________________ जिणवर 1506 - अभिधानराजेन्द्रः - भाग 4 जिणसासण जिणवरे'' रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेव-लिनोऽपि दीरणसत्पदत्थं, निःशेषकर्मारिबलं निहत्य। यः सिद्धिसाम्राज्यमलंचभवन्तीति तद्व्यवच्छेदार्थमाह -- वराः प्रधानाः चतुस्विंशदतिशय- कार, श्रिये स वः श्रीजिनवीरनाथः" ||1 // कर्म० 2 कर्म० / समन्वितत्वेन / सूत्रा०१ श्रु०१ अ०१ उ०।'"सोऊण जिणवरमय, जिणसंकास पुं० (जिनसङ्काश) सर्वज्ञसदृशे, कल्प०६ क्षण सकलसंशय"जिनवराणां तीर्थकराणां मतमभिप्रायम्। सूत्र०१ श्रु०१ अ०१ उ० / च्छेदकत्वे, स्था० 3 ठा०२ उ०। "अजिणाणं जिणसंकासाणं''। द०प०। "जगमत्थयट्टियाणं, विअसिअवरनाणदंसणधराणं। नाणुञ्जोय- अजिनानामसर्वज्ञत्वा जिनसंकाशानामविसंवादिवचनत्वाद्यथापृष्टगराणं, लोगम्मि नमो जिणवराण // 1 // " ८०प०४ प०। निर्वचनत्वाच्च / स्था० 4 ठा० 4 उ०। जिणवरिंदपुं० (जिनवरेन्द्र)जिनाश्छद्मस्थवीतरागाः, तेषां वराः प्रधानाः जिणसंथव पुं० (जिनसंस्तव) "लोगस्सुजोयगरे" इत्यादिरूपायां केवलिनः, तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वाद् नानाविधाति- जिनस्तुतौ, दश०५ अ०१ उ०। शयसमेतत्वाच तीर्थकराः। अतस्तेषां, जिनवरेन्द्राणामित्यर्थः। "पूजाए | जिणसकहास्त्री० जिनसक्थिन० जिवास्थिनि, भ०।। जिणवरिंदाणं। “पञ्चा००४ विव०1"वंदामि जिणवरिंद"। प्रज्ञा०१ चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए पद / (जिनवरेन्द्र-मिति) जयन्ति रागाऽऽदिशनाभिभवन्ति ये ते रायहाणीए सभाए सुहम्माए माणवए चेइए खंभे वइरामएसु गोलजिनाः, ते च चतुर्विधाः / तद्यथा-श्रुतजिनाः, अवधिजिनाः, मनः वट्टसमुग्गएसु बहुओ जिणसकहाओ सण्णिविखत्ताओ पर्यायजिनाः, केवलिजिनाः / तत्रा केवलिजिनत्वप्रतिपत्तये वरग्रहण, चिट्ठति। जिनानां वरा उत्तमाः- भूतभवद्भाविभावस्वभावावभा सिकेवलज्ञानक- (जिणसकहाओ त्ति) जिनसक्थीनि जिनास्थीनि / भ० 10 श०५ लितत्वाद् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो उ० / सूत्रो स्वीत्वनिर्देशः प्राकृतत्वात् / सू० प्र०१८ पाहु०। भवन्ति, ततस्तीर्थ करत्वप्रतिपत्यर्थ मिन्द्रग्रहणम्, जिनवराणामिन्द्रो (सभास्थितजिनसक्थ्यनुरोधादिन्द्राः सभायां मैथुनं कर्तुं न जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्ध रूपतीर्थकरनामकर्मोदयात्तीर्थकर शक्नुवन्तीति 'अग्गमहिषी शब्दे प्रथमभागे 172 पृष्ठे उक्तम्) इत्यर्थः / प्रज्ञा० 1 पद। जिणसासण न० (जिनशासन) रागद्वेषमोहलक्षणान शत्रून् जितवन्त इति जिणवसह पुं० (जिनवृषभ) जिनश्रेष्ठ, "अस्संजलं जिणवसहं / ' जिनाः, तेषां शासनं जिनशासनम् / सम्म० 1 काण्ड / जिनप्रवचने, असंज्वलं जिनवृषभम्। स०। दश० 1 अ० / वीतरागवनने, "सुचाणं जिणसासणं।" (25 गाथा) जिणवाणी स्त्री० (जिनवाणी) अर्हद्वचने, "विलसतु मनसि सदा मे, दश० अ०।जिनाऽऽज्ञायां च, "णिक्खंता जिणसासणे।" जिनशासने जिनवाणी परमकल्पलतिकेव। कल्पितसकलनरामर-शिवसुखफलदा जिनाऽऽज्ञायाम्। उत्त० 18 अ०। सूत्र०। न दुर्ललिता' / / 1 / / चं० प्र० 1 पाहु०। "देवा देवी नरा नारी, "समस्तवस्तुविस्तारे, व्यासर्पत्तैलवजले। शाबराइचापि शाबरीम्। तिर्यश्चोऽपि हि तैरश्ची, मेनिरे भगवगिरम्' जीयाच्छ्रीशासनं जैन, धीदीपोद्दीप्तिवर्द्धनम् / / 2 / / // 1 // दशा० 10 // यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। जिणविजपुं० (जिणवैद्य) जिनभिषग्वरे, आव०। सा देवी सविदे नःस्ता दस्त कल्पलतोपमा।।३।।" उत्त०१ अ०। जह सव्वसरीरगयं, मंतेण विसं णिरुभए डंके। जं च मे पुच्छसी काले, सम्मं सुद्धेण चेयसा। तत्तो पुणोऽवणिज्जइ, पहाणतरमंतजोगेण / / 173|| ताई पाउकरे बुद्धे, तं नाणं जिणसासणे // 32 // यथेत्युदाहरणोपन्यासार्थः, सर्वशरीरगतं सर्वदेह-व्यापकं, मन्त्रोण यच (मे इति) मां पुच्छसि, प्रश्नयसि, काले प्रस्तावे, सम्यक् शुद्धन विशिष्टवर्णानुपूर्वीलक्षणेन, विषं मारणाऽऽ-त्मकद्रव्यं, निरुध्यते अविपरीतबोधवता, चेतसा चित्तेन'लक्षणे तृतीया' ''ता''इति सूत्रात्वात् निश्चयेन ध्रियते, क्व? डड्थेतक्षितदेशे, ततो डङ्घात् पुनरपनीयते। केन ? तत् (पाउकरित्ति) प्रादुष्करोमि प्रकटीकरोमि, प्रतिपादयामीति यावत् / इति अत माह - प्रधानतर-मन्त्रयोगेन, श्रेष्ठतरमन्त्रयोगेनत्यर्थः / बुद्धोऽवगतसकलवस्तु तत्त्वः। कुतः पुनर्बुद्धोऽसि ? अत आह-तदिति "मंतजोगेहिं" इति च पाठान्तरम्। तत्रा मन्त्रयोगाभ्यामित्यर्थः / अत्र यत्किञ्चिदिह जगति प्रचरति ज्ञानं यथाविधवस्त्वबोधरूपं, त पुनर्योग-शब्देनागदं परिगृह्यते / इति गाथार्थः / / 173 / / जिनशासने, अस्तीतिगम्यते। ततोऽहं तत्र स्थित इतितत्प्रसादायुद्धोएष दृष्टान्तः अयमर्थोपनय : ऽस्मीत्यभिप्रायः / इह च यतस्त्वं सम्यक् शुद्धेन चेतसा पृच्छस्यतः तह तिहुअणतणुविसयं, मणो विसं मंतजोगबलजुत्तो। प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत् प्रादुष्करोमीत्यतः पृच्छ परमाणुम्मि णिरुंभइ, अवणेइ तओ वि जिणविज्जो // 174|| यथेच्छमित्यैदम्पयर्थः / अथ वा - अत एव लक्ष्यते यथा "अप्पणो "तह'' इत्यादि। तथा त्रिभुवनतनुविषयं, त्रिभुवनशरीराऽऽलम्बन- परेसिंच'' इत्यादिना तस्यायुर्विज्ञतामवगम्य संजयमुनिनाऽसौ पृष्टःमित्यर्थः / मन एव भवमरणनिबन्धनत्वाद् विषं मनोविषं, मन्त्रायोग- कियन्ममायुरिति ? ततोऽसौ प्राह - यच त्वं मां कालविषयं पृच्छसि बलयुक्तो जिनवचनध्यानसामार्थ्यसंपन्नः, परमाणौ निरुणद्धि, तत्प्रागुक्तवान बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने, व्यवच्छेदफलतथाऽचिन्त्यप्रयत्नाच अपनयति, ततोऽपि तस्मादपि परमाणोः कः? त्वाद् जिनशासन एव, न त्वन्यस्मिन् सुगताऽऽदिशासने, अतो जिनवैद्यो जिनभिषग्वर इति गाथार्थः / / 174 / / आव० 4 अ०। जिनशासन एव यत्नो विधयः, येन यथाऽहं जानामि तथा त्वमपि जानीष, जिणवीरणाह पुं० (जिणवीरनाथ) महावीरस्वामिजिने, 'बन्धोदयो- | शेष प्राग्वदिति सूत्रार्थः / / 32 / / उत्त०१८ अ०।