SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जिण्ण 1506 - अभिधानराजेन्द्रः - भाग 4 जिब्भामयसोक्ख या दावदवरुक्खा जुण्णा।"जीर्णा इव जीर्णाः। ज्ञा०१ श्रु०१० अ०। संस्कारभेदे, वाच०। घ०। प्राकृते वचिदुत्त्वं न भवति। "जिण्णे भोयणमत्तेओ।" प्रा०१ पाद। "नवीनजिनगेहस्य, विधाने यत्फलं भवेत् / आ० चू०। जरायुक्ते, जीरके, पुं० शैलजे, न०। स्थूलजीरके, स्त्री०। तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते // 1 // वाचा परिणतवयसि, बृ०१उ०॥ जीर्णे समुद्धते याव-त्तावत्पुण्यं न नूतने। जिण्णकुमरी स्त्री० (जीर्णकुमारी) वृद्धायामपरिणीतायां स्वियास्, उपमर्दो महाँस्तत्रा, स्वचैत्यख्यातिधीरपि।।२।। "जिण्णा जुण्णकुमारी।" जीर्णा जीर्णशरीरा, जरणाद वृद्धेत्यर्थः / सैव तथाजीर्णत्वापरिणीतत्वाभ्यां जीर्णकुमारी। ज्ञा०२ श्रु०१ वर्ग 1 अ०। नि०। राया अमच सिट्ठी, कोडंबीए वि देसणं काउं। जिण्णगुल पुं० (जीर्णगुड) निस्सारगुडे, जीर्णगुडस्य पिण्डीभवनलक्षणों जिण्णे पुवाऽऽययणे, जिणकप्पी वा वि कारवइ // 3 // बन्ध इति। भ० 8 श०६ उ०। अनु०। जिणभवणाई जे उ-द्धरंति भत्तीइसडिअपडिआई। जिण्णघय न० (जीर्णघृत) निस्सारघृते, अनु०। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ॥४॥" जिण्णतंदुल पुं० (जीर्णताण्डुल) निस्सारतण्डुलस्य पिण्डीभवनलक्षणो जीणैचैत्योद्धारकारणपूर्वकमेव च नव्यचैत्यकारणमुचितम्, तत एव बन्धः / भ० 8 श०६ उ०। अनु०। संप्रतिनपतिना एकोननवतिसहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि जिण्णतया स्त्री० (जीर्णत्वक्) सर्पकञ्चुके, ''मुंजगमे जुण्णतयं जहा तुषत्रिशत्सहस्राण्येवा एवं कुमारपालवस्तुपाला ऽऽद्यैरपि नव्यचैत्येभ्यो जहे, विमुचती से दुहसेज माहणे।" यथा सर्पः कञ्चुकं त्यक्त्वा निर्मलो जीर्णोद्धारा एव वहदो व्यधाप्यन्तेति। ध०२ अधिक। भवत्येवं मुनिरपि दुःखशय्यातो नरकाऽऽदिभवाद्विमुच्यत इति। आचा० / जिण्णोब्भवा स्त्री० (देशी) दुर्वायाम्, दे० ना०३ वर्ग। 2 श्रु० 4 चू०। जित्तिअ त्रि० (यावत्) यत्परिमाणे, "यतदेतदोऽतोरित्ति- अ जिण्णदुग्ग न० (जीर्णदुर्ग) गूर्जरधराऽधिपस्य तेजः पालमन्त्रिाणा एतल्लुक्च"||१५६ एभ्यः परस्यडावाऽऽदेरतोः परिमाणाकारितपुरादूरे गिरिनारतलस्थे उग्रसेनगढापरनामके दुर्गे , ती०। र्थस्य 'इत्तिअ' इत्यादेशो भवति, एतदो लुक् च / यावत्, “जित्ति। "अणहिल्लवाडयपट्टणे य पोरवालकुलमंडणा आसरायकुमरदेवतणया | प्रा०२ पाद। गुजरधराऽहिवइसिरीवीरधवलरजधुरंधरा वत्युपालतेजपालनामविजा जिध अव्य० (यथा) सादृश्ये, येन प्रकारेणेत्यर्थे च। "कथंयथा तथा दो भायरा मंतिवरा हुत्था / तत्थ तेजपालमंतिणा गिरिनारतले थादेरेमेमेहेधा डितः" ||84401 / / इति प्राकृतसूत्रोण था इत्यस्य निअनामंकिअंतेजपालपुरं ठावियं, जस्सउ पुव्वदिसाए उग्गसेणगढ़ नाम 'इध' 'इह' इत्यादेशौ भवतः। प्रा०४ पाद। दुग्गं जुगाइनामहप्पमुहजिणमंदिररहिल्लं विजइ, तस्स य तिणि नाम जिब्मगार पुं० (जिलाकार) जिह्वाकारके शिल्पिभेदे, प्रज्ञा० 1 पद! पसिद्धाई। तं जहा-ठग्गसेणगढ़ तिवा, खंगार गढं ति वा, जुण्ण दुग्गं ति जिब्भास्त्री० (जिह्वा) लेढि अनया लिह-व-नि०-जः।"हो भो वा" वा। गढस्स बाहिं दाहिणदिसाए चउरि आवेइलहुअवरियाण्सु वाडयाई 118 / 2 / 57 / / इति प्राकृतसूत्रोण वा भः। प्रा० 2 पाद / ठाणाइं चिट्टति, उत्तरदिसाए विसालथंभसालासोहिओ दसदुआरमंडवो, "ईर्जिह्वासिंहत्रिंशद्विशतौ त्या" ||162 / / इति प्राकृतसूत्रोण गिरिदुवारे य पंचमो हरीदामोअरो सुवण्णरेहानईपारे वट्टइ।" ती०४ ईकारविकल्पः / प्रा०१ पाद / रसज्ञानेन्द्रिये, रसनायां च / वाच०। कल्प। प्रश्न०।०ा औ०। प्रज्ञा० / “सत्तंगुलिया जीहा।'' जिला मुखाभ्यन्तरजिण्णसुरा स्वी० (जीर्णसुरा) निःसारसुरायाम, जीर्णसुरायाः स्त्यानी- वर्तिमांसखण्डरूपा दैयेणाऽऽत्माकुलतः सप्ताङ्गुला। तं० / "जिब्भ भवनलक्षणो बन्धः / भ०८ श०६ उ०। अनु०॥ विणिक्कस्स विहत्थिमित्तं / " मद्यमांसरसाभिलिप्सोम॒षाभाषिणो जिह्वां जिण्णसेट्ठिरण) पुं० (जीर्णश्रेष्ठिन) श्रेष्ठिपदाच्च्युते श्रेष्टिनि, य०२०। वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिरभितापयन्ति। सूत्रा०१श्रु० "पुर समस्ति वैशाली, शालीनजनशालिनी। 5 अ० 1 उ०। उत्त० / उपा०। तत्राऽऽसीत्परमश्राद्धो, जिनदत्ताभिधः सुधीः / / 1 / / जिब्भादुट्टपुं० (जिहादुष्ट) जिह्वया दुष्टे, आव० 4 अ०। उत्त०। सदा जिनपदाम्भोज-सेवनैकसितच्छदः। जिब्भादोस पुं० (जिह्वादोष) जिह्वाविकारे, आव० 4 अ०। च्युतः श्रेष्ठिपदाञ्जीर्ण श्रेष्ठित्वेन स विश्रुतः" / / 2 / / जिब्भामय पुं० (जिह्वामय) जिहे न्द्रियहानौ, स्था०६ ठा० / घ०र०। "वाणारसीए रुद्दसेणो जुण्णसेट्टी। आव० 4 भ०। कल्प०।। जिडभामयदुक्ख न० (जिह्वामयदुःख) जिह्वे न्द्रियहानिरूपे दुःखे, जिण्णजिण्णा त्रि० (जीर्णाजीर्ण) अर्द्धजीणे,तचायुः -क्षयनिमित्तम्। "जिब्भामएण दुक्खेण संजोएता भवइ / ' जिह्वामयं जिढे न्द्रियमहा "जिण्णाजिण्णे य भोयणे बहुसो।" आ० म० प्र०। आ० क०। निरूपं यद् दुःखं, तेन संयोजयिता भवति। स्था. 4 ठा० 4 उ०। जिण्णासा स्त्री० (जिज्ञासा) बुभुत्सायाम, पञ्चा० 4 विव०। जिब्भामयसोक्ख न० (जिह्वामयसौख्य) जिह्वाया विकारो जिह्वामयं, जिण्णुजाण न० (जीर्णोद्यान) राजगृहनगरस्योत्तर पश्चिमदिशि स्थिते सौख्यं रसोपलम्भाऽऽन्नदरूपंजिह्वामयसौख्यम्। रसोपलम्भाऽऽनन्दरूपे स्वनामख्याते उद्याने, ज्ञा० 1 श्रु०१ अ०। जिह्वे न्द्रियसुखे, “जिब्भामयाओ सोक्खाओ ववरोवित्ता भवइ।" स्था० जिण्णुद्धार पु० (जीर्णोद्धार) जीर्णस्य भग्नमन्दिरादेरुद्धारो यत्रा।। 4 ठा० 4 उ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy