SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ जीव 1545 - अभिधानराजेन्द्रः - भाग 4 जीव जीवानां सर्वलोकव्याप्तत्वम् - एयंसि णं भंते ! महालयंसि लोगंसि अत्थि केइ परमाणु - पोग्गलमत्ते वि पएसे, जत्थ णं अयं जीवे न जाए वा, न मए वा वि? गोयमा : णो इणटे समटे से केणटेणं भंते ! एवं वुडइ एयंसिणं महालयंसि लोगंसि णत्थि केइ परमाणुपोग्गलमत्ते वि पदेसे, जत्थ णं अयं जीवे ण जाए वा, ण मए वा वि? गोयमा! से जहाणामए केइ पुरिसे अयासयस्स एगं महं अयावयं करेजा, से णं तत्थ जहण्णेणं एग वा दो वा तिण्णि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा, ताओ णं तत्थ पउरगोयराओ पउरपाणीयाओ जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा, अस्थि णं गोयमा! तस्स अयावयस्स केइ परमाणुपोग्गलमत्त वि पएसे, जेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा णहेहिं वा अणिवंतपुव्वे भवइ ? णो इणढे समढे, होजाइणं गोयमा ! तस्स अयावयस्स केइ परमाणुपोग्गलमत्ते वि पएसे, जेणं तासिं अयाणं उच्चारेण वा जाव णहेण वा अणिकंतपुव्वे, णो चेव णं एयंसि महालयंसि लोगस्स सासयं भावं, संसारस्स अणादिभावं, जीवस्सस णिचभावं, कम्मबहुत्तं जम्मणमरणबाहुल्लं च पडुच्च णत्थि केइ परमाणुपोग्गलमत्ते वि पएसे, जत्थ णं अयं जीवे ण जाए वा, ण मए वा वि, से तेणतुणं तं चेव० जाव ण भए वा वि॥ (परमाणुपोग्गलमत्ते वित्ति) अत्राापिः संभावनायाम् / (अयासयस्स त्ति) षष्ट्याश्चतुर्थ्यर्थत्वादजाशताय (अयावयं ति) अजाव्रजन्, अजावाटकमित्यर्थः / (उक्कोसेणं अयासहस्सं पक्खिवेज ति) यदिहाजाशतप्रायोग्ये वाटके उत्कर्षेणाजास-सहस्रप्रक्षेपणमभिहित तत्तासामतिसङ्कीर्णतयाऽवस्थाननख्यापनार्थमिति / (पउरगोयराओ पउरपाणीयाओ त्ति) प्रचुरचरणभूमयः प्रचुरपानीयाश्च / अनेन च तासां प्रचुरमूत्र-पुरीष संभवो बुभुक्षापिपासविरहेण स्वस्थतया चिरजीवित्वं चोक्तम्। (नहेहिं वत्ति) नखाः खुराग्रभागास्तैः "णो चेवणं एयंसि महा लयसि लोगंसि' इत्यस्य "अत्थि केइ परमाणुपोग्गलमेते वि पएसे' इत्यादिना पूर्वोक्ताभिलापेन संबन्धः, महत्त्वाल्लोकस्य। कथमिदमिति चेत? अत आह- "लोगस्स'' इत्यादि। क्षयिणो ह्येव न संभवतीत्यत उक्तम्-लोकस्य शश्वितभावं, प्रतीत्यतियोगः / शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्याना-दित्वेऽपि विवक्षितजीवस्यानित्यत्वे नोक्तोऽर्थः स्यादतो जीवस्य नित्यत्वमुक्तं, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावान्नोक्तं वेस्तु स्यादतः कर्मबाहुल्यमुक्तम्, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति। एतदेव प्रपञ्चयन्नाह __ कई णं भंते ! पुढवीओ पहण्त्ताओ? गोयमा! जहा पढमसए पंचभुद्देसए तहेव आवासा ठावेयव्वा० जाव अणुत्तरविमाणे त्ति० जाव अपराजिए सव्वट्ठसिद्धे / अयं णं मंते ! जीवे इमीसे रयणप्पभाए पुढवीएतीसाएणिरयावाससयसहस्सेसु एगमेगंसि णिरयावासंसि पुढवीकाइयत्ताए० जाव वणस्सइकाइयत्ताए णरगत्ताए णेरइयत्ताए उववण्णपुव्ये ? हंता गोयमा! असइं अदुवा अणंतखुत्तो। "कइ णं' इत्यादि। (नरगत्ताए त्ति) नरकाऽऽवासपृथिवी कायिकतयेत्यर्थः। (असई ति) असकदनेकशः (अदुव त्ति) अथवा (अणतखुत्तो त्ति) अनन्तकृत्वोऽनन्तवारान्। सव्वजीवा वि णं भंते ! इमीसे रयणप्पभाए पुढवीए तीसाए णिरया०तं चेव० जाव अणंतखुत्तो। अयं णं भंते ! जीवे सक्करप्पभाए पुढवीए, पणवीसाए एवं जहा रयणप्पमाए तहेव दो आलावगा भाणियध्वा, एवं जाव० धूमप्पभाए / अयं णं मंते ! जीवे तमाए पुढवीएपंचूणे णिरयावाससयसहस्से एगमेगंसि, सेसं तं चेव / अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचसु अणुत्तरेसु महइमहालएसुमहाणिरएसु एगमेगंसि णिरयावासंसि, से सं जहा रयणप्पभाए / अयं णं भंते ! जीवे चउसट्ठी असुरकुमारावाससहस्सेसु एगमेसंसि असुरकुमारावासंसि पुढवीकाइयत्ताए० जाव वणस्सइकायत्ताए देवत्ताए देवित्ताए आसणसयणभंडमत्तोवगर णत्ताए उववण्णपुव्वे ? हंता गोयमा ! जाव क्खुत्तो / सव्वजीवा वि णं भंते ! एवं चेव, एवं. जाव थणियकुमारेसु णाणत्तं आवासेसु आवासा पुव्वभणिया / अयं णं भंते ! जीवे असंखेजसु पुढवि-काइयावाससयसहस्सेसु एगमे गंसि पुढवीकाइयावासंसि पुढवी काइयत्ता० जाव वणस्सइकाइयत्ताए उववण्णपुव्वे ? हंतागोयमा ! जाव खुत्तो। एवं सव्वजीवा वि। एवं० जाव वणस्सइकाइएसु। (असंखेजेसु पुढविकाइयावाससयसहस्सेसु ति) इहासंख्यातेषु पृथिवीकायिकाऽऽवासेष्वेतावतैव सिद्धेर्यच्छतसहस्रगहणं तत्तेषामतिबहुत्वत्वख्यापनार्थम् / नवरम् - अयं णं भंते! जवि असंखेजेसु वेइंदियावाससयसहस्सेसु एगमेगंसि वेइंदियावासंसि पुढवीकाइयत्ताए० जाव वणस्सइकाइयत्ताए वेइंदियत्ताए उववण्णपुटवे ? हंता गोयमा / जाव अणंतखुत्तो। सव्वजीवा विणं एवं चेव, एवं जाव मणुस्सेसु, णवरं ते इंदिएसु० जाव वणस्सइकाइयत्ताए तेइंदियत्ताए चउरिदिएसु चउरिंदियत्ताए एवं पंचिंदियतिरिक्खजोणिएसु पंचिदियतिरिक्खजोणियत्ताए मणुस्सेसुमणुस्सत्ताए, सेसं जहा वइदियाणं वाणमंतरजोइसियसोहम्मीसाणाण य जहा असुर कुमाराणं /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy