SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जिणमुद्दा 1502 - अभिधानराजेन्द्रः - भाग 4 जिणवयण जिना वा विघ्नजेत्री मुद्राऽङ्गन्यासविशेषो जिनमुद्रेति गाथार्थः / / / 20 / / पञ्चा० 3 विव० / ल० / सङ्घा। प्रव०। जिणरक्खिय पुं० (जिनरक्षित) चम्पानगरीवास्तव्यस्य माकन्दिसार्थ- | वाहस्यपुत्रो स्वनामख्याते सार्थवाहे, ज्ञा०। 'भोगे अवयक्खंता, पडंति संसारसागरे घोरे।" चारित्रां प्रतिपद्यापि भोगानभिकाङ्क्षन्तः पतन्ति संसारसागरेघोरे, जिनरक्षितवत्। ज्ञा०१ श्रु०६ अ०(तत्कथाऽनुपदमेव 'जिणपालिय' शब्देऽस्मिन्नेव भागे 1464 पृष्ठे उक्ता) जिणरयणसूरि(ण) पुं० (जिनरत्नसूरिन) खरतरगच्छीये जिनराज सूरिशिष्ये जिनचन्द्रसूरिगुरौ, तेन वैक्रमीये 1666 वर्षे सूरिपदं प्राप्तः, तथा 1711 वर्षे आगरानगरे स्वर्गतिर्लेभे। संसारित्वेऽस्य 'रूपचन्द्र' इत्यभिधानमासीत्। एतन्माताऽप्येतेन सह प्रव्रजिता। जै० इ० / जिणरायसूरि(ण) पुं० (जिनराजसूरिन) खरतरगच्छीये जिनसिंह सूरिशिष्ये, वैक्रमीये 1647 वर्षेऽयं जातः, 1656 वर्षे दीक्षितः 1674 वर्षे सूरिपदं प्राप्तः, 1666 वर्षे पट्टने स्वरगमत / श्रीशत्रुञ्जये ऋषभदेवाऽऽदितीर्थङ्कराणामेकोत्तर-पञ्चशतप्रतिमानामनेनैव प्रतिष्ठा कारिता, नैषधीयकाव्येऽनेन जिनराजनाम्रीटीका रचिता। जै० इ०। जिणरूव न० (जिनरूप ) परमाऽऽत्मरूपे, "जिनरूपं ध्यातव्यं, योग विधावन्यथा दोषः। 'जिनरूपं परमाऽऽत्मरूपमिति। षो०१४ विव०। जिणलाभसूरि(ण) पुं० (जिनलाभसूरिन्) खरतरगच्छीये जिनभक्ति सूरिशिष्ये, अयं वैक्रमीये 1784 वर्षे 'वीकानेर' नगरे जातः 1766 वर्षे दीक्षितः 1804 वर्षे माण्डवीबन्दरे सूरिर्जातः, 1834 वर्षे स्वरगमत्। आत्मप्रबोधनामा ग्रन्थोऽनेन रचितः / जै० इ० / जिणवई स्त्री० (जिनवाक्) जिनवचने, "जे कोविजा जिणवई पि। ये जिनवाचमपि कोपयेयुरन्यथा कुर्युः / बृ०१ उ०। जिणवंसपुं० (जिनवंश) जिनान्वये, "वंसाणं जिणवंसो"। वंशानामन्व याना मध्ये यथा जिनवंशः प्रधानम्। संथा। जिणवयण न० (जिनवचन) जिनान्तीर्थकराः, तेषां वचनमागमो जिनवचनम् / दश० 1 अ० 1 जिनानां सर्वज्ञानां वचनं जिनवचनम् / द्वादशाङ्गे, व्य० 1 उ० / जिनवचनमर्हद्वचनम्। पञ्चा० 12 विव० / जिनवचनाचारादि / स०। "कूरा वि सहावेणं, विसयविसवसागुगा वि होऊण। भावियजिणवयणमणा, तेल्लां कसुहावहा होति / / 1 / / श्रूयन्ते हि एवंविधाभिचलातीसुतादय इति / तथाऽनामिति (जिनाज्ञा भावये दिति सर्वत्रा संबन्धः) यथावस्थितार्थ प्रकाशकत्वेन सकलपरप्रणेतृशास्त्रोक्तार्थादविद्यमानमूल्यामिति भावः / उक्तं च - "सव्ये वि य सिद्धता, स दव्वरयणामया सतेल्लोका / जिणवयणस्स भगवओ, नतुल्लमियतं अणग्धेयं / / 1 / / " तथा स्तुतिकारेणाप्युक्तम्"कल्पद्रुमः कल्पितमात्रदायो, चिन्तामणिश्चिन्तितमेव, धत्ते / जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपिलोकं लघुतामुपैति॥१॥' अथवा ऋणधामिति। तत्रा ऋणं पूर्वभवपरम्परोपात्ताष्टप्रकारं कर्म, तद्हन्ति या सा ऋणघ्रा, ताम् / यत उक्तम् - "जं अन्नाणी कम्म, खवेइ बहुयाहि वासकोडीहिं / तं वाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण / / 1 / / तथाअमितमित्यपरमिताम्। यत उक्तम्-'सव्वनईणं जा वामुया वि सव्योदहीण जंतोय।तत्तोऽणंतगुणोलसु, अत्थो एगस्स सुत्तस्रा ||1|| अमृतां | वा परमान्नोन्मृष्टां, पथ्वां वा। तथा चोक्तम्-"जिणवयणमोयगस्स य, रत्तिं य दियाय खजामाणस्स। तित्तिं वुहो न गच्छइ, हेउसहस्सोवगूढरस / / 1 / / '' "नरनरगतिरियसुरगणसंसारियसव्वदुक्खरोगाणं। जिणवयणमेगमोसहमपवग्गसुहक्खवं फलय" |1|| अमृतां वा सजीवाम्, उपपत्तिक्षमत्वेन सार्थकामिति भावः। न तुयथा- "तेषां कटतटभ्रष्टगजानां मदबिन्दुभिः / प्रावर्ता नदी घोरा, हस्त्थश्वरथवाहिनी 1१।।''इत्यादिवाक्यनियुक्तिवन् मृतामिति / तथा-अजितामशेषपरप्रवादिप्रवचनाऽऽज्ञाभिरपराजितामिति भावः। तदुक्तम् - "जीवाइवत्थुचिंतण-कोसल्लगुणेणऽनन्न-सरिसेण / सेसवयणेहिं अजियं, जिणिंदयवयण महातिसयं / / 1 / / तथा-महामिति / महान परमितोऽर्थो यस्याः सातथाविधा, ताम् / तत्रा पूर्वपराविधित्वा दनुयोगद्वारात्मकत्वान्नयगर्भत्वाच महार्था, ता, महत्स्थां वा / तत्र महामतयः सम्यग दृष्टय एवेहोच्यन्ते। ततश्च, महत्सु स्थिता महत्स्था, तां च, प्रधानसत्त्वस्थितामिति भावः / महस्थां वा, अतिशयपूज्यामित्यर्थः। यत उक्तम् - "सयलसुरासुरमा णुसजोइसवंतरसुपूइयं नाणं। जेणेह गहणराणं, बुहंति वुत्ते सुरिंदा वि||१|| महानुभावः सामर्थ्यादिलक्षणो यस्याः सा तथाविधा, तां प्राधान्यं चास्याइचतुर्दशपूर्वविदः सर्वलब्धिमन्तो जायन्ते, ततश्च सकलस्यास्य त्रिभुवनस्य प्रभवन्ति। यत उक्तम्- "पहूणं भंते! चउद्दसपुव्वी घडाओ घडसहस्सं, पड़ाओ पडसहस्सं वि उ करित्तए ? गोयमा ! हंता पहू '' इत्यादि। परलोके पुनरनुत्तरविमानादिषूपपातः। उक्तं च - "उववाओ लंतगम्मी, चउदसपुस्विस्स होइ उ जहन्नो। उक्कोसो सव्वडे, सिद्धिगमो या अकम्मस्स / / 1 / / " तथा महाविषयामिति / महद् विषयताऽस्याः सकलद्रव्याऽऽदिविषयावभासकत्यात् / उक्तं च -"दव्याओ सुयनाणी सव्वदव्वाई जाणइ, नो पासइ'' इत्यादि कृतं प्रसङ्गे नेति गाथार्थः। दर्श० 4 तत्व। आव०। (विस्तरतो गाथाव्याख्या आणा' शब्दे द्वितीयभागे 115 पृष्ठे द्रष्टव्या) जिणवयणे अणुरत्ता, जिणवयणं जे करंति भावेण। अमला असंकिलिट्ठा, ते हंति परित्तसंसारी॥२६४॥ इति छिन्नसंसारिणः स्युरित्यर्थः / ते इति के ? ये जीवा जिनवचने अर्हद्वाक्ये अनुरक्ताः सन्तो भावेन जिनवचनं कुर्वन्ति, इत्यनेन मनोवाक्कायैः जिनधर्ममाराधयन्ति। पुनः कीदृशास्ते ? अमलामिथ्यामलरहिताः। पुनः कीदृशाः? असंक्लिष्टाः मोहमत्सराऽऽदिक्लेशरहिताः। एतदृशा जीवाः संसारपारं कृत्वा मोक्षं व्रजन्तीत्यर्थः / उत्त०३६ अ०। जिनवचनस्यप्रामाण्यमुक्तं च स्तुतिकारेण-"सुनिश्चितं नः परतन्त्रायुक्तिषु, स्फुरन्तियाः काश्चन सूक्तिसंपदः। तवैव ताः पूर्वमहार्णवोत्थिताः, जगत्प्रमाणं जिनवाक्यविपुषः // 1 // " नं0। जिनवचनप्रशंसा यथा - "जयति जगदेकमङ्गलमपहतनिःशेषदुरितघनतिमिरम्। रविबिम्बमिव यथास्थित - वस्तुविकाशं जिनेशवचः / / 1 / / " नं0 / जिनवचनस्य हितकारित्वं यथा - 'एगतेणं हियं वयणं, गोयम! दिस्संति केवलिणो। बलवोडीय कारेंति, हत्थे घेत्तूण जंतुणो!! तित्थयरभासिए वयणे, जे तह त्ति अणुवालिया। सिंदा देवगणा तस्स, पाएहि य णमंति हरिसिया // महा०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy