________________ जीवट्ठाण 1548 - अभिधानराजेन्द्रः - भाग 4 जीवट्ठाण ग्रहणम् 5 / योगवशाचोपात्तस्यापि कर्मणो यावन्न कृष्णाऽऽद्यन्यत- पर्याप्तिामपुद्गलोपवयजः पुद्गलग्रहणपरिणमनहतुः शक्तिविशेषः। साच मलेश्यापरिणामो जायते, तावन्न तस्य स्थितिपाकावशेषो भवति, विषयभेदात्षोढाआहारपर्याप्तिः, शरीरपर्याप्तः, इन्द्रियपर्याप्तिः उच्छ्वा"स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण'' इति वचनप्रामाण्यात्। सपर्याप्तिः भाषापर्याप्तिः, मनः पर्याप्तिश्चेति। तव यया बाह्यमाहार-मादाय ततो योगवशादुपात्तस्य कर्मणो लेश्याविशेषतः / स्थितिपाकविशेषो खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं भवतीति प्रतिपत्तये योगानन्तरं लेश्याग्रहणम् 6 / लेश्यावन्तश्च रसासृग्मांसभेदोऽस्थिममजशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा यथायोगैर्बन्धहेतुभिः कर्मबन्धोदयोदीरणासत्ताः प्रकुर्वन्तीति ज्ञापनाय शरीरपर्याप्तिः, यया धातुरूपतया परिणमित माहारमिन्द्रियरूपतया लेश्यानन्तरं बन्धग्रहणम्७।बन्धोदयोऽऽदियुक्ताश्च जीवा मार्गणास्था- परिणमयति सा इन्द्रियपर्याप्तिः, यया पुनरूच्छ्वासप्रायोग्यवर्गणानाऽऽद्याश्रित्य नियमतः परस्परमल्पे वा भवेयुर्बहवो वेति निवेदनार्थ दलिकमादायोच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा बन्धानन्तरमल्पबहुत्वग्रहणम् / ते च जीवा मार्गणास्थानाऽऽ दिष्वल्पे उच्छवासपर्याप्तिः, यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन वा बहवो वा भवन्तोऽवश्यं षण्णा मौपशमिकाऽऽदिना भाषानां परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः यया पुनर्मनोयोग्यकेषुचिद्भावेषु वर्तन्त इति प्रकटनार्थमल्पबहुत्वानन्तरं भावग्रहणम् / / वर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनः औपशमिकाऽऽदिभाववतांच जीवानामल्पयत्वं नियमतः संख्येयकेना- पर्याप्तिः। एताश्च यथाक्रममेकेन्द्रियाणांद्वीन्द्रियाऽऽदीनां संज्ञिनां च चतुः संख्येय के नानन्तके न वा निरूपणीयमिति भावग्रहणानन्तरं पञ्चषट्संख्या भवन्ति। यदभाणि - संख्येयकाऽऽदिग्रहणमिति 10 / यद्यपि चेह सामान्येनोक्तं जीवस्थाना:- "आहारसरीरिंदिय-पजत्ती आणपाणभासमणे। ऽदि वक्ष्ये तथा ध्येवं विशेषतो द्रष्टव्यम् / जीवस्थानकेषु गुणस्थान- चत्तारि पंच छप्पि य, एगिदियविगलसन्नीण" ||1|| कयोगोपयोग लेश्या-कर्मबन्धोदयोदीरणासत्ता वक्ष्ये / कर्म०। पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः "अभ्राऽऽदिभ्यः "7 / 2146 / इति मार्गणास्थानकेषु जीवस्थानाऽऽदीनि - मत्वर्थीयेऽप्प्रत्ययः, स्वार्थिककप्रत्ययोपादनात्पर्याप्तकाः / ये पुनः "चउदसजियठाणेसु चउदस गुणठाणगाणि जोगाय। स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्तकाः। ते च द्विधालब्ध्या, उवओगलेसबंधुद-ओदीरणासंतअट्टपए' / कर्म० / करणैश्च / तत्रायेऽपर्याप्तका एव सन्तो नियन्ते, न पुनः स्वयोग्यपर्याप्ताः तत्रा यथोद्देशं निर्देश इति न्यायात् प्रथमं तावजीवस्थानानि निरूपयन्नाह | सर्वा अपि समर्थ यन्ते ते लब्ध्यपर्याप्तकाः। ये पुनः करणानि शरीरेन्द्रिया ऽऽदीनि न तावन्निवर्तयन्ति, अथवा अवश्यं पुरस्तान्निवर्तयिष्यन्ति ते इह सुहुमवायरेगिं-दि-वि-ति चउ असन्निसन्निपंचिंदी। करणापर्याप्तकाः। इह चैवमागमः-"लब्ध्यपर्याप्तका अपि नियमादाहाअपजत्तापज्जत्ता, कमेण चउदस जियट्ठाणा // 2 // रशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेध नियन्ते, नागि, यस्मादागभिभवाइहास्मिन जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्राग्निरूपित- युर्बध्वा मिपन्ते सर्व एव देहिनः, तच्चाऽऽहारशरीरेन्द्रियपर्याप्तिशब्दाथीनि भवन्ति / केन क्रमेणेति चेदित्याह-सूक्ष्मबादरैकेन्द्रिय- पर्याप्तानामेव बध्यत इति / तदेवं निरूपितानि जीवस्थानानि / कम० द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येकं पर्याप्तका 4 कर्म० / पं० सं०। (जीवस्थानेषु 14 गुणस्थानानि 'गुणट्ठाण' शब्दे अपर्याप्तकाश्चोता / तौकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः तृतीयभागे 67 पृष्ठे उक्तानि ) साम्प्रतं योगा यक्तुभवसरप्राप्तास्ते च पृथिव्यप्तेजोवायुवनस्पतयः / ते च प्रत्येक द्वेधासूक्ष्माः बादराश्च / पञ्चदशा तद्यथा-सत्यवाग्योगः, असत्यवाग्योगः, सत्यमृषावाग्योगः, सूक्ष्मनामकर्मोदयात्सूक्ष्माः सकललोकव्यापिनो, बादरनामकर्मोदया- असत्यामृषावागयोगः। द्वादराः, ते च लोकप्रतिनियतदेशवर्तिनः / द्वित्रिचतुरसज्ञिसंज्ञिप तत्स्वरूपं चेदम्ञ्चेन्द्रिया इति / इन्द्रियशब्दस्य प्रत्येकं योगाद्वीन्द्रियास्त्रीन्द्रियाः "सव्वा हिया सतमिह, संतो मुणयो गुणा पयत्था वा। चतुरिन्द्रिया असंज्ञिसंज्ञिभेद भिन्नाश्च पञ्चेन्द्रियाः। तत्रा द्वे स्पर्शनरस- तव्विवरीया मोसा, मीसा जा तदुभयसहावा / / 1 / / नलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः कृमिपूतरकचन्दनशष्वकपर्दज- अणहिगया जा तीसु वि, सटुच्चिय केवलोअसचमुसा''। एवं लौकाप्रभृतयः / त्रीणि स्पर्शनरसरनघ्राणरूपाणिन्द्रियाणि येषां ते मनोयोगोऽपि चतुर्वा द्रष्टव्यः / काययोगः सप्तधाऔदारिकम्, औदारिकत्रीन्द्रियाः, कुन्थुमत्कुणयू कागर्दभेन्द्रगोपकमत्कोटकाऽऽदयः / चत्वारि | मिश्र, वैक्रिय, वैक्रियमित्रम्, आहारकम् आहारकमिश्र, कार्मण च / स्पर्शनरसनघ्राणचक्षुर्लक्षणानिन्द्रियाणि येषां ते चतुरिन्द्रियाः, | तत्रौदारिक काययोगस्तिर्यड्मनुष्ययोः, तयोरेवापर्याप्तरौदारिकभ्रमरमक्षिकामश कवृश्चिकाऽऽदयः पञ्च स्पर्शनरसनघ्राणचक्षुः मिश्रकाययोगः, वैक्रिय-काययोगो देवनारकयोः तिर्यड् मनुष्ययोर्वा, श्रोत्रालक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः मत्स्यमकरेभ- | वैक्रियलब्धिमतोः वैक्रियमिश्रकाययोगोऽपर्याप्तयोदें वनारकयोस्तियङ् कलभसारसहंसनरसुरनारकाऽऽदयः। ते च द्विधासंज्ञिनोऽसंज्ञिन श्च। मनुष्योर्वा, वैक्रियस्यारम्भकाले परित्यागकाले च आहारकं चतुर्दशपूर्वविदः तत्रा संज्ञान संज्ञा, भूतभवद्भाविभावस्वभावपर्या लोचनम् / आहारकमिश्रकाययोगः, आहारकस्य प्रारम्भसमये परित्यागकाले च "उपसर्गादातः " / 5 / 3 / 110 / इत्यङ्प्रत्ययः। सा विद्यते येषां तेसंज्ञिनः, / कार्मणकाययोगोऽष्टप्रकारकर्मविकार रूपशरीरचेष्टास्वरूपोऽन्तरालगताविशिष्टस्मरणा-ऽऽदिरूपमनोविज्ञानभाज इति यावत् / तद्विपरीता | वुत्पत्तिप्रथमसमये केवलिसमुद्घातावस्थायां च। असंज्ञिनो विशिष्टस्मरणाऽऽदिरूपमनो विज्ञानविकलाइत्यर्थः / एते च तानेतान योगान् जीवस्थानकेषु व्यचिख्यासुराह - सूक्ष्मैकेन्द्रियाऽऽदयः प्रत्येक द्विधापर्याप्तकाः, अपर्याप्तकाश्च / / अपजत्तछकि कम्मुर-लमीसजोगा अपजसन्नीसु।