SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ जीव 1546 - अभिधानराजेन्द्रः - भाग 4 जीवकाय "तेइदिएसु'' इत्यादि / त्रीन्द्रियाऽऽदिसूत्रोषु द्वीन्द्रियाऽऽदि --सूत्रात् उ० / यथा मनुष्ययोनौ द्वीन्द्रियाऽऽदिजीवोत्पत्तिस्तथैव तिर्यग्योनौ, श्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः / कश्चिद्विशेषो वा ? अति प्रश्ने, उत्तरतिर्यगाश्रितः कोऽपि विशेषः शास्त्र अयं णं भंते ! जीवे सणंकुमारकप्पे वारसेसु विमाणावास दृष्टो नास्तीति। 145 प्र० / सेन०२ चल्ला०। अनुत्तराविमानेषु जीवः सयसहस्सेसु एगमेगंसि वेमाणियावासंसि पुढवीकाइया, ससं कति भवान् करोतीति प्रश्ने, उत्तरविजयाऽऽदिषु उक्तर्षतो वारद्वयं, जहा असुरकुमाराणां० जाव अणंतखुत्तो। णो चेव णं देवित्ताए, सर्वार्थसिद्धिविमाने एकवारमिति / जीवाभिगमवृत्तौ विजयाऽऽदिषु एवं सव्वजीवा वि, एवं जाव आणयपाणएसु, एवं आरणचुएसु वि। द्विचरमाः, इति तत्त्वार्थसूत्रचतुर्थाध्यायेसर्वार्थ सिद्धिविमानादागतोऽ(णो चेव णं देवित्ताए ति) ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते, नन्तरभवे सिद्ध्यत्येव, विजयाऽऽदिचतुषु गतो मनुष्येषु चाऽऽयाति / सनत्कुमाराऽऽदिषु पुनर्नेति कृत्या 'नो चेव णं देवित्ताए'' इत्युक्तम्। तत्रापि जघन्येन एकं द्वौ वा भवौ, उत्कर्षतश्चतुर्विशतिभवानु, तत्र अयं ण भंते ! जीवे तिसु वि अट्ठारसुत्तरेसु गेविजगविमाणा नरभवेऽष्टी, देवभवेऽष्टौ, भूयो नरभवेऽष्टौ, ततः सिद्ध्यतेच, विजयाऽऽदिषु वाससएसु एवं चेव / अयं णं भंते ! जीवे पंचसु अणुत्तरविमाणेसु द्विरुत्पन्नस्य नियमात्सिद्धिरनन्तरभव एवेति प्रघोषः, प्रज्ञापनायां एगमेगंसि अणुत्तरविमाणंसि पुढवि० तहेव जाव अणंतखुत्तो। संख्यातभवानिति। 67 प्र० सेन०३ उल्ला० आउत्तिनामा वनस्पति णो चेवणं देवत्ताए देवित्ताए, एवं सव्वजीवा वि।। विशेषः किं संख्यातजीवोऽसंख्यातजीवः अनन्तजीवो वा ? कुत्र (णो चेव णं देवत्ताए देवित्ताए व त्ति) अनुत्तरविमानेष्वनन्त कृत्वो देवा प्रोक्तमस्तीति प्रश्ने, उत्तरम्-आउत्तिसत्कमूलऽऽदौ असंख्याता जीवाः, नोत्पद्यन्ते, देव्यश्च सर्वथैवेति "णो चेवणं इत्याद्युक्तमिति। पत्राऽऽदौ तु एकैको जीव इति प्रज्ञापनाऽऽदौ प्रोक्तम् स्तीति / 267 अयं णं भंते ! जीवे सव्वजीवाणं माइत्ताए पित्तित्ताए भाइत्ताए प्र० / सेन० 3 उल्ला० / जीवेनानादिकासभवं लभ्यं देयं च भवति, भगिणित्ताए भज्जात्ताए पुत्तत्ताए धुयत्ताए सुण्हत्ताए उववण्ण पुव्वे? तदनपणे छुट्यते, न वेति प्रश्ने, उत्तरम् - एकान्तो नास्तिः, यदि तपः स्वाध्यायाऽऽदिना कर्म निर्जरयति, तदा तदनपणे छुट्यते / हंता गोयमा! जाव अणंतखुत्तो। अयं णं भंते ! जीव सव्वजीवाणं अरित्ताए वे रियत्ताए घायगत्ताए वहगत्ताए पडिणीयत्ताए कर्मनिर्जरणमन्तरा तदनपणे नछुट्य। इति।६७ प्र०। सेन०४ उल्ला० / पचामित्तत्ताए उववण्णपुव्वे ? हंता गोयमा ! जाव अणंतखुत्तो व्यवहारराशिं प्राप्तो जीवः पुनः सूक्ष्मनिगोदमध्ये याति, न वेति प्रश्ने, सव्वजीवा विणं भंते ! एवं चेव / अयं णं भंते ! जीवे सव्वज उत्तरम् गृहमनुष्यान पृष्टा ददातीत्यक्षराणि सन्तीति।११६ प्र० / सेन० 4 उल्ला० / विकसितपुष्पतन्नालमध्ये जीवाः संख्याताः असंख्याता वाणं रायत्ताए जुवरायत्ताए० जाव सत्यवाहत्ताए उववण्ण पुव्वे? वेति प्रश्ने, उत्तरम् केषु चित्पुष्पेषु संख्याताः केषु चिदसंख्याताः, हंता गोयमा! असतिं जाव अणंतखुत्तो। सव्वजीवाणं एवं चेव। केषुचिदनन्ताश्च प्रज्ञापनाऽऽदिषु कथिताः सन्ति / जातिपुष्पमध्ये तु (अरिताए त्ति) सामान्यतः शत्रुभावेन (वेरियत्ताए त्ति) वैरिकः संख्याता एव कथिताः सन्ति। 138 / प्र० सेन०४ उल्ला०। शत्रुभावानुबन्धयुक्तस्तत्तथा (घायगत्ताए त्ति) मारकतया (वहत्ताए ति) जीवआरंभिया स्त्री० (जीवारम्भिका) यज्जीवानारभमाण स्योपमृद्यतः व्यधकतया, ताडकतयेत्यर्थः / (पडिणीयत्ताए त्ति) प्रत्यनीकतया कर्मबन्धनं सा जीवारम्भिका। क्रियाभेदे, "आरंभिया किरिया दुविहा कार्योपघातकतया (पचामित्तत्ताए त्ति) अमित्रसहायतया। पण्णत्ता।तं जहा जीवारंभिया चेव, अजीयारंभिया चेव''। स्था०२ ठा० अयं णं भंते ! जीवे सव्वजीवाणं दासत्ताए पेसत्ताए भुयगत्ताए १उ०। भाइल्लागत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववण्णपुव्वे? जीवंजीव पुं० (जीवजीव) जीवबले, "सं गुणं जीवंजीवेणं गच्छइ, हंता गोयमा ! जाव अणंतखुत्तो, एवं सव्वजीवा वि० जाव जीवंजीवेणं चिट्ठइ / " अनुस्वारस्यागमिकत्वाज्जीवजीवेन जीवबलेन अणंतखुत्तो॥ गच्छति, न शरीरबलेन। भ०२ श०१ उ०। ज्ञा० / अन्त० / जीवान् (दासत्ताए त्ति) गृहदासीपुत्रातया (पेसत्ताए त्ति) प्रेष्यतया आदेश्वतया / जीवयति दर्शनेन तृप्तिकरत्वात् / चकोरपक्षिणि, वाच०। (भुयगत्ताए त्ति) भृतकतया दुष्कालादौ पोषिततया (भाइल्लगत्ताए त्ति) जीवंजीवग पुं० (जीवजीवक) जीवान् जीवयति खच् / च कोरे, कृष्यादिभागस्य भागग्राहकत्वेन (भोगपुरिसत्ताए त्ति) अन्यैरुपार्जि चर्मपक्षिभेदे, वाच०। प्रज्ञा० / जी०। औ०। प्रश्न०। तार्थानां भोगकारिनरतया (सीसत्ताए त्ति) शिक्षणीयतया (येसत्ताए त्ति) | जीवंत त्रि० (जीवत्) प्राणान्धारयति, "मच्छा व जीवंत व जोतिपत्ता' / द्वेष्यतयेति। भ०१२श०७ उ०। स्था०। (जीवः सदा समितभेजतेतत्रा (13 गाथा) सूत्र०१ श्रु०५ अ०१ उ०। किं बन्धक इति 'इरियावहिया' शब्दे द्वितीयभागे 626 पृष्ठे दर्शितम्) | जीवकप्प पुं० (जीवकल्प) द्रव्यकल्पभेदे, "तिविहो य जीवकप्पो, (जीवानां कर्मप्रतिष्ठितत्वं, कर्मसंगृहीतत्वं, जीवपुद्गलयोरन्योन्यबद्धत्व दुपयचउप्पयअपयभेएहिं।" पं०भा०।पं० चू०। च 'लोगट्टिइ' शब्दे वक्ष्यते) करणे घञ्। जीवनोपाये, 'जीव' णिच अच्। | जीवकाय पुं० (जीवकाय) जीवनं जीवो ज्ञानाऽऽधुपयोगस्त त्प्रधानः वृक्षभेदे, वाच० / बृहस्पतौ, तद्देवताके पुष्पनक्षत्रे च। स्था० 2 ठा०१ | कायो जीवकायाः। भ०७ श०१ उ० / जीवराशी, सूत्रा० /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy