________________ जीवपण्णवणा 1557- अभिधानराजेन्द्रः - भाग 4 जीवाभाव साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूर्य चाह - सर्वत्रा / गतिश्चेह गतिनामकर्मोदया न्नारकाऽऽदिव्यपदेशहेतुः से किं तं जीवपण्णवणा? जीवपण्णवणा दुविहा पण्णत्ता। तं तत्परिणामश्च भवक्षयादिति / स च नरकागत्यादिश्चतुर्विधोः, जहा-संसारसमावण्णजीवपण्णवणा य, असंसारसमाव- गतिपरिणामे च सत्येवेन्द्रिय परिणामो भवति।तमाह-(इंदियपरिणामे ण्णजीवपण्णवणाय। से किं तं असंसारसमावण्णजीवपण्णवणा? त्ति) स च श्रोत्राऽऽ दिभेदात्पञ्चधेति। इन्द्रियपरिणतौ चेष्टाऽनिष्टविषयअसंसारसमावण्णजीव-पण्णवणा दुविहा पण्णत्ता / तं जहा- संबन्धाद्राग द्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः। स च क्रोधा अणंतरसिद्धअसंसारसमावण्णजीवपण्णवणा, परंपरसिद्ध- ऽऽदिभेदाचतुर्विधः / कषायपरिणामे च सति लेश्यापपरिणतिः, न तु असंसारसमावण्णजीवपण्णवणा। लेश्यापरिणतौ कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्या'से किं तं'' इत्यादि। अथ का सा जीवप्रज्ञापना ? सूरि-राहजीव- परिणतिर्देशोनपूर्वकोटिं यावद्भवति। यत उक्तम्- "मुहुतद्धं त जहण्णा, प्रज्ञापना द्विविधा प्रज्ञप्ता / तद्यथा-संसारसमापन्नजीवप्रज्ञापना च, उक्कोसा होइ पुव्वकोडीओ / नवहि वरिसेहि ऊणा, णायव्वा असंसारसमापन्नजीवप्रज्ञापना च। तत्र संसरणं संसारो नारकतिर्यड्न- सुक्कलेस्साए // 1 // त्ति / अतो लेश्या परिणाम उक्तः। स च कृष्णाऽsरामरभवानुभवलक्षणः, तं सम्यगेकीभासेनाऽऽपन्नाः, संसारवर्तिन दिभेदात्षोढेति / अयं च योगपरिणामे सति भवति, यस्मान्निरूद्धयोगस्य इत्यर्थः। ते च ते जीवाश्च, तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना। लेश्यापरिणामो ऽपैति, यतः समुच्छिन्नक्रिय ध्यानमलेश्यस्य भवतीति नसंसारोऽसंसारो मोक्षस्तं समापन्ना असंसारसमापन्नाः मुक्ता इत्यर्थः। लेश्या परिणामानन्तरं योगपरिणाम उक्तः। स च मनोवाक्काय भेदान्त्रिा तेच तेजीवाश्च, तेषां प्रज्ञापना असंसारसमापन्नजीवप्रज्ञापना। चशब्दौ धेति / संसारिणां च योगपरिणतावुपयोगपरिणातिर्भवतीति प्राग्वद् भावनीयौ / तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसार समापन्नजीव- तदनन्तरमुपयोगपरिणाम उक्तः। स च साकारानाकारभेदाद्विधा / सति प्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह - "से किं तं'' इत्यादि। चोपयोगपरिणामे ज्ञानपरिणामः, अतस्तदनन्तर मसायुक्तः / स अथ का सा असंसारसमापन्नजीवप्रज्ञापना? सूरिराह - असंसारस- चाऽऽभिनिबोधिकाऽऽदिभेदात्पञ्चधा / तथा मिथ्यादृष्टानमप्यमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता / तद्यथा-अनन्तरसिद्धासंसारस- ज्ञानपरिणामो मत्यज्ञानश्रुताज्ञान विभङ्ग ज्ञानलक्षणस्त्रिविधोऽपि मापन्नजीवप्रज्ञापना च, परम्पर सिद्धासंसारसमापन्नजीवप्रज्ञापना च। विशेषग्रहण-साधाद् ज्ञान परिणामग्रहणेन गृहीतो द्रष्टव्य इति तत्रा न विद्यतेऽन्तरं व्यवधानम्, अर्थात्समयेन येषां तेऽनन्तराः, तेच ते ज्ञानाज्ञानपरिणामं च सति सम्यक्तवाऽऽदिपरिणतिरिति, ततो सिद्धाश्चा नन्तरसिद्धाः सिद्धत्वप्रथमसमये वर्तमाना इत्यर्थः / ते च दर्शनपरिणाम उक्तः / स च त्रिधा, सम्यक्तवमिथ्यात्वमिश्रभेदात् / तेऽसंसारसमापन्नजीवाश्च अनन्तरसिद्धासंसारसमापन्न जीवाः, तेषां सम्यक्तव सति चारित्रामिति, ततस्तत्परिणाम उक्तः / स च प्रज्ञापना अनन्तरसिद्धासंसारसमापन्नजीव प्रज्ञापना / चशब्दः सामायिकाऽदिभेदा त्पञ्चधेतिस्त्रयादिवेदपरिणामे चारित्रपरिणामो, न स्वगतानेकभेदसूचकः / तथा-विवक्षिते प्रथमे समये वः सिद्धस्तस्य यो तु परिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणति द्वितीयसमयसिद्धः स परः, तस्यापि यस्तृतीयसमयसिद्धः स परः / दृष्टिति चारिकापरिणामानन्तरं वेदपरिणाम उक्तः, स च एवमन्येऽपि वाच्याः / परे च परे चेति वीप्सायां "पृषोदराऽऽदयः" स्त्रायादिभेदालिाधेति। स्था० 10 ठा०। // 3 / 2 / 155|| इति (सि० हे०) सूत्रेण परम्पराशब्दनिष्पत्तिः। परम्पराश्च जीवपच्चक्खाणकिरिया स्त्री० (जीवप्रत्याख्यानक्रिया) जीव-विषये ते सिद्धाश्च परम्परा सिद्धाः, विवक्षितसिद्धस्य प्रथमसमयात्प्राग् प्रत्याख्यानाभावेन बन्धाऽऽदिव्यापारे, स्था० 2 ठा० 1 उ०। द्वितीयाऽऽदिसमयेष्वतीताद्धां यावद्वर्त्तमाना इति भावः / ते च ते | जीवपाओसिया स्त्री० (जीवप्राद्वेषिकी) जीवस्याऽऽत्मपरतदु असंसारसमापन्नाश्च परम्परसिद्धासंसारसमापन्नाः, तेच ते जीवाश्च, भयरूपस्योपरि प्रद्वेषाऽऽद्या क्रियाप्रद्वेषकारणमेव वा जीवप्रादेषिकी। तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीव प्रज्ञापना / अत्रापि प्राद्धेषिक्याः क्रियाया भेदे, भ०३ श०३ उ०। स्था०। चशब्दः स्वगतानेकभेदसंसूचकः / प्रज्ञा०१पद। जीवपाडुचिया स्त्री० (जीवनातीतिका) जीवं प्रतीत्य यः कर्मबन्धः सा जीवपरिणाम पुं० (जीवपरिणाम) परिणमनं परिणामः, ततद्धा तथा। क्रियाभेदे, स्था०२ ठा० 1 उ०। वगमनमित्यर्थः / यदाह - "परिणामो ह्यर्थान्तरगमनं न च सर्वथा जीवभाव पुं० (जीवभाव) जीवत्वे, भ०। व्यवस्थानम् / न च सर्वथा विनाशः, परिणामस्तद्धिदा मिष्टाः / / 1 / / " अथ तद्देशभूतो जीव उत्थानाऽऽदिगुण इति दर्शयन्नाह - द्रव्यार्थनयस्येति सत्पर्ययेण नाशः प्रादुर्भावोऽ सताव पर्ययतो द्रव्याणां जीवेणं भंते ! सउट्ठाणे सकम्मे सवले सवीरिए सपुरिसक्कार परिणामः प्रोक्तः। खलु पर्ययनयस्येति जीवस्य परिणाम इति विग्रहः / परक्कमे आयभावेणं जीवभावं उवदंसेइत्ति वत्तव्वं सिया? हंता जीवस्य तत्तद्भावगमने स्था०। गोयमा! जीवेणं सउट्ठाणे० जाव उवदंसेइत्ति वत्तव्वं सिया। से दसविहे जीवपरिणामे पण्णत्ते / तं जहा- गइपरिणामे, इंदिय केणढणं० जाव वत्तव्वं सिया? गोयमा ! जीवेणं अणंतामाभिणि परिणामे, कसायपरिणामे, लेस्सापरिणामे, जोगपरिणामे, वोहियनाणपज्जवाणं, एवं सुयनाणपज्जवाणं ओहिनाणपज्जवाणं उवओगपरिणामे, नाणपरिणामे,दंसणपरिणामे, चरित्तपरिणामे, मणपज्जवनाणपज्जवाणं केवलनाणपज्जवाणं मइअन्नाणपज्जवाणं वेदपरिणामे। सुयअन्नाणपज्जवाणं विभंगनाणपञ्जवाणं चक्खुदंसणपज्जवाणं स च प्रायोगिकः तत्रा गतिरेव परिणामो गतिपरिणामः / एवं | अचक्खुदंसणपज्जवाणं ओहिदसणपञ्जवाणं केवलदसण-पजवा