SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ जिणजक्ख 1462 - अभिधानराजेन्द्रः - भाग 4 जिणदास वर्णो गजवाहनश्चतुर्भुजो विल्वपाशयुक्तदक्षिणापाणिगयो नकुलाङ्कश- | दक्षिणभुजो वामकरधृतबीजपूरकश्चेति // 24 // प्रय० 26 द्वार। युक्तवामपाणिद्वयश्च // 7 // श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णः जिणजत्तास्वी०(जिनयात्रा) अर्हदुत्सर्वे रथयात्रायाम, पञ्चा०७ विव०। त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च | धग (साच 'अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे वर्णिता) // 8 // श्री सुविधिज्जिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो जिणणाम(ण) न० (जिननामन्) नामकर्मभेदे, कर्म०३ कर्म०। मातुलिङ्गाक्षसूत्रयुक्त दक्षिण पाणिद्वयो नकुलकुन्तकलितवामपाणि-- जिणदत्त पुं० (जिनदत्त) स्वनामख्याते खरतरगच्छीये जिनवल्लभद्वयश्च / / 6 / / श्री शीतलस्य ब्रह्मा यक्षश्चतुर्मुखस्त्रिनेत्राः सितवर्णः सूरिशिष्ये आचार्ये, "तच्छिष्याभयदेवार्याः, गच्छे खरतरेश्वराः" इति। पद्मासनोऽष्टभुजो मातुलिङ्गुरपाशकाभययुक्तदक्षिणपाणि चतुष्टयोन- तत्पदे जिनवल्लसुरिजिनदत्तसूरयोऽभूव निति च। अष्ट० 32 अष्ट। कुलगदाऽङ्ख-शाक्षसूत्रायुक्तवामपाणिचतुष्टयश्च / / 10 / / श्री श्रेयांशस्य पं०व०। अयं च महाप्रभावक आसीत्, अम्बादेव्या युगप्रधानपदमस्मै मनुजो यक्षः (मतान्तरेण-ईश्वरः) धवलवर्णः त्रिनेत्रो वृषभ- दत्तम्। वैक्रमीये 1132 वर्षेऽयं च जातः, सोमचन्द्र इति गृहिपर्यायेऽस्य वाहनश्चतुर्भुजो मातुलिङ्गदायुक्तदक्षिणा पाणिद्वयो नकुलकाक्षसूत्रायुक्त- नामाऽऽसीत्, वैक्र मीधे 1141 वर्षेऽयं दीक्षितः, तत्समयेऽस्य वामपाणिद्वयश्च / / 11 // श्रीवासु पूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो प्रबोधचन्द्रगणीति नामा ऽऽसीत्। 1166 वर्षेऽयं चित्रकूट (चित्तोक इति हंसवाहनः चतुर्भुजो बीजपूरक बाणान्वितदक्षिणकरद्वयो नकुलकधनु- प्रसिद्धे) देवभद्राचार्यदत्तं सूरिपदयवाप, संदेहदोलावलीप्रभृतीननेकान् र्युक्तवामपाणि द्वयश्च / 12 / श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः ग्रन्थानरचयत्। वैक्रमीये, 1211 वर्षे अजयमेरू (अजमेर) नगरेऽयं शिविवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशाक्षसूत्रायुक्तदक्षिणपाणिष स्वरगमत्। द्वितीयोऽप्येतन्नामा वायडगच्छीयराशिल सूरिशिष्यजीवट्कः नकुलचक्रधनुः फलकाङ्कुशाभययुक्तवामपाणिषट्कश्च / / 13 / / श्री देवसुरेः शिष्यो वैक्रमीये 1265 वर्षे विद्यमान आसीत्, येन विवेकविलास अनन्तस्य पातासो यक्षरित्रमुखो रक्तवर्णो मकरवाहनः षड् भुजः शकुनशास्वादय अनेके ग्रन्था निर्मिताः, परकायप्रवेशविद्यामयमजानत्, पद्यखङ्गपाशयुक्तदक्षिणपाणिनायो नकुल फलकाक्षसूत्रायुक्तवाम- 1277 वर्षे च निर्गत वस्तपालसङ्गेऽप्ययमासीत्, अस्य शिष्योऽमरचन्द्रपाणित्रयश्च।।१४।। श्रीधर्मस्य किंनरो यक्षस्त्रिभुखो रक्तवर्णः कूर्मवाहनः सूरिमहा कविरासीत्। जै०६०। "सयलगुणरयणरोहणगिरीहिँ जिणदत्त षड्भुजो बीजपुरकगदाऽभययुक्त दक्षिणपाणित्रयो नकुलपद्माक्षमाला सूरीहिँ।" सकलगुणरत्नरोहणगिरिभिर्निखिलगुण माणिक्यरोहण युक्तवाम-पाणित्रयश्च // 15 / / श्रीशान्तिनाथस्य गरूडो यक्षो वराहवाहनः शैलेर्जिनदत्तसूरिभिरेत नामकैः सप्तगृहवासिभि रिति यावत्। जीवा० क्रोडवदनः श्यामरूचिश्चतुर्भुजो बीजपुरकपद्या न्वितदक्षिण-करद्वयो 38 अधि०। आव०ा वसन्तपुरस्थे स्वनामख्याते श्रावके, आ० क०। नकुलाक्षसूत्र युक्तवामपाणिद्वयश्च / / 16 / / श्रीकुन्थोर्गन्धर्वयक्षः "बसंतपुरे नगरे जियसत्तू राया, जिणदत्तो सेट्टी'' आव०५ अ० आo श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाश कान्वितदक्षिणपाणिन्दयो चू०। (तक्तथा चक्षुरिन्द्रियोदाहरणे'चक्खिंदिय' शब्दे तृतीयभागे 1105 मातुलिङ्गाङ्कुशाधिष्ठितवामकरद्वय श्च॥१७|| श्री अरजिनस्य यक्षेन्द्रो पृष्ठे 'काउस्सग्ग' शब्दे 427 पृष्ठे च प्ररूपिता) संकुलग्रामवास्तव्ये यक्षः षण्मुखस्विनेत्रः श्यामवर्ण शड्खशिखिवाहनो द्वादशभुजो स्वनामख्याते श्रावके, पिं०1 (तत्कथा 'आधाकम्म' शब्दे द्वितीयभागे बीजपूरकवाणखड्गमुद्रपाशकाभययुक्त दक्षिणकरषट्को नकुलधनुः 233 पृष्ठे निरूपिते) श्रावस्तीवास्तव्ये श्रावके, तं०। पाटलिपुत्रनगरस्थे फलकशूला ड् कुशाक्षससूत्रायुक्त वामपाणिषट् कश्च / / 16 / / स्वनामख्याते श्रावके, आ०म०द्वि०। (तत्कथा 'लोभ' शब्दे वक्ष्यते) श्रीमल्लिजिनस्य फूवरां यक्षश्चतुर्मुख इन्द्रायुधषों गजवाहनोऽष्टभुजो वैशाली नगरीवास्तव्ये जीर्ण श्रेष्ठयपरनामधेये स्वनामख्याते श्रावके, वदरपरशुशूलाभययुक्त दक्षिणपाणिचतुष्टयो बीजपूरक शक्ति - ध००। स्वनामख्याते श्राद्धे, यस्य पत्नी ईश्वरी श्राविका / कल्प०८ मुद्राक्षसूायुतवामपाणि चतुष्टयश्च (अन्य कूवरस्थाने कुवेरमाहुः) क्षण। स्वनामख्याते श्रावके, यस्य पत्नी फल्गुश्रीः, "जिणदत्त-मगुसिरी |16|| श्रीमुनिसुव्रतस्य वरूणो यक्ष चतुर्मुखस्त्रिनेत्राः सितवर्णों नाम सावगमिहणं।“ महा०५ अगा। वृषभवाहनो जटासुकुटभूषितोऽष्ट भुजो बीज पूरकगदाबाणशक्तियुक्त | जिणदत्तपुत्त पुं० (जिनदत्तपुत्रा) खम्पानगरीवास्तव्ये सार्थवा हदारके, दक्षिणकरकमल चतुष्को नकुलपद्यधनुः परशुयुतवाम पाणिचतुष्टयश्च / ज्ञा०१ श्रु०३ अ० (एतत् कथा 'अंड' शब्दे प्रथमभागे 51 पृष्ठे द्रष्टव्या) / 20 / श्री नमिजिनस्य भ्रकुटिर्यक्षश्चतुर्मुखानिनेत्राः सुवर्णवर्णो वृषभ जिणदव्वन० (जिनद्रव्य) जिनसंबन्धिनिद्रव्ये, दर्श० 1 तत्वा ('चेइयदव्य' वाहनोऽष्टभुजो बीजपूरक-शक्तिमुद्रराभययुक्त दक्षिणकरचतुष्टयो शब्दे तृतीयभागे 1263 पृष्ठे दृश्या। उदाहरणम् 'देवदव्य' शब्दे वक्ष्यते) नकुलपरशुवज्राक्ष सूत्रायुक्तवामकर चतुष्टयश्च / / 21 / / श्री नेमिजिनस्य जिणदास पुं० (जिनदास) मथुरावास्तव्ये श्रावकविशेषे, यस्य भार्वा गोमेधो यक्षः त्रिमुखः श्यामकान्तिः पुरूषवाहनः षड्भुजो मानुलिङ्क साधुदासी। "सिद्धी जिणदासो तत्थ साहुदासी पिया तस्स।" परशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवाम-पाणित्रयश्च (2) ध००। (अस्य ‘सुत्तकाल' शब्दे कथा वक्ष्यते) राजगृहनगरस्थे / / 22 / / श्रीपार्श्वजिनस्य वामनो यक्षो (मतान्तरेण पार्श्वनामा) गजमुख ऋषभ-दत्ताऽऽत्मजे श्रेष्ठिनि, "सिद्धी य उसभदत्तां, तस्स सुओ उरगफणामाण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूर | भुवणविस्सुओ पढमो। वीओ उण जिनदासो, आवासो जूयवसणस्स" कोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणि युगश्च / / 23 / / श्री / / 2 / / ध० र० (अस्य कथा 'बालकीला' शब्दे वक्ष्यते) वीरजिनस्य मतङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुत पाटलिपुत्रवास्तव्ये श्रावके, आ० चू०६ अ० मथुरावास्तव्ये श्रावके, SI
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy