________________ जिणपालिय 1466 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय मग्गतो सविलियं। तए णं जिणरक्खिया समुप्पण्णकलुणभावं मचुगलत्थलणांल्लियमई अवयक्खंतं तहेव जक्खे से लए ओहिणा जाणिऊण सणियं सणियं उव्विहति। नियगपिट्ठाहिं विगयसड्ढे। तते णं सा रयणदीवदेवया निसंसा सकुलणं जिणरक्खियं सकलुसा सेलगपिठाहिं उवयंतं 'दामे! मओ सि' त्ति जपमाणी अप्पत्तं सागरसलिलं गिव्हिय वाहाहिं आरेसंतं उद्धं उव्विहति, अंवरतले उवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसीपगासेणं असिवरेणं, खंडाखंभि करेति तत्थ वि विलवमाणं। तस्स स सरसवहियस्स घेत्तूणं अंगमंगाति सरूहिराइं उक्खित्तबलिं चउदिसि करेति सा पंजलिपहट्ठा। एवामेव समण्णउसो! जो अम्हं णिग्गंथाण वा अम्हं णिग्गंथीण वा अंतिए पव्वइए समाणे पुणरविमाणुस्सए कामभोगे आसायइ, पत्थयति, पीहेति, अमिलसति, से णं इह भवे चेव बहूणं समणाणं समणीणं सावयाणं सावियाणं० जाव संसारं अणुपरियट्टिस्सति। जहा वा से जिणरक्खिए"छलिओ अवयक्खंतो, निरायवक्खो गतो अविग्घेणं! तम्हा पवयणसारे, निरावयक्खेणं भवियध्वं / / 1 / / भोगं अवयक्खंता, पडंति संसारसागरे घोरे। भोगेहिँ निरवयक्खा , तरंति संसारकंतारं ||2||" तते णं सा रयणदीवदेवया जेणे व जिणपालिए तेणे व उवागच्छइ। उवगच्छइत्ता बहुहिं अणुलोमेहि य पडिलोमेहि य खरेहि य मउएहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य जाहिं नो संचाएति चालियत्तए वा खोभित्तए या विप्परित्तए वा, ताहे संता तंता परितंता निविण्णा समाणी जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तते णं से सेलए जक्खे जिणपालिएणं सद्धिं लवणसमुई मज्झं मज्झेणं वीइवयइ, जेणेव चंपा णयरी तेणेव उवागच्छति। उवागच्छतित्ता चपाएणयरीए अग्गुञ्जाणंसि जिणपालियं पिट्ठातो उत्तरेति। उत्तारेतित्ता एवं वयासी-एसणं देवाणुप्पिया! चंपाणयरी दीसइ त्ति कट्ट जिणपालियं आपुच्छति, आपुच्छतित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तते णं जिण पालिए चंपं अणुपविसंति, जेणेव सए गिहे जेणेव अम्मापिअरो, तेणेव उवागच्छद। उवागच्छइत्ता अम्मापिउणं रोयमाणे० जाव विलवमाणे जिणरक्खियवावित्तिं णिवेदेति। तते णं जिणपालिए अम्मा पियरो मित्तणाति० जाव परिजणेणं सद्धिं रोयमाणातिं बहुइं लोइयाई मयकिच्चाई करेति। करेइत्ता कालेणं विगयसोया जाता। तते णं जिणपालियं अण्णया कयाइं सुहासणवरग यं अम्मापिअरो एवं वयासी–कह णं पुत्ता! जिणरक्खिएकालगए?। तते णं से जिणपालिए अम्मापिउणं लवणसमुहोत्तारं च कालियबायसमुत्थणं च पोयवहणविवत्तिं च फलहखंड आसातणं च रयणदीवोत्तारणं च रयणदीवदेव यागिण्हणं च भोगपरिभूयं च सूलाइयपुरिसदरिसणं च से लगजक्खआरू हणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियस्म विवत्तिं स लवण समुद्दउत्तरणं च चंपाऽऽगमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहति। तते णं से जिणपालिए० जाव विपुलाई भोगभोगाई भुंजमाण्णा विहरइ। तेणं कालेणं तेणं समएणं सभणे भगवं महावीरे जाव जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए तेणेव समोसढे, परिसा णिग्गया, कूणियो वि राया णिग्गओ, जिणपालिए धम्मं सोचा पव्वइए इक्कारसंगविउ मासिएणं भत्तेणं० जाव सोहम्मे कप्पे देवत्ताए उववण्णे, दो सागरो वमाई ठिई पण्णत्ता। ताओ णं जाव महाविदेहे वासे सिज्झिहिंति। एवामेव समणाउसो! जाव माणुस्सए कामभोगे नो पुणरवि आसाएति, ते णं० जाव वीति वइस्सति, जहा से जिणपालिए, एवं खलु जंबू! समणेणं भगवया महावीरेणं० जाव संपत्तेणं णवमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति वेमि।। "जह रयणदीवदेवी, तह इत्थं अविरई महापावा। जइ लाभत्थी वणिया, तह सुहकामा इहं जीवा / / 1 / / जह तेहिं भीएहिं, दिट्ठो आधायमंडले पुरिसो। संसारदुक्खभीया, पावंति तहेव धम्मकहिं / / 2 / / जह तेण तेसि कहिया, देवी दुक्खाण कारणं घोरं। तत्तो चिय णित्थारो, सेलगजक्खाउणण्णत्तो।।३।। इय धम्मकहा भव्वा-ण साहणऽदिट्ठअविरइसहाओ। सयलदुहहेउभूया, विसयाविरइ ति जीवाणं ||4|| सत्ताण दुहत्ताणं, धम्म सरणं जिणिंदपण्णत्तं / आणंदरूवणिव्वा-णसाहणं तह य देसेइ / / 5!! जह तेसिं तरियव्वो, रूद्दसमुद्दो तहेव संसारो। जह तेसिँ सगिहगमणं, निव्वाणगमो तहा इत्थ / / 6 / / जह सेलगस्स पिटुं, तेसिं भव्वाणं तह इहं चरणं / जह देवीवामोहो, तओ चुओ पाविओ निहणं / / 7 / / तह अविरइए णडिओ, चरणचुओ दुक्खमावयाइण्णो। णिवडइ अपारसंसा-रसायरे दारूणसरूवे ||8|| जह देवीऍ अखोहो, पत्तो सट्ठाणजीवियसुहाई।। तह चरणठिओ साहू, अक्खोहो जाइ णिव्वाणं" 6|| ज्ञा०१ श्रु०६अ।