SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ जीव 1536 - अभिधानराजेन्द्रः - भाग 4 जीव मा! जिभिदियफार्मिसिंयवेमायाए भुज्जो भुजो परिणमंति। बेइंदियाणं भंते ! पुवाहारिया पोग्गला परिणया? तहेव० जाव चलियं कम्मं णिज्जरेंति॥ (अणासाइजमाणाणं ति) रसनेन्द्रियतः। (अफासाइल-माणाणं ति) स्पर्शनेन्द्रियतः। 'कयरे' इत्यादि यत्पदंतदेवं दृश्यम्- (कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया व त्ति) व्यक्तं च। "सव्वत्थोवा पोग्गला अणासा-एजमाणा' इत्यादि। ये अनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृशयमानानामनन्तभागवर्त्तिन इत्यर्थः / ये त्वस्पृश्यमानाः केवलं स्पर्शनविषया-स्तेऽनन्तगुणाः रसनेन्द्रियविषयेभ्यः सकाशादिति। तेइंदियचउरिंदियाणं णाणत्तं ठिईए० जाव अणेगाईचणं भागसहस्साई अणाघाइजमाणई, अणासाइजमाणाई, अफासाइजमाणाई विद्धंसमावजं ति / एएसि णं भंते ! पोग्गलाणं अणाघाइज्ज माणाणं, अणासाइज्जमाणाणं, अफासाइजमाणाण य पुच्छा / गोयमा ! सव्वत्थोवा पोग्गला अणाघाइज्जमाणा, अणासाइजमाणा अणंतगुणा, अफासाइजमाणा अणंतगुणा / तेइंदियाणं घाणेदियजिन्भिंदियफासिंदियवेमायत्ताए भुजो भुजो परिणमति / चउरिदियाणं चक्खिं दियधाणिं दियजिभिंदियफासिंदियत्ताए भुजो भुजो परिणमंति। (तेइंदियचउरिदियाणं नाणत्तं ठिईए त्ति) तच्चेदम्- "जहन्नेणं अंतोमुत्तं, उक्कोसेणं तेइंदियाणं एगूणं पन्नासं राइंदियाई, चउरिदियाणं छम्मासा।" तथा आहारेऽपि नानात्वम्। तत्रा च "तेइंदियाणं भंते ! जं पोग्गलो आहारत्ताए गेण्हंति' इत्यत आरभ्य तावत् सूत्रनं वाच्यं यावत् "अणेगाई च णं भागसहस्साई अणाघाइज्जमाणाई'' इत्यादि / इह च द्वीन्द्रियसूत्रापेक्षयाऽनाघ्रायमाणानीति, अतिरिक्तमतो नानात्वम् / एवमल्पबहुत्वसूत्रे परिणामसूत्रोच / चतुरिन्द्रियसूत्रषु तु परिणामसूत्रो "चक्खि-दियत्ताए घाणिंदियत्ताए'' इत्यधिकमिति नानात्वमिति। पंचिंदियतिरिक्खजोणियाणं ठिई भणिऊण ऊसासो वेमायाए आहारो अणाभो गणिव्वत्तिए अणुसमइ अविरहिओ आभोगनिव्वत्तिओ जहण्णेणं अंतोमुहत्तं, उक्कोसेणं छट्ठभत्तस्स, सेसं जहा चउरिंदियाणं० जाव चलियं कम्मं णिजरेंति / एवं मणुस्साण वि। णवरं आभोगणिव्वत्तिए जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठमभत्तस्स, सोइंदिय० 5 वेमायाए भुञ्जो भुजो परिणमंति। सेसं तहेव० जाव चलियं कम्मं णिञ्जरेंति / / पञ्चेन्द्रियतिर्यसूत्रो - (ठिई भणिऊण त्ति) "जहन्नेण अंतो मुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई'' इत्येतद्रूपां स्थिति भणित्वा (ऊसासो त्ति) उच्छावासो विमाठाया वाच्य इति / तथा तियंक्पञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम् - "उक्कोसणं छट्ठभत्तस्स त्ति," तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते / मनुष्य सूत्रो यदुक्तमष्टमभक्तस्येति, तदेवकुर्वादि- | मिथुनकनरानाश्रित्य समवसेयमिति। वाणमंतराण ट्ठिईए णाणतं, अवसेसं जहा णागकुमाराणं, एवं जोइसियाण वि, णवरं उस्सासो जहण्णेणं मुहुत्तपुहुत्तस्स, उक्कोसेण विमुहत्तपुहुत्तस्स, आहारो जहण्णेणं दिवसपुहुत्तस्स, उक्कोसेणं वि दिवसपुहुत्तस्स, सेसं तं चेव / / "वाणमंतराणं' इत्यादि। वाणमन्तराणां स्थितौ नानात्वं (अवसेसं ति) स्थितेरवशेषमायुष्कवर्जमित्यर्थः। प्रागुक्तमाहा–राऽऽदि वस्तु, यथा नागकुमाराऽऽदीनां तथा दृश्यम् / व्यन्तराणां, नागकुमाराणां च प्रायः समानधर्मत्वात् / तत्रा व्यन्तराणां स्थितिर्जघन्येन दशवर्षसहस्राणि, उत्कर्षेण तुपल्योपमभिति। "जोइसियाण वि'' इत्यादि।ज्योतिष्काणामपि स्थितेरवशेषं तथैव, यथा नागकुमाराणाम्। तत्रा ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टभागः, उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति / नवरं (उस्सास त्ति) केवलमुच्छवास्तेषां न नागकुमार समानः, किं तु वक्ष्यमाणः / तथा चाह - "जहन्नेणं मुहत्तपुहुत्तस्स" इत्यादि। पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्रा यजघन्यं मुहुर्तपृथक्त्वं तद् द्वित्रामुहुर्ताः, यचो त्कृष्ट तदष्टौ नव वेति / आहारोऽपि विशेषित एव / तथा चाह - "आहारो'' इत्यादि / भ०१श०१ उ०। पृथ्विीकायिकाऽऽवासेषु नैरयिकाऽऽदीनां स्थितिस्थानाऽऽदि प्रतिपादनाय संग्रहगाथामाहपुढवी ठिइओगाहण-सरीरसंघयणमेव संठाणे। लेस्सादिट्ठीणाणे, जोगुवओगे य दस ठाणा ||4|| "पुढवी 'इत्यादि।तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु, उपलक्षणत्वाचास्य पृथिव्यादिषु जीवाऽऽवासेष्विति द्रष्टव्यामिति। (ठिइ त्ति) "सूचनान्सूत्राम'' इतिन्यायात स्थितिस्थानानि वाच्यानीतिशेषः (एवं ओगाहण ति) अवगा हनास्थानानि / शरीराऽऽदिपदानि तु व्यक्तान्येव, एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम् / इत्येवमेतानि स्थितिस्थानाऽऽदीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः / विस्तरार्थ तु सूत्रकारः स्वयमेव वक्ष्यतीति। तत्रा रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेषु एगमेगंसि निरयावामंसि नेरइयाणं केवइया ठिइट्ठाणा पण्णत्ता? गोयमा ! असंखेज्जा ठिइट्ठाणा पण्णत्ता / तं जहाजहणिया ठिई समयाहिया, जहणिया ठिई दुसमयाहिया० जाव असंखिजसमयाहिया, जहण्णिया ठिई तप्पाउग्गुकोसिया ठिई। 'इमीसे णं' इत्यादि व्यक्तम् / नवरम् -(एगमेगंसि निरयावासंसि त्ति) प्रतिनरकाऽऽवासमित्यर्थः / (ठिइहाण ति) आयुषो विभागाः (असंखेज त्ति) सद्धयाऽतीतानि, कथम् ? प्रथमपृथिव्यपेक्षयाजघन्या स्थितिर्दशवर्षसहस्राणि, उत्कृष्टा तु सागरोपमम्, एतस्यां चैकैकसमयवृद्ध्याऽसङ्ख्येयानि स्थिति स्थानानि भवन्ति। असङ्ख्येयत्वात्सागरोपमसमयानामित्येवं न
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy