SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जीव 1542- अभिधानराजेन्द्रः - भाग 4 जीव 3 गोयमा ! दुविहा पण्णत्ता / तं जहा-भवधारणिञ्जा य, उत्तरवेउव्विया य / तत्थ णं जे ते भवधारणिजाते हुंडसंठिया पण्णत्ता, तत्थ जे ते उत्तरवेउदिवया ते वि हुंडसंठिया पण्णत्ता / इमीसे पं० जाव हुंडसंठाणे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा। (किंसंठियत्ति) किं संस्थितं संस्थानं येषां तानि किं संस्थितानि? (भवधारणिज्ज त्ति) भवधारणं निजजन्मातिवाहनं प्रयोजनं येषां तानि भवधारणीयान्याजन्मधारणीया-नीत्यर्थः / (उत्तरवेउव्विय त्ति)। पूर्ववैक्रि यापेक्षया उत्तराणि उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि / (हुंडसंठिय त्ति) सर्वत्राशुभसंस्थितानि। लेश्याद्वारे - इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं कइलेस्साओ पण्णत्ताओ ? गोयमा ! एगा काउलेस्सा पण्णत्ता। इमीसे णं भंते ! रयणप्पभाए० जाव काउलेस्साए वट्टमाणा सत्तावीसं भंगा। दृष्टिद्वारेइमीसे णं भंते ! जाव किं सम्मदिट्टी, मिच्छदिट्टी, सम्मा मिच्छदिट्ठी ? गोयमा ! तिण्णि वि; इमीसेणं० जाव सम्मइंसणे वट्टमाणा नेरइया सत्तावीसं भंगा / एवं मिच्छदंसणे वि; सम्मामिच्छदसणे असीइभंगा। (सम्मामिच्छदसणे असीइभंग त्ति) मिश्रदृष्टीनामल्पत्वात् तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यत इत्यशीतिर्भङ्गा। ज्ञानद्वारेइमीसे णं 0 जाव किं नाणी, अण्णाणी? गोयमा ! नाणीवि, अण्णाणी वि, तिण्णि नाणाइं नियमा, तिणि अण्णाणाई भयणाए। इमीसे णं भंते ! जाव आमिणिबोहियणाणे वट्टमाणे? गोयमा ! सत्तावीसं भंगा, एवं तिण्णिणाणाई तिणि अण्णाणाई भाणियव्वाइं। (तिण्णि णाणाई नियम त्ति) ये ससम्यक्त्वा नरकेषूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावालिाज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्रा ये सझिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावादज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूत्पिरतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं, पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते- (तिणि अण्णाणाइं भयणाए त्ति) भजनया विकल्पनया कदाचिद् द्वे, कदाचित्रीणीत्यर्थः। अत्रार्थ गाथे स्याताम् - "सण्णी णेरइएसु, उरलपरिचायणंतरे समए। विभंग ओहिं वा, अविग्गहे विगहे लहइ / / 1 / / अस्सणी नरएसुं, पजत्तो जेण लहइ विभंग। नाणा तिन्नेव तओ, अण्णाणा दोन्नि तिन्नेव / / 2 / / " एवम् 'तिण्णि णाणाई' इत्यादि / आभिनियोधिक ज्ञानवत / सप्तविंशतिभङ्ग कोपेतानि आद्यानि त्रीणि ज्ञानानि, अज्ञानानि वेति। इह च त्रीणि ज्ञानानीति यदुक्तं, तदाभिनिबोधिकस्य पुनर्गणनेन / अन्यथा द्वे एव ते वाच्ये स्यातामिति। "तिण्णि अन्नाणाई' इत्यत्रा यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात् पूर्वकालभाविनी विपक्ष्येते, तदा अशीतिभङ्गा लभ्यन्ते, अल्पत्वात्तेषाम् / किं तु जघन्यावगाहणास्ते ततो जघन्यावगाहनाश्रयेणैवाशीति भड़कास्तेषामवसेया इति। योगद्वारे -- इमीसे णं० जाव किं मणजोगी, वयजोगी, कायजोगी? गोयमा! तिण्णि वि! इमीसे णं० जाव मणजोए वट्टमाणा सत्तावीसं भंगा, एवं कायजोए। (एवं कायजोए त्ति) इह यद्यपि केवलकार्मणाकाययोगे अशीतिर्भङ्गा संभवन्ति, तथापि तस्याविवक्षणात् सामान्यकाय योगाऽऽश्रयणाच सप्तविंशतिरुक्तेति। उपयोगद्वारेइमीसे णं 0 जाव नेरइया किं सागारोवउत्ता, अणागारोवउत्ता? गोयमा! सागारोवउत्ता वि, अणागारोवउत्ता वि।इमीसे पंजाव सागारोवउत्ते वट्टमाणा सत्तावीसं भंगा, एवं अणागारोवउत्ते विसत्तवीसं भंगा,एवं सत्त विपुढवीओ नेयव्वाओ,णाणत्तं लेसासु। (सागारोवउत्त त्ति) आकारो विशेषांशग्रहणशक्तिः, तेन सह इति साकारः तद्विकलोऽनाकारः। सामान्यग्राहीत्यर्थः। (णाणत्तं लेसासु त्ति) रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्य ध्येयानि / केवलं लेश्यासु विशेषः तासां भिन्नत्वात्। अत एव तद्दर्शनाय गाथा -- गाहाकाओय दोसु तइया-ऍ मीसिया नीलिया चउत्थीए। पंचमियाए मीसा, कण्हा तत्तो परमकण्हा / / 1 / / (काओय इत्यादि) तत्र (तइयाए मीसिय ति) बालुकप्र-भाप्रकरणे उपरितननरकेषु कापोती, अधस्तनेषु नीली भवतीति ते यथासम्भव प्रश्नसूत्रो उत्तरसूने चाध्येतव्ये इत्यर्थः / यच सूत्राभिलापेषु नरकाऽऽवप्ससङ्ख्यानानात्वं, तत् "तीसा य पन्नवीसा'' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति / एवं च सूत्राभिलापः कार्य:"सक्करप्पभाए णं भंते ! पुढवीए पणवीसाए नरयावाससयसहस्सेसु एगभेगंसि नरयावाससि कइ लेस्साओ पण्णत्ताओ? गोयमा ! एगा काउलेस्सा पण्णत्ता। सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरझ्या किंकोहोवउत्ता? इत्यादि जावसत्तावीसभंगा'। एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्यम्। चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकु मारावासंसि असुरकुमाराणं के वइया ठिइट्ठाणा पण्णत्ता ? गोयमा ! असंखेज्जा ठिइट्ठाणा पणत्ता / तं जहाजहणिया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियव्वा, सव्वे विताव होन्जालोभोवउत्ताय माणोवउत्तेय, एएणं गमेणं नेयव्वं० जाव थणियकुमारा, नवरं नापत्तं जाणियव्यं /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy