________________ जिणपालिय 1468 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय हणइ। समोइणइत्ता संखेज्जाई जोयणाई दंडं निस्सरइ, दो चं तुब्भेहिं देवाणुप्पिया! मए सद्धिं हसियाणि य रसियाणि य पि तचं पि वेउव्वियसमुग्घाएणं समोहणहा समोहणइत्ता एगं महं। ललियाणि य कीलियाणिय हिंडियाणि य मोहियाणि यताहे णं आसरूवं विउव्वइ। विउव्वइत्ता ते मागंदियदारए एवं बयासी- तुब्भे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएण य सद्धिं इंभो मागंदिया! आरूइणं देवाणुप्पिया! मम पिट्टिसि। तते णं लवणसमुई मज्झं मज्झेणं वीतीवयहा ततेणं सारयणदीव दीवया ते मागंदियदारया हठतुट्ठा सेलगस्स जक्खस्स पणामं करे।। जिणरक्खियस्स मणं ओहिणा आभोएति, आभोइत्ता एवं करेइत्ता सेलगस्स पिढेि दुरूढा / तए णं से सेलए जक्खे ते बयासी-निचं पि य णं अहं जिनपालियस्स अणिट्ठा, णिचं मम मागंदियदारए दुरूडे जाणित्ता सत्तट्ठतालप्पमाणमेत्ता उर्ल्ड वेहासं जिणपालिए अणिटे, णिचं पि यणं मम जिणरक्खिए इटे, णिचं उप्पयति। उप्पयइत्ता ताए उक्किट्ठाए तुरियाए दिव्वयाए दिव्वगइए पि य णं अहं जिणरक्खियस्स इट्ठा, णिचं पि य णं ममं लवणसमुई मज्झं मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जिणरक्खिए इटे। जइणं ममं जिणपालिए रोयमाणी कंदमाणी वासे जेणेव चंपा णयरी, तेणेव पहारेत्थगमणाए। तते णं सा | सोयमाणी विलवमाणी० जाव णाक्यक्खति, किं णं तुम पि रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियट्टतिा जंतत्थ जिणरक्खिया ममं रोयमणिं० जाव णावयक्खसि। तते णं सा तणं वा पत्तं वा० जाव एगंते पाडेति, जेणेव पासायवडिंसए तेणेव रयणदीवदेवया ओहिणा जिणरक्खियस्स मणं णाऊण वहणि उवागच्छइ। उवागच्छइत्ता ते मागंदियदारया पासाअवडिंसए मित्तं उवरिं मागंदियदारगाणं दोण्हं पि 1 / दोसकलिया सललियं अपासमाणी अपासमाणी जेणेव पुरच्छिमिल्ले वणसंडे० जाव णाणाविहधुण्णवासमीसियं दिव्वं घाणमणणिव्वुइकर सवओ च सव्वतो समंता मग्गणगवेसणं करेति। करेइत्ता तए णं तेसिं सुरभिकुसुमवुट्टि पमुंचमाणी पमुंचमाण / / णाणामणिकण मागंदियदारगाणं कत्थइ सुई वा / 2 अलभमाणी अलभमाणी गरयणघंटियखिंखिणनेउरमेहलभूसणखेणं दिसाओ विदिसाओ जेणेव उत्तरिल्ले वणसंडे, एवं चेव पञ्चच्छिमिल्ले वि० जाव पुरयंती वयेणमिणं वयति सा सकलुसा 3 होला वसुला गोला अपासमाणी ओहिं पउंजति। पउंजइत्ता ते मागंदियदारए सेलएणं नाहदइयपियरणकंतसामिनिग्घिणणिवक्कस्थिण्ण णिकिवासद्धिं लवणसमुई मज्झं मज्झेणं वीती वयमाणे पासति। पासइत्ता कयण्णुयसिहिलभावनिल्ललुक्ख-अकु लणजिणरक्खि आसुरत्ता० जाव समण्णागया असिखेडगं गेण्हति / गेण्हतित्ता यमुग्धहियय रक्खग ४॥ण हु जुजसि एक्कियं अणाहं अबंधवं सत्तट्टतालप्पमाणमेत्ता० जाव उप्पयति। उप्पयइत्ता ताए / तुज्झ चलणउववायकारियं उज्झिउमधणं गुणसंकरऽहं तुब्भे उकिट्ठाए० जाव जेणेव मागंदियदारया तेणेव उवागच्छइ। विहुणा ण समत्था जीवितुं खणं पि।५। इमस्स उ अणेगझसम उवागच्छतित्ता एवं वयासी-भो मागंदियदारगा! अप्पत्थिय- | गरविविहसावयसयाउल-घरस्स रयणागरस्स मज्झे अप्पाणं पत्थिया किं णं तुम्भे जाणइ ममं विप्पजहाय सेलएणं जक्खेणं | वहेमि तुज्झ पुरओ, एहि, नियत्ताहि, जइ सिकुविओ खमाहि सद्धिं लवणसमुदं मज्झं मज्झेणं वीतीवयमाणा तं एवमवि गए, | एकावराह मे।६। तुज्झय विगयघणविमलससिमंडलागारसस्सि जति णं तुब्भे मर्म अवयक्खह तो भे अस्थि जीवयं, अह णं नो / रीयं सारयणवकमल-कुमुदकुवलयविमलदलनिकरससि अवयक्खइ तो भे इमेणं नीलुप्पलगवल० जाव सीसाइं पाडे मि। भनयण वयणं पिवासागयाए सद्धा से पेच्छिउ जे अवलोयइत्ता तते णं ते मागंदियदारया रयणदीवदीवयाए अंतिए एयमढे सोचा इओ ममं नाह! जा ते पेच्छामि वयणकमलं 171 एवं सप्पणयसर णिसम्म अभीया अतत्था अणुव्विग्गा अक्खुभिआ असंभंता लमहुरातिं पुणो पुणो कलुणाईवयणाइंजपमाणी सापावा मग्गओ रयणदीवदेवयाए एयमद्वं नो आढं ति, नो परियाणं ति, समन्नेइ पावहियया।८। तते णं से जिणरक्खिए चल माणे तेण य णावयक्खंति, अणाढायमाणा अपरिअवयक्खमाणा सेलएणं भूसणरवेणं कण्णसुहमणहरेणं तेहिय सप्पणयस रलमहुरभणिजक्खेणं सद्धिं लवणसमुई मज्झं मज्झेणं वीतीवयंति। तते णं एहिं संजायविउलमणराए रयणदीवस्स देवयाए, तीसे सुंदरथणसा रयणदीवदेवया ते मागंदियदारया जाहे नो संचाएति बहुहिं जहणवयणकरचरणयणलावण्णरूवजोव्वणला वण्णसिरिं च दिव्वं पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए य विपरिण | सरभसउवगूहियाइं विव्वोयविलसियाणी य विहसियसकममेत्तएवा, ताहे महुरेहिय सिंगारेहिय कलुणेहि य उवसग्गेहि य / क्खादिद्विणिस्ससियमलियउवललियविग्ग मणपणयखिजिपाउवसग्गे उपयत्तया वि होत्था। हं भो मागंदियदारगा! जइ णं | सादीयाणियसरमाणे रागमोहियमती अवसे कम्मवसगते अवयक्खति