________________ जिभिंदिय 1510 - अभिधानराजेन्द्रः - भाग 4 जिय पप० जिभिंदिय न० (जिह्वेन्द्रिय) रसनेन्द्रिये, प्रश्न० 1 आश्र० द्वार / रसेसु मणुण्णभद्दएसु, न तेसु समणेणं सञ्जियट्वं० जिहेन्द्रियं च दुःखाय भवति। जाव नसतिंच मतिंचतत्थ कुज्जा, पुणरवि जिभिंदिएण सातियरसानि यथा दुःखाय भवति तथोदाहरणम् - अमणुण्णपावकाई, किं ते? अरसविरससीयलुक्खणिजप्पपाणभोयणाई "भूप्रतिष्ठपुरे राजा, सोदासो मांसलोलुपः। दोसण्णवावण्णकुहियपूइयअमणुण्णाविणट्ठपणुयबहु दुब्भिगंधियाई अमारिर्घोषिताऽन्येधु, मसिं पर्युषितं पुनः।।१।। तित्तकड्डयकसायअंबिलर सलिंदनीरसाई अण्णेसु य एवमाइएसु रसेसु मारी जगृहेऽन्यत्तु, न सूनास्वप्यभूत्तदा / अमणुण्णपावएसुन तेसु समणेण रुसियव्वं. जाव चरेज धम्मं / / प्रश्न०५ राज्ञो भीतेन सूदेन, शिशुापाद्य संस्कृतः॥२।। सम्ब० द्वार।। (टीकाऽस्य रसगिद्ध' शब्दे) भुजानः पृष्टवान् राजा, मांसं स्वादिष्ठमद्य किम् ? जिब्भिया स्त्री० (जिह्निका) जिला- कन्- टाप् / कृत्रिम-जिह्वायाम, तेनाऽऽख्यातेऽभयं दत्त्वा, हत्वैकैकं पचेः सदा।३।। स०। शीतोदाया महानद्याः प्रपातमधिकृत्य- 'वइरामयाए जिव्हियाए'।। तच ज्ञातं जनैः सर्वः, ततो राक्षस इत्यसौ। वज़मय्या जिहि कया प्रणालस्थ-मकरमुखजिहि कया। स० / पाययित्वा महामद्य-मटव्यां छर्दितो नृपः||४|| "रोहियंसा णामं महाणई जओ पवडइ, एत्थ णं महं एगा जिव्हिया तत्राप्येकाकिनं व्यापा-द्यानाति स च मानुषम्। पण्णत्ता / " जं० 4 वक्षः। सार्थस्तत्राध्वनाऽगच्छत्, ज्ञातः सुप्तेन तेन न।।५।। जिम धा० (भुज) भक्षणे, आत्म०ापालने, पर० सक० रुधादि० अनिट् / आवश्यकं प्रकुर्वाणाः, दृष्टाश्च मुनयः स्थिताः। "भुजो मुंजजिमजेमकम्माण्हसमाणचमढचड्डाः "||4|110 / शोत्याक्रमितुं तान्न, ततश्चिन्तां प्रपन्नवान् // 6 // इति प्राकृतसूत्रोण भुजेर्जिमाऽऽदेशः। "जिमइ-जेमइ'' प्रा० 4 पाद। आचार्यः कथितो धर्मः, प्रबुद्धः प्राव्रजत् ततः। भुङ्क्ते, अन्नम् अभौक्षीत, भूमिं भुनक्ति पालयति। वाच० / 'जिमइ - आचार्या ज्ञानिनोऽभूवन्, अभ्युद्दधे स तैस्ततः / 7 / / जिम्मइ'। प्रा०४ पाद।। भाषिणः कति तादृक्षाः, तद्रसज्ञाऽतिदुःखदा। जिम धा० भक्षणे, जेमति, अजेमीत्। वाच०। जेतव्याऽसौ प्रयत्नेन, दुर्जया मोहनीयवत्॥८॥"आ० क०। जिमिय नि० (जिमित) कृतभोजने, विपा० 3 अ० ! "जिमिए आ० म०। आ० चू०। भुत्तुत्तरागए। जिमितो भुक्तवान्। भ०३ श० 1 उ०। ज्ञा०। जिभिंदियनिग्गह पुं० (जिह्वेन्द्रियनिग्रह)६ ता जिह्वेन्द्रिय-स्यनिग्रहे, | जिम्म त्रि० (जिह्य) हा-मन-द्वित्वादि०नि०।"पक्ष्मश्मष्मजिह्वेन्द्रियस्य स्वविषयाभिमुखमनुधावतो नियमने, उत्त०। स्मह्याम्"||७४।। इत्यादिसूत्रोण म्हः क्वचिन्न भवति। प्रा०२ जिभिदियनिग्गहेणं भंते ! जीवे किं जणयइ? जिभिंदि- | पाद। कुटिले, मन्दे, तरगवृक्षे च / वाच०। यनिग्गहेणं मणुण्णामणुण्णेसु रसेसु रागबोसनिग्गहं जणयइ, "अजिम्मकंतणयणा" अजिह्ये अमन्दे भद्रभावतया निर्विकारचपले तप्पचइयं कम्मं न बंधेइ, पुव्वबद्धं च निजरेइ॥६५।। कान्ते नयने यासां तास्तथा। जं०२ वक्ष० / स०। कौटिल्ये, न०। हे भदन्तः! जिह्वेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराहहे शिष्य ! तदात्मके मायाकषायान्तर्गते मोहनीयकर्मभेदे च / स०७४ सम०। जिह्वेन्द्रियनिग्रहेण जीवो मनोज्ञामनोज्ञेषु स्पेषु रागद्वेषनिग्रहं जनयति, | जिम्मजढ त्रि० (जिझसड) मायारहिते, "जिम्मजडाई ति विस्संभे।" तत्प्रत्ययिकं रागद्वेषनिमित्तकं कर्म न बध्नाति, पूर्वबद्धं रागद्वेषोपार्जितं जिह्मजडानि जिह्येन मायया रहितानि / व्य०३ उ०। कर्म निर्जरयति क्षपयति।।६५।। उत्त० 26 अ०। जिम्मय पुं० (जिह्मक) मेघभेदे, स्था० 5 ठा० / "जिम्हेणं महामेहे जिटिभ दियपडि संलीणया स्त्री० (जिढे न्द्रियप्रतिसं लीनता) बहुवासेहिं एगं वासं भावेइवा, ण त्ताभावेइ।'' जिह्मस्तुबहुभिर्वर्षणैरेकमेव मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहाराऽऽत्मक आजीविकानां तपोभेदे, वर्षमब्दं यावद् भुवं भावयति, नैव वा भावयति, रुक्षत्वात्तज्जलस्येति / स्था० 4 ठा०२ उ०। स्था० 4 ठा० 4 उ०। जिभिंदियबल न० (जिह्वेन्द्रियबल) बलभेदे, स्था० 10 ठा० / जिम्भ त्रि० (जिह्य) 'जिम्म' शब्दार्थे , प्रा०२ पाद। जिमिंदियमुंडपुं० (जितेन्द्रियमुण्ड) मुण्डभेदे, स्या० १०ठा०। जिम्भजढ त्रि० (जिहाजड) "जिम्मजद'' शब्दार्थे, व्य०३ उ०। जिब्भिंदियसंवरपुं० (जिह्वेन्द्रियसंवर) रसनेन्द्रियसंवरणे स्था०। जिम्भय पुं० (जिह्मक) जिम्भय' शब्दार्थे, स्था०५ ठा०। तचैवम् जिम्ह त्रि० (जिह्म) जिम्म' शब्दार्थे, प्रा०२ पाद। चउत्थं जिडिमंदिएण सातियरसाणि उ मणुण्णभद्दकाई, किं | जिम्हजढ त्रि० (जिह्मजड) 'जिम्मजढ' शब्दार्थे, व्य०३ उ०। ते? ओग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्ल- | जिम्हय पुं० (जिह्मक) 'जिम्मय' शब्दार्थे, स्था० 4 ठा० 4 उ०। घयकयभक्खेसु बहुविहेसु लवणरससंजुत्तेसुमहुमंस-बहुप्पका जिय न० (जित) जि-भावे-तः। जये, कर्मणि क्तः / अभिभूते, रमजयनिट्ठाणगदालियं बसे हंबदुद्धदहि-सरयम- सूत्रा०१ श्रु०१ अ०४ उ०। पराजिते, ग०२ अधि० / जयलब्धे, वरवारुणीसीहुकापिसायणसायऽट्ठारसबहुप्पगारेसु भोयणेसुय वशीकृ ते , आयत्तीकृते च / त्रि० / वाच०। 60 / सूत्रा०। मणुण्णवण्णगंधरसफासबहुदध्वसंभिएसु अण्णेसु य एववइएसु | उत्त०। परावर्तनकाले, प्रश्नोत्तरकाले, शीघ्रमागच्छति, अनु०।