________________ जिणसासण 1507- अभिधानराजेन्द्रः - भाग 4 जिणालय जह जिणासासणनिरया, धम्म पालें ति साहवो सुद्ध। 1763 वर्षे सूरिजतिः, 1780 वर्षे स्वर्गतः / जै० इ०। न कुतित्थिएस एवंदीसइ परिपालणोवाओ।।६३|| जिणहरिसगणि (ण) पुं० (जिनहर्षगणिन) तपागच्छीये जिनचन्द्रयथा येन प्रकारेण, जिनशासननिरता निश्चयेन रताः, / सूरिशिष्ये, येन 1502 वर्षे वीरमग्राममुषित्वा विचारामृतसंग्रहो, धर्म प्राग्निरूपितशब्दार्थ, पालयन्ति रक्षन्ति, साधवः प्रव्रजिताः / रत्नशेखरनरपतिकथा चेति द्वौ ग्रन्थौ रचितौ। जै० इ०। षड्जीवनिकायपरिज्ञानेन कृतकारिताऽऽदिपरिवर्जनेन च शुद्धमकलङ्क | जिणहंससूरि (ण) पुं० (जिनहंससूरिन्) बृहत् खरतगच्छीये नैवं तन्त्रान्तरीयाः, तस्मान्न कुतीर्थिकष्वेवं, यथा साधुषु दृश्यते / जिनसमुद्रसूरिशिष्ये आचाराङ्गोपरि दीपिकाकारक आचार्य, जै० इ० / परिपालनोपायः, षङ्जीवनिकायपरिज्ञानाऽऽद्यभावात्। उपायग्रहणं च जिणाइभत्त पुं० (जिनाऽऽदिभक्त) तीर्थनाथानां सिद्धाऽऽचार्यों - साभिप्रायकम् / शास्त्रोक्तः खलूपायोऽत्रा चिन्त्यते, न पुरुषानुष्ठान, पाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां बहुमानकरे, कर्म० १कर्म० / कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः // 63 दश०नि० जिणाएस पुं० (जिनाऽऽदेश) अर्हद्वचने, "पव्वजाभावओ जिणाएसो।" 10 // पं०व०१द्वार। जिणसासणपरंमुह त्रि० (जिनशासनपराङ्मुख) जैनमार्गविद्वेविणि, | जिणाणा स्त्री० (जिनाऽऽज्ञा) वीतरागोक्तवचनपद्धतौ, "सानुबन्धा सूत्र० "इत्थी व संगया बाला, जिणसासण परम्मुहा।" रागद्वेषजितो ____जिनाऽऽज्ञा च, तत्तपः शुद्धमिष्यते। " अष्ट० 1 अष्ट०। जिनाः, तेषां शासनमाज्ञा कषायमोहो पशमहेतुभूता, तत्पराङ्मुखाः जिणाणु चिण्ण त्रि० (जिनानुचीर्ण) जिनैर्हिताऽऽप्त्यनिवर्त संसाराभिष्वङ्गिणो जैनमार्ग विद्वेषिणः। सूत्रा०१ अ०३ अ०४ उ०। कयोगसिद्धैर्गणधारिभिरनुचीर्ण जिनानुचीर्णम् / गणधरैः सम्यकजिणसिंहसूरि (ण) पुं० (जिनसिंहसूरिन्) खरतरगच्छस्थे जिनचन्द्र- तदर्थावगमाऽऽसङ्ग शक्तिग निवर्तकसमभावप्राप्त्या धर्म - सूरिशिष्ये स्वनामख्याते आचार्ये, ती० 1 कल्प० / पञ्चा० / अयं मेघनानामकसमाधिरूपेण परिणमिते, जी० / "जिणाणुचिण्णं वैक्रमीये 1615 वर्षे जातः, 1623 वर्षे दीक्षितः, 1670 वर्षे सूरिपदं जिणपण्णत्तं। जिना इह हिताऽऽप्त्यनिवर्तक-योगासिद्धा गणधारिणः प्राप्तः, 1674 वर्षे स्वर्गतः / द्वितीयोऽप्येतन्नामा पूनमियागच्छे परिगृह्यन्ते विचित्रार्थत्वात् सूत्राणाम् / जी०१ प्रति०। मुनिरत्नसूरिशिष्यः, येनाममस्वामिचरित्रनामा ग्रन्था रचितः। जै० इ०। | जिणाणुमय 0i (जिनानुमत) जिनानामतीतानागतवर्तमाना जिणसीसपुं० (जिनशिष्य) गणधराऽऽदिके, स०। नामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतं जिनानुमतम् / जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं जिनानामानुकूल्येन सम्मते, "जिणमयं जिणाणुमयं'' वस्तुतत्त्वमपपरिसहसेणरिउबलपमद्दणाणं द (त) वदित्तचारित्तणाण- वर्गमार्ग प्रति मनागपि विसंवादाभावादिति जिनानुमतम्। जी०१ प्रति० / संमत्तसारविविहप्पगारप्पसत्थगुणसंजुयाणं अणगार-महरिसीणं जिणाणुलोम त्रि० (जिनानुलोम) जिनानामवध्यादिजिनानाअणगारसुगाण वण्णओ। मनुलोममनुगुणं जिनानुलोमम्। जिनानामनुगुणे, "जिणमयं जिणाणुमयं जिनशिष्याणां चैव गणधरादीनाम्, किंभूतानाम् ? अत आह जिणाणुलोम'' एतद्वशादवध्यादिजिनत्वप्राप्तेः / तथाहि यथोक्तमिदं श्रमणगणमवरगन्धहस्तिनां, श्रमणोत्तमानामित्यर्थः / तथा स्थिरयशसा, जिनमतमासेवमानाः साधवोऽवधिमनः- पर्यायकेवललाभमातथा-परीषहसैन्यमेव परीषहवृन्दमेव, रिपुबल परचक्रं, तत्प्रमर्दनाना, सादयन्त्येवेति। जी०१ प्रति०। तथा दववद्यावाग्निरिव दीप्तान्युज्ज्वलानि, पाठान्तरेण -'तपोदीप्तानि' जिणाययण न० (जिनाऽऽयतन) जिनभवने, पं०व०४ द्वार। पचा०। यानि चारित्र ज्ञानसम्यक्त्वानि, तैः साराः सफलाः विविधप्रकार- / जिणालय न० (जिनाऽऽलय) जिनभवने, सेन० / जिनाऽऽलये यद् विस्ताराः, अनेकविधप्रपञ्चाः, प्रशस्ताश्च ये क्षमाऽऽदयो गुणास्तैः / धौतिढौकनं करोति तत्कस्मिन् सूत्रो, प्रकरणे वाऽस्ति? तथा कुमतिन संयुताना, क्वचिद् गुणध्वजानामिति पाठः / तथा अनगाराश्च ते इत्थं कथयन्ति-धौतिढौकनं देवनिर्माल्यं जायते, तस्य पुष्पादिलात्वा महर्षयश्चेत्यनगारमहर्षयः, तेषामनगारगुणानां वर्णकः, श्लाघा, कथं चटापयन्ति? इति प्रश्ने, उत्तरम्-धौतिढौकनमिति परम्परया आख्यायत इति योगः। स०। ज्ञायते, तथा तन्निर्माल्यं न कथ्यते / यतो "भोगविणटुं दव्वं, जिणसुंदर पुं० (जिनसुन्दर) सोमसुन्दरसूरिशिष्ये स्वनामख्याते निम्मल्लंविति गीअत्था।' इति श्राद्धवृत्तावुक्तत्वादिति। 125 प्र०। तपागच्छीय आचार्य , ग० 4 अधि०। येन दीपाऽऽ वलीकल्पो नाम सेन०२ उल्ला०। ज्ञानद्रव्यममारिद्रव्यं च जिनगृहकार्ये आयाति, नवा? ग्रन्थो विरचितः। वैक्रमीये 1466 वर्षेऽयं विद्यमान आसीत्। जै० इ०। इति प्रश्ने, उत्तरम् - ज्ञानद्रव्यं जिनाऽऽलयकार्ये आयातीत्य-क्षराण्युजिणसे हरसूरि (ण) पुं० (जिनशेखरसूरिन्) खरतरगच्छीये पदेशचिन्तामणौ सन्ति, अमारिद्रव्यं तु महत्कारणं विना न समायातीति जिनवल्लभसूरिशिष्ये, अनेन 1204 वर्षे रुद्रपालीयगच्छ: स्थापितः, ज्ञायते। 463 प्र०। सेन०३ उल्ला०। जिनाऽऽलय-कार्यकर्तुरात्मीय सम्यक्त्वसप्ततिकाशीलतरङ्गिणी प्रश्नोत्तरत्न मालावृत्तिश्चेति ग्रन्था कार्य दीयते, न वा ? इति प्रश्ने, उत्तरम्- जिनाऽऽलयस्थापकेन विरचिताः। जै० इ०। स्वकीयकार्य न कार्यत इति / 462 प्र० / सेन० 3 उल्ला० / जिणसोक्खसूरि (ण) पुं० (जिनसौख्यसूरिन) खरतरगच्छीये जिनाऽऽलये रात्रौ गीतागानाऽऽदि क्रियते, तत्करणे देवद्रव्यमुत्पद्यते, जिनचन्द्रसूरिगुरौ, वैक्रमीये 1736 वर्षे ऽयं जातः 1751 वर्षे दीक्षितः नान्यथा, तदा तत्कर्त्तव्य, न वा ? इति प्रश्ने, उत्तरमशास्त्रानुसारेण