________________ जीवणिव्वति 1553 - अभिधानराजेन्द्रः - भाग 4 जीवदिट्ठियां काइयएगिंदियजीवणिवत्ती य, बादरपुढवीकाइयएगिंदिय - जीवत्थिकाएणं जीवे अणंताणं आभिणिबोहियणाणपजवाणं जीवणिव्वत्ती य / एवं एएणं अभिलावेणं भेदो जहावडुगबंधे अणंताणं सुअणाणपजवाणं जहा वितियसए अस्थि-काउद्देसएक तेयगसरीरस्स० जाव सव्वट्ठसिद्धअणुत्तरोववाइय-कप्पातीतवे- जाव उवओगं गच्छंति, उवओगलक्खणेणं जीवे / / माणियदेव / पंचिदियजीवणिव्वत्तीणं भंते ! कइविहा पण्णत्ता ? जीवानां किं प्रवर्तत इति प्रश्नः / उत्तरंतु प्रतीतार्थमेवेति। भ०१३ श० गोयमा ! दुविहा पण्णत्ता / तं जहापज्जत्तगसव्वट्ठसिद्ध- 4 उ०। अणुत्तरोववाइय० जाव देवपंचिंदिय जीवणिवत्तीय अपज्जत्तग जीवास्तिकायस्याभिवचनान्याह - सव्वट्ठसिद्धअणुत्तरोववाइय० जाव देवपंचिंदियजीवणिव्वत्तीय। जीवत्थिकायस्स णं भंते ! केवइआ अभिवयणा पण्णत्ता ? (जहा वडगबंधे तेयगसरीरस्स ति) यथा-महल्लबन्धा - गोयमा ! अणेगा अभिवयणा पण्णत्ता / तं जहा-जीवे ति वा, धिकारेऽष्टमशतनवमोहेशकाभिहिते तेजः शरीरस्य बन्ध उक्तः, एवमिह जीवत्थिकाए ति वा, पाणे तिवा, भूए तिवा, सत्ते तिवा, विण्णू निर्वृत्तिर्वाच्या, सा च तत्रा एव दृश्यति। भ० 16 श० 8 उ०। तिवा, चेया ति वा, जेया ति वा, आया ति वा, रंगणे ति वा, जीवणिज्जाणमग्ग पुं० (जीवनिर्याणमार्ग) जीवस्य निर्याणं मरणकाले हिंडए ति वा, पोग्गले ति वा, माणवे ति वा, कत्ता ति वा, शारीरिणः शरीरान्निर्गमः, तस्य मार्गों जीवनिर्माणमार्गः / विकत्ताति वा, जए ति वा, जंतू तिवा, जोणिए ति वा, सयंभूति जीवनिर्गममार्गे, स्था। वा, ससरीरी तिवा, नायए ति वा, अंतरप्पा तिवा, जे यावण्णे पंचविहे जीवस्स णिज्जाणमग्गे पण्णत्ते / तं जहा-पाएहिं, उरूहिं, तहप्पगारा, सव्वे ते जीवअभिवयणा पण्णत्ता। उरेणं, सिरेणं, सवंगेहिं / पाएहिं णिज्जाणमाणे, निरयंगामी (चेय त्ति) चेता-पुद्गलानां चयकारी, चेतयिता वा। (जये त्ति) जेता भवइ। उरू हिं णिज्जाणमाणे तिरियगामी भवइ / उरेणं कर्मरिपूणाम् / (आय त्ति) आत्मा नानागतिसततगा मित्वात् / (रंगणे णिज्जाणमाणे मणुयगामी भवइ / सिरेणं णिज्जाणमाणे देवगामी ति) रगणं रागस्तद्योगाद्रङ्गणः / (हिंडए त्ति) हिण्डकत्येन हिण्डकः / भवइ। सव्वंगेहिं णिज्जाणमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते। (पोग्गले त्ति) पूरणादलनाच्च शरीराऽऽदीनां पुद्गलः / (माणव त्ति) मा निर्याण मरणकाले शरीरिणः शरीरान्निर्गमः, तस्य मार्गो निर्माणमार्गः निषेधे, नवः प्रत्यग्रो मानवः, अनादित्वात्पुराण इत्यर्थः / (कत्त त्ति) पादाऽऽदिकः, तत्र (पाएहिं) पादाभ्यां मार्गभूताभ्यां कारणताऽ5- कर्ता कारकः कर्मणाम्। (विकत्त त्ति) विविधतया कर्ता, विकर्तयिता या पन्नाभ्वा, जीवः शरीरान्निर्यातीति शेषः / एवमूसभ्यामित्यादावपि / अथ छेदकः कर्मणामेव / (जए त्ति) अतिशयगमनाद् जगत् / (जंतु ति) क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान जीवो जननाजन्तुः / (जोणि त्ति) योनिरन्येषामुत्पादकत्वात् / (सयंभु त्ति) निरयगामीति / प्रकृ तत्वादनुस्वार इति / निरयगामी भवति। स्वयं भवनात् स्वयंभूः / (ससरीरित्ति) सह शरीरेणेति सशरीरी। (नायए एवमन्यत्रापि / सर्वाणि च तान्यङ्गानिच सर्वाङ्गानि, तैर्निर्यान् सिद्धिगतिः त्ति) नायकः कर्मणां नेता / (अंतरप्प त्ति) अन्तर्मध्यरूप आत्मा न पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति। शरीररूप इत्यन्तरात्मेति। भ०२० श०२ उ०। स्था०५ ठा०३ उ०। जीवदय पुं० (जीवदय) जीवनं जीवः भावप्राणधोरणममरणजीवणिस्सिय त्रि० (जीवनिश्रित) जीवाऽऽश्रिते, स्था०७ठा०। धर्मत्वमित्यर्थः तदयत इति जीवदयः। जीवेषु वा दया यस्य सजीवदयः / जीवनिःसृत त्रि०जीवेभ्यो निःसृतो निर्गतो जीवनिःसृतः। जीवदयोपेते, स०१ सम०। औ० / कल्प०। जीवनिर्गत, स्था०७ ठा०। (जीवनिः सृताः स्वराः 'सर' शब्दे वक्ष्यन्ते) | जीवदया स्त्री० (जीवदया) जीवाश्चेतनाऽऽदिलिङ्गव्यङ्गाया एकेन्द्रियाजीवत्थिकाय पुं० (जीवास्तिकाय) जीवन्ति, जीविष्यन्ति, जीवितवन्त ऽऽदयः, तेषां दया रक्षणं जीवदया जीवरक्षणे, दर्श०१ तत्त्व। इति जीवाः, तेच तेऽस्तिकायाश्चेति समासः। प्रत्येकासंख्येयप्रदेशाऽऽ जीवदयास्वरूपमाह - त्मकसकललोकभाविनानाजीवद्रव्यसमूहाऽऽत्मकेऽस्तिकायभेदे, अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिअनु० / आव० स०। घटाऽऽदिज्ञानगुणस्य प्रतिमाणी स्वसंवेदनसिद्ध- गयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं त्वाजीवस्यास्तित्वमवगन्तव्यम् / न च गुणिनमन्तरेण गुणसत्ता युक्ता, जम्मदारिदाणं समणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स अतिप्रसङ्गात् / न व देह एवास्य गुणी युज्यते। यतो ज्ञानममूर्त चिद्रूपं इढ भत्तं वा पाणं वा० जाव णं धणधन्नसुवन्नहिरणं वा कुणसु सदैवेन्द्रियगोचरातीतत्वाऽऽदिधर्मोपेतमतस्तस्यानुरूप एव कश्चिद्गुणी यसयलसोक्खदायगं संपुण्णं जीवदयं ति / महा०२ चू०। समन्वेषणीयः / स च जीव एव, न तु देहो, विपरीतत्वात् / यदि जीवदव्वप्पकप्प पुं० (जीवद्रव्यप्रकल्प) "जीवस्स दंव्वस्स जहा पुनरननुरूपोऽपि गुणानां गुणी कल्प्यन्ते, तॉनवस्थारूपाऽऽदि- देवदत्तस्स अग्गकेसहत्थाणं कप्पण' जीवद्रव्यप्रकल्पः / द्रव्यप्रकल्पभेदे, गुणानामप्याकाशाऽऽदेर्गुणित्वकल्पना प्रसङ्गादिति / अनु० / नि० चू०१ उ०। जीवास्तिकायेन जीवानां प्रवृत्तिमाह - जीवदिट्ठिया स्त्री० (जीवद्दष्टिका) या अश्वाऽऽदिदर्शनार्थ गच्छति, जीवत्थिकाएणं भंते ! जीवाणं किं पवत्तइ ? गोयमा ! तस्याम्, स्था०२ ठा०१उ०।