________________ जीव 1543 - अभिधानराजेन्द्रः - भाग 4 जीव असुरकुमारप्रकरणं पडिलोमाभंग त्ति) नारकप्रकरणे हिक्रोध मानाऽऽदिना क्रमेण भङ्ग कनिर्देशः कृतोऽसुरकुमाराऽऽदि-प्रकरणेषु लोभमायाऽऽदिनाऽसौ कार्य इत्यर्थः। अत एवाह - (सव्वे वि ताव होजा लोहोवउत्त त्ति) देवा हि प्रायोलोभवन्तो भवन्ति, तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः। द्विकसंयोगे तुलोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वबहुत्वाभ्यां द्वौ भनको, एवं सप्तविंशतिर्भङ्गकाः कार्याः / (णवरं णाणतं जाणियव्वं ति) नारकाणामसुरकुमाराऽऽदीनां च परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्रााण्युत्तरसूत्राणि चाध्ये यानीति हृदयम् / तच्च नारकाणामसुराऽऽदीनां च संहननसंस्थानलेश्यासूत्रेषु भवति। तचैवम् - ''चउसट्ठीए ण भंते ! असुरकुमारावाससयसहस्से सु एगमेगसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किं संघयणी ? गोयमा ! असघयणी, जे पोग्गला इट्ठा कंता, ते तेसिं संधायत्ताए परिणमंति, एवं संठाणे वि, णवरं भवधारणिज्जा समचउरंससंठिया, उत्तरवेउव्विया अणयरसंठिया, एवं लेसासु वि, णवरं कइ लेसाओ पण्णत्ताओ? मोथमा ! चत्तारि। तं जहा-कण्हा नीला काऊ तेऊलेसा। चउसट्ठीएणं जाव कण्हलेसाए वट्टमाणा कि कोहोवउत्ता? 04 गोयमा ! सव्वे विताव होज लोहोवउत्ता'' इत्यादि। एवं 'नीलकाऊतेऊ वि।नागकुमाराऽऽदिप्रकरणेषु तु - "चुलसीए नागकुमारावासयससहस्सेसु" इत्येय "चउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई। "इत्यादेर्वचनात्प्रश्नसूत्रेषु भवनसङ्ख्यानानात्वमवगम्य सूत्राभिलापः कार्य इति। असंखेजेसुणं भंते ! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढ विकाइयाणं के वइया ठिइट्ठाणा पण्णत्ता ? गोयमा ! असंखेज्जा ठिइट्ठाणा पण्णत्ता। तं जहाजहणिया ठिई० जाव तप्पाउग्गुकोसिया ठिई। असंखेजेसुच भंते ! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि जहण्णट्ठिईए वट्टमाणा पुढविकाइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता? गोयमा ! कोहोवउत्ता वि, माणोवउत्ता वि, मायोवउत्ता वि , लोहोवउत्ता वि / एवं पुढ विकाइयाण सव्वे सु वि ठाणे सु अभंगयं, नवरं तेउलेस्साए असीइभंगा, एवं आउकाइया वि, तेउकाइयवाउकाइयाणं सव्वेसु वि ठाणेसु अभंगयं, वणप्फइकाइया जहा पुढविकाइया। (एवं पुढविकाइयाणं सव्वेसु ठाणेसु अभंगय त्ति) पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गक दशस्वपि स्थानेषु / (नवरं तेउलेस्साए असीइभंग त्ति) पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या। सा च यदा देवलोकाचयुतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदेकत्याऽऽदिभवनादशीतिभङ्ग का भवन्तीति / इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमे वास्ति, शेषाणि तु नारकवद्वाच्यानि। तत्रा च 'णवरं नाणत्तं जाणियव्वं" इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चाव सेयम् / तच शरीराऽऽदिषु सप्तसु द्वारेष्विदम्- 'असंखेजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु० जाव पुढ विकाइयाणं कइ सरीरा पण्णत्ता ? गोयमा ! तिन्नि। तं जहा ओरालिए, तेयए, कम्मए।" एतेषुच ''कोहोवउत्ता वि, माणोवउत्ता वि'' इत्यादि वाच्यम् / तथा --- "असंखेजेसुणं० जाव पुढविकाइयाणं सरीरगा किं संघयणी'' इत्यादि तथैव। “णवर पोग्गला मणुण्णा अमणुण्णा सरीरसंघायत्ताए परिणमंति।" एवं संस्थानद्वारेऽपि किं तूत्तरे- "हुंडसंठियाए'' तावदेव वाच्यम्, न तु "दुविहा सरीरगा पण्णत्ता / तं जहाभयधारणिज्जा य, उत्तरवेउव्विया य" इत्यादि, पृथिवीकायिकानां तदभावादिति / लेश्याद्वारे पुनरेवं वाच्यम् - "पुढवीकाइयाणं भंते ! कइ लेसाओ पण्णत्ताओ? गोयमा ! चत्तारि / तं जहा कण्हलेस्सा० जाव तेउलेस्सा।" एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतभङ्गकाः, एतच्च प्रागेवोक्तमिति। दृष्टिद्वारे इदं वाच्यम् - "असंखेजेसु० जाव पुढविकाइया किं सम्महिट्ठी, मिच्छट्ठिी, सम्मामिच्छद्दिट्ठी ? गोयमा ! मिच्छादिट्ठी' शेषं तथैव / ज्ञानद्वारेऽपि तथैव।''णवरं पुढविकाइयाणं भंते! किं नाणी, अण्णाणी ? गोयमा ! नो नाणी, अन्नाणी नियमा दुअन्नाणी। "योगद्वारेऽपि तथैव / नवरम् -''पुढविकाइयाण भंते ! किं मणजोगी, वइजोगी, कायजोगी? गोयमा! नो मणजोगी, नो वइजोगी, कायजोगी' (एवं आउकाइया वि त्ति) पृथिवीकायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेष्वभङ्गकाः तेजोलेश्यायां चाऽशीतिभङ्ग कवन्तो, यतस्तेष्वपि देव उत्पद्यत इति / "तेउकाइय' इत्यादौ (सव्वेसु वि ठाणेसु त्ति) स्थितिस्थाना ऽऽदिषु दशस्वप्यभङ्गक, क्रोधाऽऽधुपयुक्तानामेकदैव तेषु बहुना भावात्। इह देवा नोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति। ततस्त -त्सम्भवान्नाशीतिरपीत्यभङ्ग कमेवेति / एतेषु च सूत्राणि पृथिवीकायिकसमानि, केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम् - "असंखेजेसुणं भंते! जाव वाउकाइयाण कइ सरीरा पण्णत्ता ? गोयमा ! चत्तारितं जहा-ओरालिए, वेउदिए, तेयए, कम्मए त्ति'!"वणप्फइकाइया' इत्यादि। वनस्पतयः पृथिवीकायिकसमाना वक्तव्याः, दशस्वपि स्थानकेषु भङ्गकाभावात्तेजोलेश्यानां च तथैवाशीतिभङ्ग कसद्भावादिति। ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्म ग्रन्थेष्वभ्युपगम्यते, तत एव ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं चाल्पाश्चैत इत्येवमशीतिर्भङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु ? नैवम् ? पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेनाविवक्षितत्वात् / तत एवोच्यते "उभयाभावो पुढवाइएसु विगलेसु होज्ज उववण्णो।" इति। उभयं प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति। वे इंदियते इंदियचउरिंदियाणं जेहिं ठाणे हिं ने रइयाणं असीइभंगा, तेहिं ठाणेहिं असीई चेव, नवरं अब्महिया सम्मत्ते आभिणिबोहियनाणे सुयनाणे, एएहिं असीइभंगा। जेहिं ठाणेहिं नेरइयाणं सत्तावीसं भंगा, तेसु ठाणेसु सव्वेसु अभंगयं / 'वेइंदिय" इत्यादावेवमक्षरघटना- "जेहिं ठाणेहि नेरइयाणं असीइभंगा, तेहिं ठाणेहिं वेइंदियतेइंदियचउरिदियाणं असीई चेव त्ति' / तत्र एकाऽऽदिसंख्यातान्तसमयाधिकायां जघन्यस्थितौ, तथा जघन्यायामवगाहनायां च, तत्रौव च संख्येयान्तप्रदेशवृद्धायां 3, मिश्रदृष्टौ 4 च, नारकाणामशीतिर्भङ्गकाउक्ताः, विकलेन्द्रियाणामप्येतेषुस्थानेषुमिश्रदृष्टिवर्जेष्वशीति