________________ जिणवयण 1505 - अभिधानराजेन्द्रः - भाग 4 जिणवर स्यनमानाः इतरत्रापि तत्प्रसङ्गात् / अथ वादिनः साधनत्वेना- | जिणवयणमणुगइसुभासिय त्रि० (जिनवचनानुगतिसुभाषित) जिनभिमतस्यासाधनत्वप्रदर्शनेन प्रतिवादिकृतेन पराजयः, प्रतिवादिनस्तु वचनमनुगत्याऽऽनुकूल्येन सुष्ठ भाषितं ये न स तथा। तस्मिन्. स०। समुद्भूतदोषोद्भावनाजयः। ना यदि स्वपक्षसिद्धि-मकुर्वता प्रतिवादिना ! जिणवयणमणुगयमहियभासिय त्रि० (जिनवचनानुगतमहित स्वपरोत्कर्षापकर्षप्रत्यायनमात्रेण वादी निगृह्यते इत्यभ्युपंगमः, (जिनवचनानुगताधिक) भाषित) जिनवचनमाचारादि, अनुगतं संबद्ध, तहसद्भूतदोषोद्भावनेनापि निरुत्तरीकरणात् आत्मोत्कर्षसंभवात्प्रति- नार्दवितर्दमित्यर्थः / महितं पूजितमधिकं वा भाषितं येनाध्यापनाऽऽदिना वादिनो विजयप्राप्तिः, वादिनो निर्दोषसाधनाभिधायिनोऽपि पराजय- स तथा। तस्मिन्, स०। प्रसक्तिः। अथ समर्थस्यापि साधनस्यासमर्थनेन स्वपक्षसिद्धेरभावाद् जिणवयणविहिपुं० (जिनवचनविधि) प्रवचनोक्ते प्रकारे, "जिणवयणवादिनः पराजयो न्यायप्राप्त एव / नाउमयत्र पराजय प्रसक्तेः। न ह्यभूत- विहीई दो वि सद्धाला / ' जिनवचनविधिना प्रवचनोक्तेन प्रकारेण / दोषोपनयनिगमनाद्युद्भावनमाोण प्रतिवादिना प्रकृतं वस्तुत्य प्रसाधयन श्रा०। स्वपक्षसाधनसामर्थ्यविकलेन वादी निगृह्यते इति न्यायोपपन्नम्। अथ जिणवथणरुइ त्रि० (जिनवचनरुचि) जिनाऽऽगमरुचिके,ध०२०। अयं प्रतिवाद्यप्यसाधनाड्गस्य साधनाङ्गत्वेनोपादानात् स्वपक्षसिद्धिमकुर्थन् च गुणवतः पञ्चमो भेदः। मिथ्याभिनिवेशी निगृह्यते इति चेत्। न। उभयोर्निग्रहप्राप्तेरित्युक्तत्वात्। संप्रति जिनवचनरुचिरूपं पच्चमं भेदं व्याख्यानयन्नाहतस्मात् - "असाधनाङ्गवचनमदोषोद्भावनं द्वयोः / विग्रहस्थानम सवणकरणेसु इच्छा, होइ रुई सहहाणसंजुत्ता। न्यद्धि,न युक्तमिति नेष्यते // 1 // " इत्यादि वादन्यायलक्षणमेकान्त एईइ विणा कत्तो, सुद्धी सम्पत्तरयणस्स? ||46|| वादिनां सर्वमसङ्गतम् / उक्तन्यायात् सर्वस्य चैकान्तसाधनाङ्गत्वात्, श्रवणमाकर्णनं, करणमनुष्ठानं, तयोरिच्छा तीव्राभिलाषो, भवति, तस्यासत्वेन साधयितुमशक्यत्वात्, अनेकान्तस्य च निर्दोषत्वेन तत्र रुचिः, अद्धानसंयुक्ता प्रतीतिसंगता, जयन्तीश्राविकाया इवेति। अस्या दोषोद्भावनरूपत्वात्, दोषानुद्भावनस्य वा निर्दोषे पराजयानधिकरण एव प्राधान्यख्यापनायाऽऽह-एतया द्विस्परूपयारुच्या, विनाऽभावेन, त्वात्, तदुरावनस्यैव तत्र निग्रहार्हत्वादित्यलं पिष्टपेषणेनेति व्यवस्थित कुतः शुद्धिः? न कुतो-ऽपीत्याकूत्तम् / सम्यक्त्वरत्नस्य शुश्रूषा मिथ्या दर्शनसमूहमयत्वं, मयिकत्वं वा / न विद्यते मृतं मरणं धर्मरागरूपत्वात्तस्य, तयोश्च सम्यक्त्वसहभाविलिङ्गतया प्रसिद्धत्वात्। यस्मिन्नसावमृतो मोक्षः, त सारयति प्रापयतीति वा, तस्याबन्ध उक्तंच- "सुस्सुसधम्मराओ, गुरुदेवाणजहासमाहीए। वेयावचे नियमो, मोक्षकारणत्वाद् मोक्षप्रतिपादकत्वाच "अमयसायस्स' चेति सम्मद्दिहिस्स लिंगाई'।१। पाठेऽमृतवत्स्वाद्यते इत्यमृतस्वादम्, अमृततुल्यमिति यावत् / तथा इति पञ्चमगुणभावना। अन्ये तु पञ्चगुणानित्थमभिदधति - रागाऽऽद्यशेषशशुजेतृपुरुषविशेषैरुच्यत इति जिनवचनम्, तस्य, अनेन "सुत्तरुई अत्थरुई, करणरुई चेवऽणाभिनिवेसराई। विशिष्टपुरुषप्रणीततत्त्वनिबन्धनं प्रमाण निगमयति / क्षीराऽऽश्रवाऽ गुणवंते पंचमिया, अणिट्ठिउच्छाहिया होइ॥१॥' ऽद्यनेकलब्ध्याद्यैश्वर्याऽऽ दिमतो भगवत इति, अनेनापि विशेषणेन अत्रापि सूठारुचिः पठनाऽऽदिस्वाध्यायप्रवृत्तिः, अर्थरुचिइतस्यै हिकसंपद्विशेषजनकत्वमाह / संविग्गै : संसारभयो द्वेगाविर्भूतमोक्षाभिलाषैरप कृष्यमाणरागद्वेषा हङ्कारकामुष्यैरिदमेव जिनवचनं चाभ्युत्थानाऽऽदिविनयं गुणिनां प्रयुक्ते। करणानभिनिवेशौ तुल्यावेव / तत्त्वमिति। एवं सुखेनाभिगम्यते यत्तत्संविग्नसुखाभिगम्य, तेनापि विशिष्ट अनिष्टितोत्साहता पुनरिच्छावृद्धिरेवेति न विरोध आशङ्कानीय इति / बुद्ध्यतिशयसंवित्समन्वितयति-वृषभनिषेव्यत्वमस्य प्रतिपादयति / ध० 20 / (जिनवचनरुचिविषये जयन्ती श्राविकाकथा ‘जयंती' एवंविधगुणाध्यासितस्य जिनवचनस्य सामायिकाऽऽदिविन्दुसारपर्यन्त शब्देऽस्मिन्नेव भागे 1416 पृष्ठे गता) श्रुताम्भोधेः कल्याणमस्त्विति प्रकरणसमाप्तावन्त्यमङ्गलसंपादनार्थ जिणवयणसुइ खी० (जिनवचनश्रुति) जिनाऽऽगमश्रवणे, ''सुलहा विशिष्टां स्तुतिमाहेति / सम्म०३ काण्ड। सुरलोयसिरी, रयणायरमेहला मही सुलहा / निव्वुइसुहजणियरुई, * जिनवदन न० जिनमुखे औ०। जिणवयणसुई जए दुलहा ||1| ति। स्था०६ ठा०। जिणवयणकप्परुक्ख पुं० (जिनवचनकल्पवृक्ष) जिनाऽऽगमरूपे जिणवयणाकण्णण नं० (जिनवचनाऽऽकर्णन) तीर्थकरभाषि तश्रवणे, कल्पवृक्षे, "जिणवयणकप्परूक्खो, अणेगसुत्तत्थसालवित्थिणो / "तत्ताहिगमो हि तहा, जिणवयणाऽऽयण्णणस्स गुणा।" जिनवचनातवनियमकुसुमगुच्छो, सुग्गइफलबंधणो जयइ॥११॥आचा० 1 श्रु० ऽऽकर्णनस्य तीर्थकरभाषितश्रवणस्य एते गुणाः। श्रा०। १अ०१उ०1 जिणवर पुं० (जिनवर) जिनाः ठास्थवीतरागाः तेषां वराः। पञ्चा० 4 जिणवयणधम्माणुरागरत्तमण त्रि० (जिनवचन (वदन) धर्मानुरागरक्त- विव० प्रश्न० / रागाऽऽदिजयाजिनाः, अवधिमनः- पर्यवोपशान्तमनस्) जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो यस्य स तथा / मोहक्षीणमोहाः, तेषां मध्ये वराः सामान्यकेवलिनो जिनवराः। संथा। तस्मिन्, औ त्रि०। जिनानां वरा उत्तमाः, भूतभवद्भावि-भावस्वभावावभासिकेवलजिणवयणपदुट्ठ त्रि० (जिनवचनप्रद्विष्ट) जिनाऽऽगमप्रद्विष्टे , ज्ञानकलितत्वात्। प्रज्ञा०१पदाश्रुताऽऽदिजिनप्रधाने केवलिनि, आव० "जिणवयणपदुडे" जिनास्तीर्थकराः, तेषां वचनमागमलक्षणं तस्मिन् 2 अ० / "चउवीस पिजिणवरा, तित्थयरा मे पीसदंतु / " जिनवराः प्रद्विष्टा अप्रीता इति / दश० 1 अ०॥ श्रुताऽऽदि-जिनेभ्यः प्रकृष्टाः / ध०२ अधि०। उत्त०। जिना रागद्वेषाजिणवयणबाहिरमइ त्रि० (जिनवचनाबाह्यमति) सर्वज्ञशासन- ऽऽदिजयनशीलाः सामान्यकेवलिनः, तेषु तेभ्यो वा वरः प्रधानोऽतिबहिर्मुखशेमुषीके, बृ०१ उ०।। शयापेक्षया श्रेष्ठो जिनवरः / त० / तीर्थकरे, आव०२ अ० / "तित्थयरे