________________ जीव 1524 - अभिधानराजेन्द्रः - भाग 1 जीव णो तसा णो थावरा / (जी०३ प्रति०) तिविहा सव्वजीवा जाव पंचेदिया। (स्था०५ ठा०३ उ०) पंचविहा सव्वजीवा पण्णत्ता / तं जहा-परित्ता, अपरित्ता, नो परित्ता नो अपरित्ता। पण्णत्ता। तं जहा-नेरझ्या, तिरिक्खजोणिया, मणुस्सा, देवा, (जी० 3 प्रति) तिविहा संसारसमावण्णगा जीवा पण्णत्ता / तं सिद्धा / पंचविहा सव्वजीवा पण्णत्ता / तं जहा-कोहकसाई, जहा-इत्थी, पुरिमा, णपुंसगा। तिविहा सव्वजीवा पण्णत्ता। तं माणकसाई, मायाकसाई, लोभकसाई, अकसाई / जी०३ जहा-सम्मदिट्ठी, मिच्छदिट्ठी, सम्मामिच्छदिट्ठी। तिविहा प्रति०॥ सव्वजीवा पण्णत्ता / तं जहा-पञ्जत्तगा, अपज्जत्तगा, नो पज्जत्तगा 'पंचविहेत्यादि।" संसारसमापन्ना भववर्तिनः, सर्वजीवाः संसारिनो अपजत्तगा। (स्था० 3 ठा०२ उ०1) तिविहा सव्वजीवा | सिद्धाः, अकषायिण उपशान्तमोहाऽऽदयः। स्था० 5 ठा०३ उ०। पण्णत्ता / तं जहा-सुहुमा, वायरा, नो सुहुमा नो वायरा (जी० संसारिणो य मुत्ता, संसारी छव्विहा समासेण। 3 प्रति०) तिविहा सव्वजीवा पण्णत्ता।तं जहा-सण्णी असण्णी, पुढवीकाइयमादी, तसकायंता पुढो भेया // 64 / / णो सण्णी णो असण्णी। (जी०) तिविहा सव्वजीवा पण्णत्ता / तं चशब्दस्य व्यवहित उपन्यासः। संसारिणो, मुक्ताश्चेति। तत्रा संसारिणः जहा भवसिद्धिआ, अभवसिद्धिआ, नो भवसिद्धिआ नो षड्विधाः षट्प्रकाराः, समासेन जातिसंक्षेपेणेति भावः / षड्विधत्वअभवसिद्धिआ। जी०३ प्रति०। मेवाऽऽह-पृथिवीकायिकाऽऽदयस्त्रसकायान्ताः / यथोक्तम् -''पुढवीउक्तानुक्तसंग्रहार्थे गाथाऽर्द्धम् - काइया, आउकाइया, तेउकाइया, वाउकायिया, वणस्सइकाइया, "सम्मद्दिट्ठि-परित्ता-पज्जत्तग-सुहुम-सन्नि-भविका य / " | तसकाइया / ' पृथग्भेदा इति स्वातन्त्र्येण पृथग्भिन्नस्वरूपाः, न तु स्था०३ ठा०२ उ01 परमपुरुषविकारा इति // 64 / / आ० / "परित्ता" इत्यादि / परीत्ताः प्रत्येकशरीराः, अपरीत्ताः साधारण जीवानां षड् विधत्वम् - शरीराः / परीत्तशब्दस्य छन्दोऽर्थे व्यत्यय इति। (स्था० 3 ठा०२ उ०) छविहा संसारसमावण्णगा जीवा पण्णत्ता / तं जहा "पजत्ता' इत्यादि। (नो पज्जयत्त त्ति) नो पर्याप्कताः, नो अपर्याप्तकाः पुढवीकाइया० जाव तसकाइया। छव्यिहा सव्वजीवा पण्णत्ता। सिद्धाः। (स्था० 3 ठा०२ उ०) "सण्णी'' इत्यादि। संज्ञिनः समनस्काः, तं जहा-आमिणिवोहियणाणी० जाव केवलणाणी, अन्नाणी। असंज्ञिनोऽमनस्काः , उभयप्रतिषेधवर्तिनः सिद्धाः / (जी०३ प्रति०) अहवा-छव्विहा सव्वजीवा पण्णत्ता। तं जहा-एगिंदिया० जाव "भवसिद्धिया'' इत्यादि। सर्वत्रा तृतीयपदे सिद्धा वाच्याः / स्था०३ पंचिंदिया, अणिंदिया। अहवा छव्विहा सव्वजीवा पण्णत्ता। तं ठा०२ उ०। जहा-ओरालियसरीरी, वेउव्वियसरीरी, आहारगसरीरी, तेयग जीवानां चातुर्विध्यम् - सरीरी, कम्मगसरीरी, असरीरी। चउव्विहा संसारसमावण्णगा जीवा पण्णत्ता। तं जहाणेरइया, संसारसमापन्नकजीवसूत्रो, पृथिवीकायिकाऽऽदयो जीवतयोक्ताः, तिरिक्खजोणिया, मणुस्सा, देवा / चउट्विहा सव्वजीवा पूर्वसूठो तु निकायन्येनेति विशेषाद् न पुनरुक्ततेति / ज्ञानिसूत्रोपण्णत्ता / तं जहा-मणजोगी, वयजोगी, कायजोगी, अजोगी। अज्ञानिनस्विविधाः-मिथ्यात्वापहतज्ञानाः / इन्द्रियसूत्रेअनिन्द्रियाः अहवा-चउव्विहा सव्वजीवा पण्णत्ता। तं जहा-इत्थिवेयगा, अपर्याप्ताः, केवलिनः, सिद्धाश्चेति। शरीरसूत्रेयद्यप्यन्तरगतौ कार्माण पुरिसवेयगा, णपुंसगवेयगा, अवेयगा / अहवा-चउविहा शरीरसंभवः, तद्व्यतिरिक्तस्य तैजसशरारिणोऽसम्भवः, तथाऽप्येकसव्वजीवा पण्णत्ता / तं जहा-चक्खुदंसणी, अचक्खुदंसणी, तराविवक्षया भेदो व्याख्यातव्यः तथा अशरीरी सिद्ध इति / स्था०६ ओहिदसणी, के बलदंसणी / अहवा-चउविवहा सव्वजीवा ठा। पण्णत्ता। तं जहा-संजया 1, असंजया 2, संजयासंजया 3, जीवानां सप्तविधत्वम् - णो संजयासंजया // 4 // सत्तविहा संसारसमावण्णगा जीवा पण्णत्ता / तं जहा नेरइया, व्यक्तानि चैतानि, नवरं मनोयोगिनः समनस्काः , योगत्रय-सद्भावेऽपि तिरिक्खजोणिया, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, तस्य प्राधान्यात् / एवं वारयोगिनो द्वीन्द्रियाऽऽदयः कावयोगिन देवा, देवीओ / सत्तविहा सव्वजीवा पण्णत्ता / तं जहाएके न्द्रियाः, अयोगिनो निरुद्धयोगाः सिद्धाश्चेति / अवेदकाः पुढवीकाइया, आउक्काइया, ते उक्काइया, वाउकाइया, सिद्धादयश्चक्षुषः समान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनं वणस्सइकाइया, तसकाइया, अकाइया / (जी०) सत्तविहा तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुःस्पर्शनादितद्दर्शनवन्त एकोन्द्रियादय सव्वजीवा पण्णत्ता। तंजहा कण्हलेसा, नीललेसा, काउलेसा, इति / संयताः सर्वविरताः, असंयता अविरताः, संयतासंयता तेउलेसा, पम्हलेसा, सुक्कलेसा, अलेसा। जी०। देशविरतास्त्रयः, तत् प्रतिषेधवन्तः सिद्धा इति / स्था० 4 ठा०४ 30 / सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च ते जीवाश्चेति सर्वजीवाः संसारिमुक्ता जीवानां पञ्चविधत्वम् - इत्यर्थः / तथा (अकाइय त्ति) सिद्धाः, षड्विधकायाव्यपदेश्यपंचविहा संसारसमावण्णगा जीवा पण्णत्ता / तं जहा एगिंदिया० / त्वादिति / अलेश्याः-सिद्धा अयोगिनो वेति। (जी०)