________________ जिणालय 1508 - अभिधानराजेन्द्रः - भाग 4 जिण्ण मूलविधिना गीतगानाऽऽदि न शुद्धयति, परं देवद्रव्यो त्पत्तिकारणेन "यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, / रात्रावपि गीतगानाऽऽदिभावनाकरणे लाभो ज्ञायते इति / 77 प्र०। प्रख्यानैर्विविधैर्निरस्य निखिलं यौद्धाऽऽदिसंबन्धि तत्। सेन० 4 उल्ला०। नानावृत्तिकथाः कथापथमतिक्रान्तं च चक्रे तपः, जिण्णावधिणाण न० (जिनावधिज्ञान) ज्ञानभेदे, श्रीजिनाना - निःसंबन्धविहारयप्रतिहतं शास्त्रानुसारात्तथा / / 7 / / मवधिज्ञानं, सदृशं, किं वा विशेषः? इति प्रश्ने, उत्तरम् - यो जिनो यतः तस्याऽऽचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, समेति तस्य तत्स्थानसंबन्धि प्रवर्द्धमानं चावधिज्ञानं भवतीति, न सर्वेषां तद्वन्धोरपिबुद्धिसागर इति ख्यातस्य सूरे(वि। जिनानामवधिज्ञान सादृश्यमिति। 128 प्र०। सेन०१ उल्ला०। छन्दोबन्धनिबद्धबन्धुरवचः शब्दादि सल्लक्ष्मणः, जिणाहिय त्रि० (जिनाऽऽहित) जिनैराहितः, जिनानांवा संबन्धी आहितो श्रीसंविनविहारिणः, श्रुतनिधेश्चारित्रचूडामणेः " ||8|| ज्ञा०२ श्रु० जिनाहितः। जिनप्रतिपादिते, जिनानुष्ठति च / सूत्रा० "चरे भिक्खू 5 वर्ग 1 अ०। जिणाहियं / " जिनैराहितः प्रतिपादितोऽनुष्ठितो यो मार्गो जिनानां वा तथा च पञ्चाशकवृत्तौ वर्द्धमानवर्णनमुपक्रम्यसंबन्धी योऽभिहितो मार्गस्तं चरेदनुतिष्ठेत्ा सूत्रा०१ श्रु०६ अ०। "शिष्योऽभवत्तस्य जिनेश्वराऽऽरख्यः, जिणिऊण अव्य० (जित्या) जयं कृत्वेत्यर्थे , प्रा० 4 पाद / अङ्ग। सूरिः कृतानिन्द्यविचित्राशास्त्रः। "एप्प्येप्पिण्वेव्येविणवः" |84440 / इति प्राकृतसूत्रोणापभ्रंश सदा निरालम्बविहारवर्ती, क्त्वाप्रत्त्यस्य एप्पि, एप्पिणु, एवि, एविणु इत्यादेशा। प्रा०४ पाद।''गंग चन्द्रोपमश्चन्द्रकुलाम्बरस्य' ॥२पञ्चा० 16 विव०। गमिप्पिणु जो मुअइ, जो सिवतित्थ गमेप्पिा कीलदि तिदसाऽऽवासगउ, अष्टके वीरजिनमारभ्य वर्द्धमानमुनिपर्यन्तमुपवर्ण्य - सो जमलोउ जिणेप्पि // 1 // " प्रा०४ पाद। "संवेगरङ्गशाला-ग्रन्थार्थकथनसूत्राधरतुल्यः। जिणित्ता अव्य० (जित्वा) जयं कृत्वेत्यर्थे ,प्रा० 4 पाद। सूरिर्जिनेश्वराऽऽख्यः, सिद्धिविधेः साधने धीरः" // 3 // अष्ट० 32 जिणिंद पुं० (जिनेन्द्र) जिननायके तीर्थकरे, "एत्थ इमं वणिणअं अष्ट०। अन्योऽप्येतनामा राजगच्छीयो वज्रशाखायां कोटि कगणमध्यजिणिंदेहि।" जिनेन्द्रः जिननायकैः / पञ्चा०५ विव० / औ०। पं० गोऽभयदेवसूरिशिष्योऽजितसेनगुरुः, तेन जैननैषधीयकाव्य रचितं, स व०रा०। च वैक्रमीये 1050 वर्षे विद्यमान आसीत् / अपरश्च वैक्रमीये, 1262 जिणिंदपण्णत्त त्रि० (जिनेन्द्रप्रज्ञप्त) तीर्थकरप्रणीते, पं० ब०१ द्वार। वर्षे आसीत्, स च सूरिप्रभसूरिशिष्यः / चतुर्थश्च खरतरगच्छे जिणिंदवयण नं० (जिनेन्द्रवचन) जिनेश्वराऽऽगमे, पञ्चा०। जिनप्रयोधसूरिशिष्यः चन्द्रप्रभचरित्रग्रन्थरचयिता आसीत्। तस्य जन्म चित्तं चित्तपयजुअं, जिणिंदवयणं असेससत्तहि। 1245 वर्षे दीक्षा 1255 वर्षे, सूरित्वं 1258 वर्षे, स्वर्गतिः 1331 वर्षे परिसुद्धमेत्थ किं तं, जंजीवाणं हिअंणऽत्थि? ||39 // समभवत्। जै० इ०। चित्राम् - अद्भुतमनेकातिशयाभिधानत्वादङ्गानङ्गादिभेदत्याद्वा जिणुजाण न० (जिनोद्यान) अवन्तीजनपदस्थोज्जयिनीनगरोत्तरचित्रामनेकविधं, तथा चिापदयुतम् - नानाविधार्थप्रति-पादकाभि- | पार्श्ववर्तिनि स्वनामख्याते उद्याने, ग० 5 अधि० / नि० चू० / धानयुक्तम् , जिनेन्द्रवचन-जिनेश्वराऽऽगमः, अशेषसत्त्वहितं समस्त- जिणुत्तम पुं० (जिनोत्तम्) तीर्थकरे, ''मग्गं विराहित्तु जिणुत्तमाणं।" प्राण्युपकारकं भव्यानुसारेण मार्गप्रति पत्त्युपायप्रतिपादनपरत्वात् | जिनोत्तमानं तीर्थकराणाम् / उत्त० 20 अ०। परिशुद्ध कषच्छेदतापविशुद्ध सुवर्णमिव निर्दोषम् / एवं च अयास्मिन् | जिणेप्पि अव्य० (जित्वा) जयं कृत्वेत्यर्थे , प्रा०४ पाद। जिनवचने, किंतद् ? यजीवानां हितं नास्ति ? सर्वमपि जीवानां जिणेस पुं० (जिनेश) अर्हति, “जिनेशगीर्विस्तरमाप तर्कः।" हितमस्तीत्यत इदं तपः परिदृश्यमानाऽऽगमेऽनुपलभ्यमानमप्यु- जिनेशगीरर्हद्वाणी। द्रव्या०६ अध्या०। लब्धमिनावगन्तव्यं तथाविधजनहितत्वादिति गाथार्थः / / 31 / / पञ्चा० जिणेसरपुं० (जिनेश्वर) जिनेन्द्र, तीर्थकरे, पञ्चा० 16 विव०। 16 विव०। जिणेसरसुरि(ण) पुं० (जिनेश्वरसूरिन्) "जिणिस्सरसूरि' शब्दार्थे, जिणिस्सर पुं० (जिनेश्वर) जिनेन्द्रे तीर्थकरे, पञ्चा० 16 विव०।। जै० इ०। जिणिस्मरसूरि (ण) पुं० (जिनेश्वरसूरिन्) श्रीवर्द्धमानसूरि-शिष्य | जिणोवइट्ट त्रि० (जिनोपदिष्ट) तीर्थकराभिमते, "जिणोवइटेण अभयदेवसू रिगुरौ स्वनामख्याते आचार्य , स्था० 10 ठा० / भावेणं / " ग०२ अधि०। एतस्मादेवाऽऽचार्यात् खरतरगच्छः प्रवृत्तः, अयमाचार्यो वैक्रमीये 1000 / जिणोवएस पुं० (जिनोपदेश) द्वादशाङ्गे प्रवचने, "ण वि तचाओ वर्षे विद्यमान आसीत् / एतेन जावालपुरमुषित्वा हारिभद्राष्टकटीका, जिणोवएसम्मि।" सम्म० 3 काण्ड। पञ्चलिङ्गीप्रकरणं, वीरचरित्रां, लीलावतीकथा, रत्नकोशश्चेत्यादिका जिण्ण त्रि० (जीर्ण) "उज्जीर्णे" 8/1 / 10 / इतिप्राकृतसूत्रोण जीर्णशब्दे अनेके ग्रन्था रचिताः। जै० इ०। तथा चस्यानाङ्गवृत्तौ श्रीमचन्द्रकुलीन- | इतउत्त्वे-'जुण्णो' उत्त्वाभावपक्षे-'जिण्णो'। प्रा०१पाद।हानियुक्ते, भ० प्रवचनप्रणीताप्रतिवद्धाविहारहारिचरितश्रीवर्द्धमानाभिधानमुनिपति- 101 उ०।"जुण्णे जराजज्जरियदेहे"जीर्णो हानिगतदेहः / भ०१६ पादोपसेविनः प्रमाणाऽऽदिव्युत्पादनप्रवणप्रकरण प्रबन्धप्रणयिनः- श०४ उ०। उत्त० / अनु० / निःसारे, "जहा जुण्णाह कट्ठाइ, हव्ववाहो प्रबुद्धप्रतिबन्धकप्रवक्तप्रवीणाप्रतिहतप्रवचनार्थप्रधानावाक्प्रसरस्य पमत्थति।" यथा जीर्णानि निःसाराणि काष्ठानि हव्यवाहो हुतभुक्प्रमानाति सुविहितमुनिजिनमुखस्य श्रीजिनेश्वराऽऽचार्यस्य। स्था० 10 ठा०। शीघ्र भस्मसात् करोति / आचा० 1 श्रु० 4 अ० 3 उ० / "अप्पेगइ