________________ जिणभत्तिदंसणाणुराग 1501 - अभिधानराजेन्द्रः - भाग 4 जिणमुद्दा प्रति भक्तया कृतायां दर्शनच्छायाम्, "जिणभत्तिदंसणाणुरागेणं हरिसि- - वैक्रमीये 1462 वर्षे कुमारपालप्रबन्धो नाम ग्रन्थो विरचितः। जै० इ०। याओ।'' औ० जिणमय न० (जिनमत) रागाऽऽदिशान जयति स्म जिनः / स च यद्यपि जिणभत्तिराग पुं०(जिनभक्तिराग) जिनविषयके भक्तिपूर्वकंड नुरागे, ठास्थवीतरागोऽपि भवति, तथापि तस्य तीर्थ प्रवर्तकल्यायोगात "अप्पे गइया जिणभत्तिरागेणं' जिने भगवति वर्द्धमानस्वामिनि उत्पन्नकेवलज्ञानास्तीर्थकृदादिर्गृह्यते। सोऽपि च वर्द्धमानस्वामी, तस्य भक्तिरागो भक्तिपूर्वकोऽनुरागस्तेनेति। रा०। वर्तमानतीर्थाधिपतित्वात् / तस्य जिनस्य वर्द्धमानस्वामिनो मतम्. जिणभत्तिसूरि (ण) पुं० (जिनभक्तिसूरिन्) खरतगच्छीये जिनसौख्य- अर्थतस्तेनैव प्रणीतत्वात्। आचाराऽऽदिदृष्टिवादपर्यन्ते द्वादशाङ्ग सूरिशिष्ये जिनलाभसूरिगुरौ, सोऽयं वैक्रमीये 1770 वर्षे जातः, 1776 गणिपिटके, जी०१ प्रति०। आ० चू०। ज्यो०। "तित्थयरसमोसूरी, वर्षे दीक्षितः 1760 वर्षे सूरिपदं प्राप्तवान्,१८०४ वर्षे स्वरगमत्। सम्म जो जिणमयं पयासेइ।' जिनमतं जगत्प्रभुदर्शनम् / ग०१ जै० इ०। अधि०।"जिणम- वमणविक्खंतो, वट्टइ अट्ठम्मि झाणम्मि।" जिणभद्दगणिक्खमासमण पुं० (जिनभद्रगणिक्षमाश्रमण) भद्धबाहु- जिनास्तीर्थकराः, तेषां मतमागमरूपं प्रवचनम्। आव०४ अ०1"भावेण स्वामिविरचिरसामायिकनियुक्तिभाष्याऽऽदिकारके आचार्य, श्रयमा- जिणमवम्मिउ, आरंभपरिग्महवाओ।" रागाऽऽदिजेतृत्वाजिनः, तन्मत चार्यो वैक्रमीयाद् 585 वर्षाद् 645 वर्ष यावद् विद्यमानं आसीत्। एव, वीतरागशासन एवेत्यर्थः / पं०व०१द्वार। अर्हसिद्धान्ते, "हदि संक्षिप्तजीवकल्पः, क्षेत्रसमास्रो, ध्यानशतकं, वृहत्संग्रहणी, विशेषाऽऽ- पसिद्धजिणमयम्मि।" पञ्चा०४ विव०। तीर्थकराभिप्राये चा "सोऊण वश्यकभाष्यं चेत्याद्दयो ग्रन्था अनेनैव महानुभावेन रचिता इति जिणवरमयं''जिनवराणां तीर्थकराणां मतमभिप्रायम्। सूत्र० तद्ग्रन्थेभ्यः प्रतीयते। जै० इ०। 1 श्रु०१ अ० 1 उ०। तथा च विशेषाऽऽवश्यकवृत्तौ - जिणमयट्ठिय त्रि० (जिनपतस्थित) सर्वज्ञाऽऽगमस्थिते, "विसेसओ "आवश्यकप्रतिनिबद्धगभीरभाष्य जिणमयठिआण।" जीवा०८ अधि०। पीयूषजन्मजलधिर्गुणरत्नराशिः। जिणमयनिउण त्रि० (जिनमतनिपुण) आगमप्रवीणे, दश०६ अ०३ उ०। ख्यातः क्षमाश्रमणतागुणतः क्षितौ यः, जिणमहिम (ण) पुं० (जिनमहिमन) जिनमहत्त्वे, "कंबल सबला च सोऽवं गणिविजयते जिनभद्रनामा'' ||3|| विशे०। जिणमहिमा" आ० क०। तनु श्रीमद्भद्धबाहुप्रणीता सामायिकनियुक्तिरिह भाष्येव्याख्यास्यते, जिणमाणिकसूरि पुं० (जिनमाणिक्यसूरि) प्राकृतगाथाबद्ध कूर्मापुत्रतत्कथमिदमावश्यकानुयोगोऽभिधीयते? नैत- देवम्, अभिप्रायापरि- ___ चरित्राकारके आचार्य , जै० इ०। ज्ञानात्। तथाहि-सामायिकस्य षड्विधाऽऽवश्यकैकदेशत्वादावश्य- | | जिणमाया रखी० (जिनमातृ) मरुदेव्यादिकायां जिनजनन्याम्, स०। करूपता तावन्न विरुध्यते। विशे०। नं०। तथा चाऽऽवश्यके ध्यानशतक तन्नामानि त्वित्थम् - मधिकृत्य-"पंचुत्तरेण गाहा-सएण झाणसयगं समुट्ठिा जिणभद्दखमास "मरुदेवि विजय सेणा, सिद्धत्था मंगला सुसीमा वा समणे-हिं कम्मसोहीकरंजइणा ||1||" श्राव०४ अ०।"जिनभद्धगणिं पुहवी लक्खण रामा, नंदा त्रिहु जया सामा।।३२२।। स्तौमि, क्षमाश्रमणमुत्तमम् / यः श्रुताजीतमुद्दधे, सौरिः सिन्धोः सुजसा सुव्वय अइरा, सिरि देवी यप्पभावई चेव। सुधामिव|४|| जीत। पउमावई य वप्पा, सिव वामा तिसलवाई व // 323 // " जिणभद्दसूरि (ण) पुं० (जिनभद्रसूरिन) स्वनामख्याते आचार्य, तत्रौको प्रव०११ द्वारा जिनेश्वरसूरिशिष्यः खरगच्छीयः, येन सुरसुन्दरीकथा नाम ग्रन्थो | जिणमुणिचेइयसंघाइपडिणीयपुं० (जिनमुनिचैत्यसङ्गाऽऽदिप्रत्यनीक्) रचितः / द्वितीयः शालिभद्रशिष्य एतन्नामा, स वैक्रमीये 1204 वर्षे तीर्थकरसाधुचतुर्वर्णसङ्घसिद्धगुरुश्रुताऽऽदिकानाम वर्णवादाऽऽशातविद्यमान आसीत्।तेनगजसुकुमारकथा नाम ग्रन्थो विरचितः। तृतीयः नाद्यनिष्टनिर्वर्तक, कर्म०१ कर्म०। खरतरगच्छे जिनदत्त सूरिशिष्यः / जै० इ०। जिणमुद्दा स्त्री० (जिनमुद्रा) जिनानामर्हतां कृतकायोत्सर्गाणां सत्का, जिणभवण पुं० (जिनभवन) जिनाऽऽयतने, पं० व० 4 द्वार / दर्श० / जिना वा विघजेवी मुद्राऽङ्गन्यासविज्ञेपो जिनमुद्रा मुद्राभेदे, पञ्चा०। ख्या०। द्वा० / षो०। (जिनभवनकारणविधिः 'चेइय' शब्दे तृतीयभागे अथ जिनमुद्रामाह१२७८ पृष्ट उक्तः) चत्तारि अंगुलाई, पुरओ ऊणाइ जत्थ पच्छिमओ। जिणभासिय त्रि० (जिनभाषितः) जिनोक्ते, 'सुणेह जिणभासियं / " पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा / / 20 / / जिनभाषितं जिनोक्तम्। उत्त० 27 अ०। "विहिणा जिणभासिएणेव।" चत्वारीति संख्या, अडलानिप्रतीतानि।तानिचस्वकीयान्वेव, पुरतोऽग्रतः, जिनभाषितेनैव सर्वज्ञोक्तैनेव, न स्वमतिचर्चितेन / पञ्चा०१ विव०। तथा ऊनानि किञ्चिदूनानि भडलान्येव, यत्र यस्यां मुद्राया, पश्चिमतः जिणमई स्त्री० (जिनमती) हेमपुरनगरस्थस्य सुरइत्तश्रेष्ठिनः स्वनाम- पश्चिमभागः, पादयोश्चरणयोरुत्सर्गः परस्परपरित्यागः, संसर्गाभावोऽ ख्यातायां दुहितरि, दर्श०१ तत्त्व। (तत्कथा 'दीवपूया' शब्दे वक्ष्यते) न्तरमित्यर्थः। एषाऽसौ, पुनः शब्दो योगमुद्राऽपेक्षया जिनमुद्राया पैलक्षणयजिणमंडण पुं० (जिनमण्डन) तपागच्छीये सोमसुन्दरसूरि शिष्ये, येन | प्रतिपादनाथः। भवति संपद्यते, जिनानामर्हतां कृतकायोत्सर्गाणां सत्का,