति वा, जीवाजीवाऽऽदीन जीवाश्च अजीवाश्च जीवाऽजीवाः, तेषां विभक्तिर्लक्षणज्ञानेन पृथक जानन् कथमसौ ज्ञास्यति संयमं तद्विषयम् ? तद्विषयाज्ञानादिति पृथक करणंजीवाजीवविभक्तिः, ताम् उपयोगवान्जीव एकेन्द्रियाऽऽदिः। भावः।।१२॥ उपयोगरहितोऽजीवः काष्ठाऽऽदिः। इत्यादिजैनमतोक्तलक्षणेन जो जीवे वि वियाणेइ, अजीवे वि वियाणइ। लक्ष्यज्ञानम्, तामिति काम? या जीवाजीवविभक्तिं ज्ञात्वा भिक्षुः संयमे जीवाजीवे वियाणंतो, सो हु नाहीइ संजमं / / 13] संयममार्गे सम्यक् यतते यां कुरुते॥१॥ ततश्च जो जीवानपि जानात्यजीवानपि जानाति, जीवाजीवान् जीवा चेव अजीवा य, एस लोए वियाहिए। विजानन् स एव ज्ञास्यति संयममिति प्रतिपादितः पञ्चम अजीवदेसमागासे, अलोए से वियाहिए।।२।। उपदेशार्थाधिकारः / / 13 // जया जीवमजीवे य, दो वि एए वियाणइ। जीवाश्चेतनालक्षणाऽऽत्मकाः, च पुनरजीवा अचेतनाऽऽत्मकाः। चकार तया गई बहुविहं, सव्वजीवाण जाणइ॥१४॥ एवकारश्च पादपूरणे। एष लोको व्याख्यातस्तीर्थकरैरुक्तः। अजीवदेश यदा यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविध आकाशम्, अलोको व्याख्यातः / अजीवस्य धर्मास्तिकायाऽऽदिकस्य जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपा, बहुविधां देशोऽशोऽजीवदेशो धर्मास्तिकायाऽऽदिवृत्तिरहितस्य आकाशस्यैव देशः स्वपरगतभेदेनानेकप्रकारां, सर्वजीवानां जानाति, यथावस्थितजीवा स अलोको व्याख्यातः। जीवाजीवानामाधेयभूतानां लोकाऽऽकाशजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात्।।१४।। माधारभूतमतो लोकालोकलक्षणमुक्तम् // 2 // उत्तरोत्तरां फलवृद्धिमाह - जीवाजीवविभक्तिर्यथा स्यात्तथाऽऽह - जया गई बहुविहं, सव्वजीवाण जाणइ। दव्वओ खित्तओ चेव, कालओ भावओ तहा। तया पुन्नं च पावं च, बंधं मोक्खं च जाणइ / / 15 / / परूवणा तेसि भवे, जीवाणमजीवाण य।।३।। यदा तस्मिन् काले गति बहुविधां सर्वजीवानां जानाति, तदा पुण्यं च द्रव्यतो द्रव्यमाश्रित्य इदं द्रव्यम् इयद्भेद, क्षेत्रतः इदं द्रव्यम् एतावति पापंच बहुविधगतिनिबन्धनं, तथा–बन्धंजीवकर्मयोगदुःखलक्षणं, मोक्षं क्षेत्रो स्थितं, कालत इदं द्रव्यमियत्कालस्थितिमद्वर्तते, भावतोऽस्य च तद्वियोगसुखलक्षणं जानाति। दश. 4 अ०जीवतां स्तोकानां च भूयसां द्रव्यस्य इयन्तः पर्यायाः। एवं तेषां जीवद्रव्याणामजीवद्रव्याणां च मृतानां च शङ्खशफनखाऽऽदीनामेकव राशौ कृतानाम्। प्रज्ञा० 11 पदा द्रव्यक्षेत्राकालभावेन चतुर्द्धा प्ररूपणा भवेत्॥३|| उत्त० 36 अ०॥ प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्रा राशीकृतेषु शङ्खाऽऽदिषु, प्रज्ञा० | जीवाजीवसमाउत्त त्रि० (जीवाजीवसमायुक्त) जीवैरुपयोगल ११पदा एतावन्तोऽत्रा जीवन्तएतावन्तोऽत्र मृता इति नियमेनावधारयतो क्षणैस्तथाऽजीवैर्धर्माधर्माऽऽकाशपुद्गलाऽऽदिकैः समन्वितो जीवाजीवविसंवादे जीवाजीवमिश्रिताः। सत्यामृषाभाषाभेदे, प्रज्ञा०११ पदा समायुक्तः। जीवाजीवसमन्विते, तथा चलोकमधिकृत्य-- ''जीवाजीवजीवाजीवविभत्ति स्त्री० (जीवाजीवविभक्ति) जीवानामजीवानां च समाउत्ते, सुहदुक्खसमण्णिए"। सूत्रा०१२०१ अ०३ उ०। विभक्तिर्विभागेनावस्थापना जीवाजीवविभक्तिः। जीवानाम जीवानां च | जीवाजीवाहिगम पुं० (जीवाजीवाभिगम) जीवानामे के न्द्रियाऽऽ विभागेनावस्थापनायाम्, उत्ता दीनामजीवानां धर्मास्तिकायाऽऽदीनामभिगमः परिच्छेदो जीवाजीयातथा च नियुक्तिकारः भिगमः। जीवाजीपरिच्छेदे, जी जीवाणमजीवाण य,जीवविभत्ती तहिं दुविहा॥३६|| से किं तं जीवाजीवाहिगमे? जीवाजीवाहिगमे दुविहे पण्णत्ते। सिद्धाणमसिद्धाण य, अज्जीवाणं तु होइ दुविहा उ। तं जहा--जीवाहिगमे य, अजीवाहिगमे य।