________________ जिय 1511 - अभिधानराजेन्द्रः - भाग 4 जीमय सूत्राऽऽदौ परावर्तनं कुर्वतः परेण वा क्वचित्पृष्टस्य सतः यत् शीघ्रमाभणति | जियलोह त्रि० (जितलोभ) विफलीकृतलोभे, औ०। तज्जितम् / अनु० / विशे० / ग० / "जियं नामजत्थ पुच्छिओ तत्थ जियवं त्रि० (जितवत्) प्राप्तजये, प्रश्न०१ आश्र० द्वार। झगिति भणइ।' पं० चू०। जियसत्तु पुं० (जितशत्रु) पराजितशत्रौ, "जितसत्तू पवररायजियंतय न० (जीवत्) हरितवनस्पतिकायभेदे, प्रज्ञा० 1 पद। सीहा।" प्रश्न०४ संव० द्वार। अजितजिनस्य पितरि, प्रव०१२ द्वार। जियंती स्त्री० (जीवन्ती) वल्लीभेदे, प्रज्ञा०१ पद। आव० / स०। "विजया जियसत्तुपुत्तस्सा "ति०। वाणिज्यग्रामवास्तव्ये जियकरण पुं० (जितकरण) करणदक्षे, "जियकरणविणीऍ एगत्थे।" नृपे, "तत्थ णं वाणियग्गामे जियसत्तू राया / " उपा० 1 अ० / जितकरणो विनीत इति द्वावप्येकार्थों तात्पर्यविश्रान्त्या; शब्दार्थस्तु चम्पानगरीवास्तव्ये नृपे, "चंपा नाम नयरी होत्था, पुण्णभद्दे चेइए. परस्परं भिन्नो; जितकरणो नाम - करणदक्ष उच्यते, विनीत इति जियसत्तू राया।" उपा०१ अ०। छत्रानगरी वास्तव्ये नृपे, आ० म० विनयकरणशीलः / व्य०३ उ०। प्र० / वसन्तपुरस्थे नृपे, “वसंतपुरे नयरे जियसत्तू राया। आ० म० जियकसाय त्रि० (जितकषाय) निगृहीतक्रोधाऽऽदिभावे, पञ्चा० 17 द्वि० / वीतशोकानगरी वास्तव्ये नृपे, आ० चू०। "वीयसोगा नगरी, विव०।"तिलोगपुज्जे जिणे जियकसाए।" जितकषायान् निराकृता जियसत्तू नाम राया।" आ० चू०२ अ० / आ० म०। उज्जयिनीनगरीक्रोधाऽऽदिभावान्। पञ्चा० १०विव०। वास्तव्ये नृपे, उत्त०२ अ०। सर्वतोभद्रनगरस्थे नृपे, "सव्वओभद्दे णयरे जियकोह त्रि० (जितक्रोध) अभिभूतकोपे, द्वा० 12 द्वा० / विफलीकृतो जियसत्तूणामं राया होत्था।" विपा०१ श्रु०५ अ०।मथुरानगरीवास्तव्ये दितक्रोधे, औ०। "जितेन्द्रिया जितक्रोधाः दुर्गाण्यतितरन्तिते।" द्वा० स्वनामख्याते नृपे, आ० म० द्वि० / मिथिलानगरीवास्तव्ये स्वनामख्याते नृपे, जं० 1 वक्ष० 1 मिथिलायां नगर्या जितशत्रुनाम 12 द्वा०। जियक्ख त्रि० (जिताक्ष) जितेन्द्रिये, "विणयकुसलो जियक्खगम्भीरो।" राजा / सु० प्र०१ पाहु० / मल्लिजिनेन सह प्रव्रजिते पाञ्चालदेशस्थे काम्पिल्यनगरनायके राजनि, स्था० / "जिय सत्तू पञ्चालराया।" दर्श०५ तत्त्व / पञ्चा०। जियणिद्द त्रि० (जितनिद्र) जिता निद्रा आलस्यं येन य जित-निद्रः। जितशत्रु म पाञ्चालजनपदराजः काम्पिल्यनगरनायकः / स्था०६ ठा० / ज्ञा० / भविष्यति स्वनामख्याते दत्तस्य राज्ञः सुते च / ती०। त्यक्ताऽऽलस्ये, जं०३ वक्ष०। औ०। अल्पनिद्रे, ग०१ अधिः / स हि 'दत्तो य राया यावत्तरिवासाओ पइदिणं जिणचेइमंमिअं महिं काही, रात्रौ सूत्रामर्थवा परिभावयन्न निद्रया वाध्यते। प्रव०६४ द्वार। अप्रमत्ते, लोगं च सुहिअं काही ति, दत्तस्स पुत्तो जियसत्तू, तस्स वि स मेघघोसो आचा०१ श्रु०१ अ०१ उ०। कक्की, अणंतरं महानिसीह न वट्टिस्सइ।'ती०२० कल्प०। जियणिबिंदिय त्रि० (जितनिद्रेन्द्रिय) जितानि वशीकृतानि निद्रा जियसेणपुं० (जितसेन) श्रावस्तीवास्तव्ये स्वनामख्याते आचार्ये, आव० इन्द्रियाणि यैस्ते जितनिद्रेन्द्रियाः / वशीकृतनिद्रेन्द्रिये, बृ०१ उ०। 4 अ० / सुमतिजिनसमकालिके स्वनामख्याते चक्रवर्तिनि, ति०। जियपरिसा त्रि० (जितपरिषत्) महत्यामपि परिषदि क्षोभमनु पयाते, कौशाम्बीवास्तव्ये स्वनामख्याते नृपे, आ० क०। "कौशाम्बीत्यस्ति प्रव०६४ द्वार ! ग०। आचाक/स०। पूस्तत्रा, जितसेनो महीपतिः।" आ० क० / भरतवर्षस्थे अतीतायाजियपरीसम त्रि० (जितपरिश्रम) परिश्रमरहिते, कल्प०१क्षण। मुत्सर्पिण्यां स्वनामख्याते कुलकरे, स०। जियपरीसह त्रि० (जियपरीषह) जिताः पराजिताः परिषहाः शीतोष्णरूपा जियसेलेस पुं० (जितशैलेश) मेरोरपि निष्प्रकम्पतरे, आव०१ अ०। येन स जितपरिषहः / ग०३ अधि०। औ०। शीताऽऽतपाऽऽद्यातुरत्वेऽ जियारि पुं० (जितारि) संभवजिनस्य पितरि, आव० 1 अ० / प्रव० / प्यखिन्ने, जं०३ वक्ष। स०। "सेनाए जियारितणयस्स।" ति०। उज्जयिनीनगर वास्तव्ये जियप्पा पुं० (जिताऽऽत्मन्) आत्मनो जेतरि, सूत्रा०। स्वनामख्याते नृपे, "उज्जयिन्यस्ति पू: सर्वपुरामुज्जयिनी श्रिया। तस्या तथा चोक्तम् वश्यान्तरङ्गारिर्जितारिः पृथिवीपतिः / / 1 / / " आ० क०। "कोहं माणं य मार्य च, लोभं पंचिंदियाणि या जिह अव्य० (यथा) सादृश्ये, येनप्रकारेणेत्यर्थे च / "कथंयथातथा दुजयं चेव अप्पाणं, सव्वमप्ये जिए जियं / / 1 / / थादेरेमेमेहेधा डितः"||४|४०१।। प्रा०४ पाद। जो सहस्सं सहस्साणं, संगामे दुज्जये जिणे। जी स्त्री० (जीर्) जराया, दुर्गतौ च / शब्दो जरायां दुर्गतावपि / जी एक जिणेज अप्पाणं, एसे से परमो जओ' ||2|| रेफान्तस्तदर्थः / स्त्री० / एका०। सूत्रा०१ श्रु०२ अ०। जीमूय पुं० (जीमूत) ज्या-तिप् जीः। तया जरया मूतो बद्धः। 'मु' बन्धने जियभय त्रि० (जितभय) अभये, ल०।। तः। जयति नभः, जीयते वायुना वा जि-त-मुट् दीर्घश्च वा / मेघे, जियमाण त्रि० (जितमान) विफलीकृतमाने, औ०। वाच० / प्रा०। रा०। जं०। स्था०। जी० / मेघविशेषे च / "जीमूएणं जियरागदोस त्रि० (जितरागद्वेष) रागद्वेषरहिते, "जिणेहिं जियराग- | महामेहे एगेणं वासेणं दसवासाई भावेइ।" स्था० 4 ठा०४ उ० / मुस्तके, दोसेहिं।" जितरागद्वेषर्विगतासत्यवादकारणैः। पञ्चा०६ विव०। पर्वते, धृतकरे, देवतावृक्षे, इन्द्रे, कोशातकीलतायाम्, वाच०।