________________ जिणपिया 1500 - अभिधानराजेन्द्रः - भाग 4 जिणभत्तिदंसणाणुराग जिणपिया पुं० (जिनपिता) नाभेयाऽऽदीना पितरि, प्रव०॥ तन्नामानि जिनप्रभास्यः / / 20 / / " ती०४८ कल्पा गौडदेशावतंसस्य, श्रीजिनचैवम् प्रभसूरयः। कल्पं पाटलिपुत्रस्य, रचयांचकुरागमात् // 1 // " ती०३५ "नाभी जियसत्तुरिया, जियारी तह संवरो। कल्प। तस्य समयो जिनप्रभसूरिकृते शशुञ्जयकल्पे-'"श्री विक्रमान्दे मेहे धरे पइट्टे अ, महसेण अखत्तिए॥३२४॥ वाणष्ट - विइवदेवमिते सिते। सप्तम्यां तपसः काव्य-दिवसेऽयं सुग्गीवे दहरडे विण्हू, वसुपुज्जे य खत्तिए। समर्थितः " / / 1 / / ती० 1 कल्पा 'श्रीजिनप्रभसूरीणां, साहाय्यो कयखम्म सिंहसेण य, भाणू य विससेणओ॥३२५।। भिन्नसौरभा। श्रुतावुत्तंसतु सतां, वृत्तिः स्यादादमञ्जरी' || स्या० सूरे सुदंसणे कुंभे, सुमित्ते विजए समुद्दविजए वा 32 श्लोक। राया य अस्ससेणे, सिद्धत्थे वि य खत्तिए॥३२६।।" प्रव० 11 द्वार। "नन्दानेकपशक्तिशीतगुमिते 1363 श्रीविक्रमोर्वीपते जिणपुत्त पुं० (जिनपुत्र) जिनशिष्ये, क्षणिकाः सर्वसंस्कारा वर्षे भाद्रपदस्य मास्यवरजे सौम्ये दशम्यां तिथौ। विज्ञानमात्रमेवेदं भो जिनपुत्राः! इति। सम्म०१ काण्ड। श्री हम्मीरमहम्मदे प्रतिपतिक्ष्मामगडलाखण्डले, जिणपूयट्ठि (ण) पुं० (जिनपूजार्थिन) जिनस्येव पूजामर्थयते यः स ग्रन्थोऽयं परिपूर्णतामभजत श्रीयोगिनीपत्तने // 3 // " जिनपूजार्थी। गोशालकादौ, जिनपूजार्थिता च त्रिशत्तमं मोहनीय "तीर्थानां तीर्थभक्ताना, कीर्तनेन पवित्रितः। स्थानमिति। स०३० सम०। कल्पः प्रदीपनामाऽयं, ग्रन्थो विजयतां चिरम् / / 1 / / " जिणपूयास्त्री० (जिनपूजा) अर्हदर्चने, पचा० 4 विव०ा "कुसुमऽक्खय ती०४८ कल्पा (जिनप्रभसूरिणो महम्मदसाहिशकाधिराजेन समागमो धूवेहि, दीवय-वासेहि सुंदरफलेहि। पया धय-सलिसेहि, अठविहा तस्स 'वीरकप्प' शब्दे वक्ष्यते) कायव्वा / / 24 / / " दर्श०१ तत्व। प्रति०। पं०व०। ध। द्वाo! जीवा०! जिणप्परूविय त्रि० (जिनप्ररूपित ) जिनेन भगवता वर्द्धमान स्वामिना (अस्य व्याख्या 'चेइय' शब्देऽनौव भागे 1284 पृष्ठे गता। तथाऽवत्या यथा श्रोतृणामधिगमो भवति तथा सम्यक् प्रणयनक्रियाप्रवर्तनेन सर्वा वक्तव्यता 'चेइय' शब्दे तृतीयभागे 1277 पृष्ठे निर्दिष्टा) प्ररूपितं जिनप्ररूपितम्। जिनेन सम्यक् प्रणीते, जी०१ प्रतिका जिणप्पलावि (ण) पुं० (जिनपलापिन्) जिनमात्मानं प्रकर्षण जिणपूयाविग्घकर पुं० (जिनपूजाविघ्नकर) जिनपूजानिषेधके सावद्यदोषोपेतत्वाद् गृहिणामप्येषा अविधेयेत्यादि कुर्दशनादिभिः समयान्त लपतीत्येवंशीलो जिनप्रलापी। आत्मानं जिनं मन्यमाने गोशाल कादौ, भगवत्या गोशालकमतमधिकृत्य- "अजिणे जिणप्पलावी'' भ०१५ स्तत्वदूरीकृते, कर्म० 1 कर्म०। श०१ उ०। 'एवं सो अजिणो जिणप्पलावी विरहइ" आ०म०द्धि जिणप्पणीय त्रि० (जिनप्रणीत) जिनोक्ते, "जिणमयं जिणप्पणीय" जिणप्पवयण न० (जिनप्रवचन) जिनाऽऽगमे, जीता जिनेन भगवता वर्द्धमानस्वामिना प्रणीतं समस्तार्थ संग्रहात्मकमातृ "जिनप्रवचनं नौमि, गवतेजस्विमण्डलम्। कापदायप्रणयनाद् जिनप्रणीतम्। भगवान् हिवर्द्धमानस्वामी केवल यतो ज्योतीषि धावन्ति, हर्तुमन्तर्गतं तमः / / 2 / / ज्ञानावाप्तावादी बीजबुद्धिपरम गुणकलितान् गौतमादीन् गणधारिणः निष्प्रत्यूह प्रणिदधे, भवानीतनयानहम्। प्रत्येतद् मातृकापदत्रय मुक्तवान्। “उप्पन्नेइवा, विगमेइवा, धुवेइ वा" सर्वानपि गणाध्यक्षा-नक्षामोदरसङ्गतान् // 3 // " जीत०। इति। एतश्च पदत्रयमुपजीव्य गौतमादयो द्वादशाङ्ग विरचितवन्तः, ततो जिणवल्लह पुं० (जिनवल्लभ) अभयदेवसूरिशिष्ये स्वनामख्याते भवत्येतद् जिनमतं जिनप्रणीतमितिा जी०१ प्रति०ा दर्शा आचार्य , अष्ट० 32 अष्ट०। अयं वैक्रमीये 1160 वर्षे आसीत्, अयं जिणप्पबोध पुं० (जिनप्रबोध) खरतरगच्छीये जिनेश्वरसूरिशिष्ये, षट्कल्याणकवादी पिण्डविशुद्धिप्रकरणगणधरसार्धशतक-आगमिकवैक्रमीय 1285 वर्षे जातः, 1366 वर्षे दीक्षितः, 1331 वर्षे सूरिपदे वस्तुविचारसारकर्मादिविचार सारवर्द्धमानस्तवाऽऽद्यनेकग्रन्थकृदासीत्। स्थापितः, 1341 वर्षे स्वरगमत्। कातन्त्रव्याकरणोपर्यनन टीका कृता , चित्रकूटेऽस्य बहूनि चिपकाव्यानि शिलायां लिखितानि सन्ति। जै० इ०॥ प्रबोधमूर्तिरित्यपरमस्य नामाऽऽसीत्। जै० इ०। जिणबिंबन० (जिनबिम्य) जिनप्रतिमायाम्, षो०६ विव०। (जिनबिम्बजिणप्पभसूरि पु० (जिनप्रभसूरि) लघुखरतरगच्छस्थे जिन कारणविधिवक्तव्यता'चेइय' शब्दे तृतीयभागे 1266 पृष्ठे गता) सिंहसूरिशिष्ये स्वनामख्याते आचार्ये, ती०४८ कल्पा अनेना ऽऽचार्येण जिणबिंबपइट्ठावणा स्त्री० (जिनबिम्बप्रतिष्ठाना) अर्हत्प्रति मास्थापने, वैक्रमी ये 1365 वर्षेऽयोध्यायासमुषित्वा भयहरस्तोत्राऽजिनशान्ति- पञ्चा०७ विव०। (जिनबिम्बप्रतिष्ठाविधिः 'चेझ्य' शब्दे तृतीयभागे स्तोत्रयोरूपरि टीका रचिता। सूरिमन्त्र प्रदेशविवरणं, तीर्थकल्पः, | 1270 पृष्ठे द्रष्टव्यः) पञ्चपरमेष्ठिस्तवः, सिद्धान्तागमस्तवः, द्वयाश्रयमहाकाव्यं चेत्यादयो जिणभत्त पुं० (जिनभक्त) मथुरानगरवास्तव्ये स्वनामख्याते वहयो ग्रन्था निर्मिताः। नित्यमयमभिनवकाव्यं कृत्वैव आहारमकरोद, श्रावके,आ०म० द्विा (तत्कथा णमोक्कार' शब्दे वक्ष्यते) न्याय कन्दलीपञ्जिकानाम्नीटीकाकृत रत्नशेखरसुरिगुरूश्च स जिणभत्ति स्त्री० (जिनभक्ति) जिनसेवायाम्, "भत्तीइ जिनवराणं"। भासीदिति तत्तद्वन्थानामुपक्रमोपसंहाराभ्यामवगम्यते। जै० इ०। तथाहि आव०२ अ०॥ - "इत्थं पृथक्तवविषयार्कमिते शकाब्दे, वैशाखमासि सितपक्षगषष्ठति- जिणभत्तिदंसणाणुराग पुं० (जिनभक्तिदर्शनानुराग) जिनं प्रति थ्याम्। यात्रोत्सवोपनतसङ्घयुतो यतीन्द्रः, स्तोत्रां ब्बधाद् गजपुरस्य / भक्तया कृत्वा यो दर्शनानुरागो दर्शनेच्छा स तथा / जिनं राण