SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ जीवभाव 1558 - अभिधानराजेन्द्रः - भाग 4 जीवविभागा णं उवओगं गच्छइ उवओग्गलक्खणेणं जीवे, से एणडेणं एवं | जीवविभत्ति स्त्री० (जीवविभक्ति) द्रव्यविभक्तिभेदे, सूत्रा०१ श्रु० 5 अ० वुचइ- गोयमा ! जीवे सउट्ठाणे० जाव वत्तव्वं सिया। 1 उ०। जीवविभक्तिः सांसारिकेतरभेदाद्, द्वेधा। तत्राप्यसांसारिक"जीवेणं" इत्यादि / इह च 'सउट्ठाणे' इत्यादीनि विशेषणानि जीवविभक्तिर्द्रव्यकालभेदाद् द्वेधा / तत्रा द्धव्य तस्तीर्थातीर्थसिद्धामुक्तजीवय्युदासार्थानि। (आयभावेणं ति) आत्मभावने उत्थान ऽऽदिभेदात्पञ्चदशधा / कालतस्तु तत्प्रथम समयसिद्धाऽऽदिभेदादनेशयनगमनभोजनाऽऽदिरूपेणाऽऽत्मपरिणामविशेषेण (जीवभावं ति) कधा / सांसारिक जीवविभक्तिरिन्द्रिय जातिभवभेदात्रिधा / जीवत्वं चैतन्यमपदर्शयति प्रकाशयति इति वक्तव्यं स्यात, तत्रेन्द्रियविभक्तिरेकेन्द्रियविकलेन्द्रिय पञ्चेन्द्रियभेदात्पञ्चधा। जीवानां विशिष्टस्योत्थानाऽऽदेर्विशिष्टचेतनापूर्वकत्वादिति / "अणंताण विभागेनावस्थापने, उत्त०। 'इत्तो जीवविभत्तिं तु, वोच्छामि माभिणिबोहिया" इत्यादि। पर्यवाः प्रज्ञाकृता अविभागाः पलिच्छेदाः, अणुपुव्वसो // 48|| उत्त०३६ अ०। ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्ता नामाभिनिबोधिक- | जीववियारपु० (जीवविचार) जीवविचारणायाम, सेन०। "अहाऽऽमलगज्ञानपर्यवाणांसंबन्धिनमनन्ताभिनिबोधिक ज्ञानपर्यवाऽऽत्मकमित्यर्थः। | पमाणे, पुढवीकाए हवंति जे जीवा। ते पारेवयमित्ता, जंबूदीवे न माइंति उपयोगं चेतनाविशेष गच्छतीतियोगः / उत्थानाऽऽदावात्मभावे वर्तमान // 1 // एगम्मि दगबिंदुम्मि, जे जीवा जिणयरेहिं पण्णत्ता / ते जइ इति हृदयस्यम् / अथ यद्युत्थानाऽऽद्यात्मभावे वर्तमानो जीव सरिससवमित्ता, जंबूदीवे न माइंति।।२।।" एतगाथाद्वयं प्रतिक्रमणसूत्राआभिनियोधिकज्ञानाऽऽ धुपयोगं गच्छति, तत्किमेतावतै व वृत्तिप्रवचनसारोद्धार सूत्रावृत्यादौ यथा दृश्यते, तथा तेजस्कायप्रभृत्येजीवभावमुपदर्शयतीति वक्तव्यं ख्यात्? इत्याशक्याऽऽह-"उवओग" केन्द्रियाणां जीवमानप्रतिपादिका गाथाः प्रायो ग्रन्थे न दृश्यन्ते, इत्यादि / अत उपयोग लक्षणं जीवभावमुत्थानाऽऽद्यात्मभायेनोप तत्कथम् ? किञ्चवरट्टिकातण्डुलप्रमाणमाको तेजस्काये ये जीवास्ते दर्शयतीति वक्तव्यं स्यादेवेति। भ०२ श०१० उ०। यदि मस्तकलिक्षाप्रमाणदेहधारिणो भवेयुः तदा ते जम्बूद्वीपे न मान्ति। जीवमजीव पुं० (जीवाजीव) जीवद्रव्याजीवद्रव्ययोः आ०म०२ अ०। निम्बपत्रस्पृष्टमात्रो वायौ ये जीवाः सन्ति, ते यदि खसखसप्रमाण्देहजीवमिस्सिया स्त्री० (जीवमिश्रिता) प्रभूतानां जीवानां स्तोकानां च धारिणो भवेयुः तदा जम्बूदीपेन मान्ति। अयमर्थः प्रमाणम्, अप्रमाणं मृतानां च शशशफनखाऽऽदीनामेका राशौ दृष्टं यदा कश्चिदेवं पदति- वा ? किञ्च - एतदर्थप्रतिपादिके यादृश्यौ छुटितपत्रो गाथेऽपि स्तः / अहो ! महान् जीवराशिरयामिति, तदा सा जीवमिश्रिता / तद्यथा- "बरट्टितंदुलमित्ता, तेऊजीव जिणे हि पण्णत्ता / सत्यामृषाभाषाभेदे, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात्, मृतेषु मत्थपलिक्खपमाणा, जंबूदीवे न भाइंति / / 1 / / जे लिंबपत्तफरिसा, मृषात्वात्। प्रज्ञा०११ पद। वाऊजीवा जिणेहिँ पण्णत्ता / ते जइ खसखसमित्ता, जयूदीवे न माइंति जीवयामई (देशी) व्याधमृगपाम्, दे० ना०३ वर्ग। / 2 / / " किञ्च - पृथिवीकायाऽऽदिजीवप्रमाणप्रतिपादिकायां गाथायां जीवरक्खा स्त्री० (जीवरक्षा) गोप्रभृतिजीवमोचनाय द्रव्यलिङ्गिनां द्रव्य पारापता ऽऽदयः प्रोक्ताः, ते च तप्तत् तीर्थकृत्काले भिन्नभिन्नप्रमाणदेह ग्रहीतुं कल्पते, नवा? इति प्रश्ने उत्तरम्-यदि ज्ञानाऽऽदि संबन्धि द्रव्यं धारिणां भवन्ति, तेन पारापताऽऽदयः किंकालीना ग्राह्यः ? इति प्रश्ने न भवति, तदा गृह्यते, निषेधो ज्ञातो नास्तीति। 470 प्र०। सेन०३ उत्तरम - तेजस्कायिकाप्रभृतिशरीरमानप्रतिपादकं गाथाद्वयं यद्यपि उल्ला०। महागन्थे न दृश्यते, तथापि सूत्रोण सह सम्मतमेव, तदर्थस्य जीवरासि पुं० (जीवराशि) राशिभेदे, जीवराशिर्द्विविधः सूत्रानुयायित्वाता तथा जीवमानप्रतिपाद कपारापताऽऽदि-प्रमाणमवसंसारसमापन्नोऽसंसारसमापन्नश्च / स०। स्थितकालत्वेन महाविदेहगतंज्ञायत इति मुग्धबोधनार्थश्चायमुपदेशइति जीवरूय न० (जीवरूत) मयूरमार्जारशुकसारिकाऽऽ दिलपिते, जीत०। न काऽप्यनुपपत्तिः // 266 प्र० / सेन०३ उल्ला० / एतन्नामके जीवलिंगन० (जीवलिङ्ग) चलनस्पन्दभाड्कुरोद्भवस्वेदम्ला नाऽऽदिके, प्रकरणग्रन्थेच। "विनाय लिंग तसथावराणं।" सूत्र०२ श्रु०६अ। जीवविरियन० (जीववीर्य) आत्मसामर्थ्य, "उल्लसियं जीवविरियं कहं जीवलोयपुं० (जीवलोक) जीवद्रव्ये, ज्ञा०१ श्रु०१ अ०। वि।" पं०व०३द्वार। जीवविजयपुं० (जीवविचय) जीवद्रव्ये, ज्ञा०१ श्रु०१ अ०। जीवविभागास्त्री० (जीवविपाका) जीवएव विपाकः स्वशक्तिदर्शनलक्षणो जीवविजय पु० (जीवविजय) असंख्येयप्रदेशाऽऽत्मकसाका विद्यते यासां ता जीवविपाकाः / कर्म० 5 कर्म० / जीवे जीवगते रानाकारोपयोगलक्षणानादिस्वकृतकर्मफलोपयोगित्वाऽऽदिजी ज्ञानाऽऽदिलक्षणे स्वरूपविपाकस्तदुपघाताऽऽ दिसंपादनाभिमुखतायस्वरूपानुचिन्तने, सम्म०३ काण्ड। लक्षणो यासां ता जीवविपाकाः। कर्मप्रकृतिभेदे, पं० सं०३ द्वार। जीववित्तिविसिट्ठ त्रि० (जीववृत्तिविशिष्ट) क्षेत्राज्ञवृत्तित्ववि शिष्टे, जीवविपाकित्वमधिकृत्य परप्रश्नमपनुदयन्नाह - "जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽप्यसन् / उत्कर्ष श्चापकर्षश्चा- संपप्प जीयकाले, उदयं काओ न जंति पगईओ। व्यवस्थो यदपेक्षया / / 25 / / जीववृत्ति विशिष्टः क्षेत्रज्ञवृत्तित्वविशिष्टः / एवमिणमोहहेउं, आसज्ज विसेसयं नत्थि।।४७|| द्वा०१५ द्वा०। ननु कास्ताः कर्मप्रकृ तयो, या जीवं कालं वाऽऽश्रित्य जीवविप्पजद त्रि० (जीवविप्रजह) प्रासुके, भ०६ श० 1 उ० / नोदयमधिगच्छन्ति ? सर्वा अपि जीवकालावधि कृत्योदयमधिगच्छ"देवदिण्णस्स दारगरस सरीरं णिप्पाणं णिचिट्ठ जीवविप्पजढं कूबए न्तीति भावः / जीवकालवन्ते रेणोदया संभवात् / ततः सर्वा अपि पक्खवेति।" (जीवविष्पजलं ति) आत्मना विप्रमुक्तः। ज्ञा०१ श्रु० जीवविपाका एवेति प्रष्टुरभिप्रायः। अत्राऽऽचार्य आह- ''एवमिणं' २अ०। इत्यादि / ओघतः सामान्येन हेतु हेतुत्वमात्रामाश्रित्य, एवमे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy