SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ जीव 1525 - अभिधानराजेन्द्रः - भाग 4 जीव अट्ठविहा संसारसमावण्णगाजीवा पण्णत्ता। तं जहा-पढमसमय नेरइया, अपढमसमयनेरइया, पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया, पढमसमयमणुस्सा, अपडमसमयमणुस्सा, पडमसमयदेवा, अपढमसमयदेवा / जी०८ प्रति०।स्था०। ताप्रथमसमयनारकाः नारकायुःप्रथमसमयसंवेदिनो अप्रथमसमयनारका नारकायुष्यादिसमयवर्तिनः, एवं तिर्गग्यो निकादयोऽपि भावनीयाः / जी० 8 प्रति अट्ठविहा सव्वजीवा पण्णत्ता / तं जहा-नेरइया, तिरिक्ख जोणिया, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ य, देवा, देवीओ य, सिद्धा / अहवा-अट्ठविहा सव्वजीवा पण्णत्ता / तं जहा-आभिणिवोहियणाणी० जाव केवलणाणी, मइअण्णाणी, सुयअणाणी, विभंगनाणी। स्था०८ ठा०]] नवविधत्वमाह - नवविहा सव्वजीवा पण्णत्वा / तं जहा-पुढवीकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया, वेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया। जी०६ प्रति०। जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसुवा, वत्तंति वा, वत्तिस्संति वा। तं जहा-पुढवीकाइयत्ताए० जाव पंचिंदियकाइयत्ताए। संसरणं निर्वर्तितवन्त अनुभूतवन्तः, एवमन्यदपि। स्था०६ ठा०। नवविहा सव्वजीवा पण्णत्ता। तंजहा-एगिंदिया वेइंदिया, तेइंदिया, चतुरिदिया, रतिया, पंचिंदिय-तिरिक्खजोणिया, मणूसा, देवा, सिद्धा। जी०६ प्रति०। नवविहा सव्वजीवा पण्णत्ता ! तं जहा-पढमसमयरतिया, अपढमसमयणेरतिया, पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया, पढमसमयमणूसा, अपढमसमयमणूसा, पढमसमयदेवा, अपढमसमयदेवा, सिद्धा / जी० प्रति०। दशविधत्वम् - दसविहा संसारसमावण्णगा जीवा पण्णत्ता / तं जहा पढमस मयएगिंदिया, अपढमसमयएगिदिया, पढमसमय-वेइंदिया, अपढमसमयवेइंदिय० जाव पढमसमयपंचिंदिया, अपढमसमय पंचिंदिया। जी० 10 प्रति०॥ तका सुगम, नवरं प्रथमः समयोयेषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः / विपरीतास्त्वितर एवं द्वित्रिचतुः पञ्चेन्द्रिया वाच्याः / स्था० 10 ठा०। दसविहा सव्वजीवा पण्णत्ता / तं जहा-पुढवीकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणप्फतिकाइया, वेइंदिया, तेइंदिया, चतुरिंदिया, पंचिंदिया, अणिंदिया / जी० 10 प्रति अनिन्द्रियाः सिद्धा अपर्याप्तका उपयोगतः केवलिनश्चेति। स्था०१० ठा०। दसविहा सव्वजीवा पण्णत्ता / तं जहा-पढमसमयणेरइया, अपढम-समयनेरइया, पढमसमयतिरिक्खजोणिया, अपढम समयतिरिक्खजोणिया, पढमसमयमणूसा, अपढसमयमणूसा, पढमसमयदेवा, अपढमसमयदेवा, पढमसमयसिद्धा, अपढमसमयसिद्धा। जी०१० प्रति०/ स्था०॥ जीवानां चतुर्दशविधत्वम् - कइविहा णं भंते ! संसारसमावणगा जीवा पण्णत्ता ? गोयमा! चउद्दसविहा संसारसमावण्णगाजीवा पण्णत्तातिं जहासुहुमअपज्जत्तगा 1, सुहमपज्जत्तगा 2, बादरअपज्जत्तगा 3, बादरपज्जत्तगा 4, वेइंदिया अपज्जत्तगा 5, वेइंदिया पज्जत्तगा 6, एवं तेइंदिया 7-8, एवं चउरिदिया 6-10, असणिणपंचिं दिया अपज्जत्तगा ११,असणिणपंचिदिया पज्जत्तगा 12, सणिपंचिंदिया अपज्जत्तगा 13, सपिणपंचिंदिया पञ्जत्तगा 14 / भ०२५ श० १उ01 तत्राहचउदसविहा वि जीवा, विबंधगा तेसिमंतिओ भेओ। चोद्दसहा सव्वे विहु, किमाइसंताइपयनेया।।१।। चतुर्दशविधा अपि चतुर्दशप्रकारा अपि जीवाः प्रागुक्तस्वरूपा अपर्याप्तसूक्ष्मैकेन्द्रियाऽऽदयो, विबन्धका ज्ञेयाः, विशेषेण बन्धका विबन्धकाः अष्टप्रकारस्य कर्मण इति शेषः / तेषां चतुर्दशविधानां जीवानाम्, अन्तिमो भेदः- पर्याप्तसंज्ञिपञ्चेन्द्रियाख्यः चतुर्दशधा चतुर्दशप्रकारो मिथ्यादृष्टयादिभेदादवसेयः, सर्वेऽपि चैतेऽनन्तरोक्ता अपर्याप्तसूक्ष्मैकेन्द्रियाऽऽदयो मिथ्यादृष्ट्यादयश्च किमादिकः, पर्दः सत्पदाऽऽदिकैश्च प्ररूप्यमाणा यथावज्ज्ञातव्याः / / 1 / / तत्रा 'योद्देशं निर्देशः' इति न्यायात् प्रशमतः किमादिपदैः प्ररूपण चिकीर्षुराहाकिं जीवा उवसममा - इएहिँ भावेहिँ संजुयं दव्यं। कस्स सरुवस्स पहू, केणं ति न केणइ कयाओ / / 2 / / किं जीवाः? किं नाम जीवा इत्यभिधीयते?, एतं परेण प्रश्ने कृते राति सूरि सूरिरुत्तरमाह-उपशमाऽऽदिभिरुपशमौदयिकक्षायिकक्षायोपशमिकपारिणामिकैर्भावैः संयुतं संभिअं द्रव्यम्। आह औदयिकाऽऽदीन् भावान परित्यज्य किमितीहौपशमिकस्य भावस्य साक्षादुपादानम् ? उच्यते -इह जीवस्य स्वरूपं पृष्टन सता तदेव वक्तव्यं यदसाधारण स्वरूपम, एवं हि पदार्थान्तर रवरूपेभ्यो वैविक्तयेन तत्प्रति पादित भवति, नान्यथा, औदयिकपारिणामिकौ च भावावजीवानामपि भवतः, अतस्तौ साक्षान्नोपात्तौ, क्षायिकोऽपि च भाव औपशमिक - भावपूर्वकः, नखल्वीपशमिकभावमनासाद्य कश्चिदपि क्षायिकं भावमासादयति, क्षायोपशमिकोऽपि व भावो नौपशमि-काद्भावादत्यन्त -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy