________________ जीव 1530- अभिधानराजेन्द्रः - भाग 4 जीव खण्डितः प्रतर उक्तस्परूपो ज्योतिष्कदेवैरपहियते। इयमत्रा भावना- एकप्रार्दशिक्यः श्रेणयः। किमुक्तं भवति ? रत्न प्रभानारकाऽऽदिपरिषट्पञ्चाशदधिकशतद्वयसंख्याऽङ्गुलप्रमाणैक-प्रादेशिकश्रेणिमात्राणि माणेषु प्रत्येकयावत्यः श्रेणयस्तावतः प्रदेशान् श्रेणिव्यतिरिक्तान गृहीत्वा यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाज्योतिष्कदेवाः / अथवेयं एकप्रादेशिक्यः सूचयः क्रियन्ते, तासां च सूचीनामङ्गुलप्रमितमङ्गुलकल्पनाषट्पञ्चाशदधिकशतद्वयसंख्याङ्गुल प्रमाणैकप्रादेशिकश्रेणिमात्र भागमितमिदं वक्ष्यमाणं मान प्रमाणम् / / 16 / / खण्डमेकैकं यदि युगपत्सर्वेऽपि ज्योतिष्कदेवा अपहरन्ति, तर्हि ते तदेव दर्शयतिसकलमपि प्रतरमेकस्मिन्नेव समये अपहरन्ति, तथा स्वस्थाने चतुर्वपि छप्पन्नदोसयंगुल भूओ भूओ विगिज्झ मूलतिगं। देवनिकायेषु स्वस्वनिकायगतदेवापेक्षया देव्यः संख्येयगुणा द्रष्टय्याः, गुणिया जहुत्तरत्था, रासीओं कमेण सूईओ ||17|| प्रज्ञापनायां महादण्डके तथा पाठात्। षट्पञ्चाशदधिकशतद्वयप्रमाणस्याङ्गुलमात्रस्याडगुलक्षेत्रागतप्रदेशअस्संखसेढिखपए- सतुल्लया पढमदुइयकप्पेसु / राशेर्भूयो भूयो वारं वारं विगृह्य / किमुक्तं भवति? वर्गमूलाऽऽनयनकरणेन सेढि असंखंससमा, उवरिं तु जहुत्तरं तह य||१५|| एकं वारं विगृह्य वर्गमूलमानीय भूयो विगृह्यते, ततो द्वितीयं धनीकृतस्य लोकस्य या ऊधि आयता एकप्रादेशिक्यः वर्गमूल मागच्छति, ततो भूयोऽपि विगृह्यते, तत स्तृतीयं श्रेणयोऽसंख्यातास्तासां यावान् प्रदेशराशिस्ततुल्यास्तावत्प्रमाणाः वर्गमूलमागच्छति / एवं भूयो भूयो विगृह्य मूलत्रिकं वर्गमूलत्रयमानीय प्रथमे कल्पे सौधर्माऽऽख्ये, द्वितीयेच कल्पे ईशानाऽऽख्ये प्रत्येक देवा यथोत्तरस्था राशयो गुण्यन्ते / ततो गुणिताः सन्तस्ते क्रमेण यथाक्रम भवन्ति / केवलं सौधर्मकल्पगतदेवापेक्षया ईशानकल्पगता देवाः सूचयो भवन्ति / एतावत्प्रदेशशराशिप्रमाणा यथाक्रम रत्नप्रभानारकासंख्येयभागमात्रा द्रष्टव्याः, प्रज्ञापनायामीशानदेवापेक्षया सौधर्मकल्प ऽऽदिषु श्रेणिपरिमाणहेतवः सूचयो भवन्तीत्यर्थः / इयमा भावनादेवानां संख्येय गुणतयाऽभिधानात्। (सेढिअसंखंससमा उवरिं तु त्ति) अङ्गुलमात्रो क्षेत्रो एकप्रादेशिक श्रेणिरूपे असंख्याता अपि प्रदेशाः किलातुर्वाक्यभेदे, उपरिपुनः सौधर्मे शानकल्पयोरूपरिष्टात्पुनः सनत्कुमार सत्कल्पनया षट् पञ्चाशदधिकशतद्वयप्रमाणाः कल्प्यन्ते, तेषां प्रथम वर्गमूलंषोडश, द्वितीयं चत्वारि, तृतीयंचवें। एतेच राशय उपर्यधोभावेन माहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारलक्षणेषु कल्पेषु प्रत्यकं देवा क्रमेण व्यवस्थाप्यन्ते / तत्रा प्रथमवर्गमूलेन षोडशलक्षणेन उपरितनः घनीकृतस्य लोकस्य एकप्रादेशिक्या एकस्याः श्रेणेरसंख्येयांशसमाः षट्पञ्चाशदधिकशतद्वयप्रमाणो राशिर्गुण्यते। गुणिते च सति तस्मिन् असंख्येयतमे भागे यावन्तो नभः प्रदेशास्ताव प्रमाणाः (जुहुत्तर तह य जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि / एतावत्यः किल श्रेणयो त्ति) तथाचेति समुच्चये, यथा उत्तरे उत्तरे देवाः- उत्तरोत्तकल्पगता रत्न प्रभानारकाणां परिमाणय द्रष्टव्याः, एतावत्प्रमाणश्रेणिगताऽऽदेवास्तथा तथा पूर्वपूर्वकल्पगतदेवापेक्षया असंख्येयभागमात्रा द्रष्टव्यः / काशप्रदेशराशिप्रमाणः प्रथमपृथिवीनारका भवन्तीत्यर्थः। तथा द्वितीयेन इदमुक्तं भवतियावन्तः सनत्कुमारकल्पगता देवास्तदपेक्षया माहेन्द्रकल्पे वर्गमूलेन चतुष्कलक्षणेनोपरितनः षोडशकलक्षणो राशिगुण्यते। गुणिते असंख्येयभागमात्राः माहेन्द्रकल्पगतदेवापेक्षया सनत्कुमारकल्पगता च सति जाता चतुःषष्टिः / एतावत्यः श्रेणयो भवनपतीनां परिमाणावदेवा असंख्ये यगुणा इत्यर्थः / एवं माहेन्द्र कल्पगतदेवापेक्षया धारणाय द्रष्टव्याः / तथा तृतीयेन वर्ग मूलेन द्विकलक्षणेनोपरितनब्रह्मलोककल्पगतदेवा असंख्येयभाग-मात्राः। एवं लान्तकमहाशुक्रसह श्चतुष्फलक्षणो राशिर्गुण्यते / ततो जाता अष्टौ / एतावत्यः श्रेणयः नारकल्पेष्वपि भावनीयम्।"तह य' इत्यत्रा चशब्दस्यानुक्तार्थसमु सौधर्मदेवानां परिमाणाय ज्ञातव्याः // 17 // चायकत्वादानतप्राणताऽऽरणाच्युतकल्पेषु अधस्तनमध्यमोपरितन रत्नप्रभानारकाऽऽदीनामेव विषये प्रकारान्तरेण ग्रैवेयवेषु अनुत्तरविमानेषु च प्रत्येक क्षेत्रापल्योपमस्यासंख्येयतमे भागे भूयः श्रेणिपरिमाणमाहयावन्तो नभः प्रदेशास्तावत्प्रमाणा देवा अवगन्तव्यः। पूर्वपूर्वदेवापेक्षया अह वंगुलप्पएसा, समूलगुणिया उ नेरइयसूई। चोत्तरोत्तरदेवाः संख्येयगुणहीनाः तथा प्रज्ञापनायां महादण्डके पढमदुइयापयाई, समूलगुणियाइँ इयराणं ||18|| पठितत्वात्। (महादण्डकपाठस्तु-'अप्पाबहुय' शब्दे प्रथम भागे 652 अथवेति प्रकारान्तरसूचने, प्रकारान्तरं चेदम्पूर्वमडगुलमात्रक्षेत्रापृष्ठेद्रश्व्यः ) प्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रदेशप्रमाण-कल्पितः, इह पूर्वं रत्नप्रभानारकाणा भवनपतिदेवानां सौधर्मकल्पगतदेवानां च इह तु न तथा कल्प्यते, किं तु यथाऽवस्थितएव विवक्ष्यते इति। अडले परिमाणमसंख्येयश्रेणिगताऽऽकाशप्रदेशराशिप्रमाणं सामान्येनोक्तं, तत्र एकप्रादेशिकश्रेणिरूपे अङ्गुलमात्रेये प्रदेशास्तेस्वकीयनवर्गमूलेन गुणिताः न ज्ञायते के बहवः, के स्तोका इति? तत परस्परं विशेषमाह सन्तो यावन्तः सं भवन्ति, एतावत्प्रमाणा नैरयिकसूचिः नैरयिकपरि सेढी एकेक्कपए-सरइयसूईणमंगुलप्पमियं / माणहेतूनां श्रेणीनां विस्तरः। किमुक्तं भवति ? एतावत्प्रमाणाः प्रथमपृथिघम्माएँ भवणसोह-म्मयाण माणं इमं होई॥१६॥ वीनारकाणां परिमाणावधारणाय श्रेणयोऽवगन्तव्याः। तथा अङ्गुलमात्राधर्मायां धर्माभिधानायां प्रथमपृथिव्यां नारकाः, तेषामिति शेषः, तथा क्षेत्राप्रदेशराशेर्यत् प्रथमं पदं वर्गमूलं तत् स्वकीयेन मूलेन वर्गमूलेनाकुलभवनपतीनां सौधर्मजानां च सौधर्मकल्पगतानां च देवाना मात्रक्षेत्रप्रदेशराश्यपेक्षया द्वितीयेनवर्गमूलेन गुण्यते। गुणिते च सतियावान् परिमाणावधारणाय या असंख्येयाः श्रेणयः पूर्वमुक्तास्ताः प्रति / प्रदेशराशि र्भवति, एतावत्प्रमाणा भवनपतीनां परिमाणाव-धारणाय प्रत्येकमेकैकं प्रदेशं श्रेणिव्यतिरिक्तं गृहीत्वा या रचिताः सूचय | श्रेणयो द्रष्टव्याः। तथा अङ्गुलमात्रक्षेत्रप्रदेशराशेरेव यद् द्वितीय पदं वर्ग