________________ जीव 1540- अभिधानराजेन्द्रः - भाग 4 जीव - रकाऽऽवोसापेक्षयाऽऽप्यसङ्खयेयान्येव तानि, केवलं तेषु जघन्योत्कृष्ट - विभागो ग्रन्थान्तरादवसे यः / यथा-प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दशवर्षसहस्राणि, उत्कृष्टा तु नवतिरिति / एतदेव दर्शयन्नाह -- "जहन्निया ठिई" इत्यादि। जघन्या स्थितिर्दशवर्षसहस्राधिका, इत्येक स्थितिस्थानम्, तच प्रतिनरकं भिन्नरूपम्, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्राम्, एवं यावद सङ्खये यसमयाधिका सा / सर्वान्तिमस्थितिस्थानदर्शनायाऽऽह (तप्पाउग्गुकोसिय ति) उत्कृष्टाऽसावनेकविधेति विशेष्यते, तस्य विवक्षितनरकाऽऽवासस्य प्रायोग्यो चिता उत्क र्षिका तत्- प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि विचित्रं, विचित्रत्वा दुत्कर्षस्थितेरिति। एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाऽऽधुपयुक्तत्वं नारकाणां विभागेन दर्शयन्निदमाह - इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि जहाण्णयाए ठिईए वट्टमाणा नेरइया किं कोहोवउत्तामाणोवउत्ता मायोवउत्ता लोभोवउत्ता? गोयमा ! सव्वे विताव होज कोहोवउत्ता? अहवा-कोहोवउत्ता माणोवउत्ते य 2, अहवा-कोहोवउत्ता य माणोवउत्ता य 3, अहवा-कोहोवउत्ता यमायोवउत्तेय,अहवा-कोहोवउत्ताय मायोवउत्ता य 5, अहवा-कोहोवउत्ता य लोभोवउत्ते य 6, अहवा-कोहोवउत्ताय लोभोवउत्ताय 7 / अहवा-कोहोवउत्ता यमाणोवउत्ते य,मायोवउत्तय 1, कोहोवउत्ता यमाणोवउत्ते य मायोवउत्ता 2, कोहोवउत्ता माणोवउत्ता मायोवउत्ते य 3, कोहोवउत्ता माणोवउत्ता मायोवउत्ता / एवं कोहेणं माणेणं लोभेणं चत्तारि भंगा 12 / अहवा-कोहोवउत्ता माणोवउत्ते मायोवउत्ते लोभोवउत्ते 1, अहवा-कोहोवउत्ता मागोवउत्ते मायोवउत्ते लोभोवउत्ता 2, अहवा-कोहोवउत्ता माणोवउत्ते मायोवउत्ता लोभोवउत्ते 3, अहवा-कोहोवउत्ता माणोवउत्ते मायोवउत्ता लोभोवउत्ता 4, अहवा-कोहोवउत्ता माणोवउत्ता मायोवउत्ते लोभोवउत्ते 5, अहवा-कोहोवउत्ता माणोवउत्ता मायोवउत्ते लोभोवउत्ता 6, अहवा कोहोवउत्ता माणोवउत्ता मायावउत्ता लोभोवउत्ते 7, अहवा कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता 8 / एवं सत्तावीसं भंगो नेयव्वा / / "इमीसे ण'' इत्यादि / (जहणियाए ठिईए वट्टमाण त्ति) या यत्र नरकाऽऽवासे जघन्या, तस्यां वर्तमानाः "किं कोहो-वउत्ते' इत्यादिप्रश्ने "सव्वेवि'' इत्याधुत्तरम्। तत्र च प्रतिनरकं जघन्यस्थितिकाना सदैव भावात्तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्ग काः / एकाऽऽदिसंख्यात समयाधिकजघन्यस्थितिकानांतुकादाचित्कत्वात्तेषु च क्रोधाऽऽधुपयुक्ताना नामेकत्वानेकत्वसंभवादशीतिर्भङ्ग काः / / एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्ग कम्। आह च -- ''संभवइ जहिं विरहो, असीति भंगा तहिं करेजाहि / जहियं न होइ विरहो, अभंगयं सत्तवीसा वा / / 1 / / अयं च तत्सत्ताऽपेक्षे विरहो द्रष्टव्यो, न तूत्पादापेक्षः, यतो रत्नप्रभायां चतुर्विशतिर्मुहुर्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते, तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्चाभाव एवात। तत्रा (सव्वे विताव होज कोहोवउत्त त्ति) प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावान्नारकभवस्य च क्रोधोदय प्रचुरत्यात सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गाः / "अहवा'' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दाशताः, तत्रा द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता षड् भङ्गाः कार्याः / तथाहि-क्रोधोपयुक्ताश्च, मानोपयुक्तश्च 1, तथा क्रोधोपयुक्ताश्च, मानोपयुक्ताश्च 2 / एवं माययैकत्वबहुत्वाभ्यां द्धौ, लोभेन च द्वौ। एवमेते द्विकयोगे षट्, त्रिकयोगे तु द्वादश भवन्ति / तथाहि क्रोधे नित्यं बहुवचनम्, मानमाययोरेकवचनमित्येकः, मानकत्वे मायाबहुत्वे च द्वितीयः / मानेच बहुवचनं, मायायामे कत्वमिति तृतीयः / मानबहुत्वे मायाबहुत्ये च चतुर्थः, पुनः क्रोधमानलोभरित्थमेव चत्वारः, पुनः क्रोधमायालोभैरित्थमेव चत्वारः एवमेते द्वादश / चतुष्कसंयोगे त्वष्टौ / तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः / इत्थमेव लोभे बहुवचनेन द्वितीयः / एवमेतावेकवचनान्तमायया जातौ, एवं बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः। एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ। एवमेतं जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति। जघन्यस्थितौ हि बहवो नारका भवन्त्वत क्रोधे बहुवचनमेव / इमीसे णं भंते ! रयणप्पभाए दवीए तीसाए निरयावाससय सहस्सेसु एगमेगंसि निरयावासंसि समयाहियाए जहण्णाट्ठइए वट्टमाणा नेरइया कि कोहो, त्ता माणोवउत्ता मायोवउत्ता लोभो वउत्ता? गोयमा ! कं हावउत्तय माणोवउत्ते य मायोवउत्ते य लोभोवउत्ते य, कोहोवउत्ता य माणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य, अहवा कोहोवउत्ते य माणोवउत्त य, अहवा-- काहोवउत्त य माणोवउत्ता य, एवं असीइभंगा नेयव्वा / एवं० जाव संखेजसमयाहिया ठिइ, असंखेजसमयाहियट्टिईए तप्पाउग्गुकोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा। 'समयाहियाए जहन्नहिईए वट्टमाणा नेरइया कि कोहोवउत्ता" इत्यादि प्रश्नः / इहोत्तरम्-"कोहोवउत्तेय इत्यादयोऽशीतिर्भङ्गाः / इह समयाधिकायां यावत् संख्येयसमयाधिकायां जधन्यास्थिती नारका न भवन्त्यपि भवन्ति चेदेको वा; अनेके वेति / ततः क्रोधाऽऽदिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव 4, द्विकसंयोगे चतुर्विंशतिः / तथाहि क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः 4, एवं क्रोधमाययोः 4, एवं क्रोधलो भयोः 4, एवं मानमाययोः 4, एवं मानलोभयोः 4, एवं मायालोभयोरिति 4 / द्विकयोगे चतुर्विशतिः, त्रिकयोगे द्वात्रिंशत् / तथाहि-क्रोधमानमायानामकत्वेनैकः, एष्वेव मायाबहुत्वेन द्वितीयः, एवमेतौ मानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन एवमेते चत्वारः, क्रोधैत्वेन चत्वार एव, अन्ये क्रोधबहुत्वेनेत्येवमष्टी,