________________ जिणजक्ख 1462 - अभिधानराजेन्द्रः - भाग 4 जिणदास वर्णो गजवाहनश्चतुर्भुजो विल्वपाशयुक्तदक्षिणापाणिगयो नकुलाङ्कश- | दक्षिणभुजो वामकरधृतबीजपूरकश्चेति // 24 // प्रय० 26 द्वार। युक्तवामपाणिद्वयश्च // 7 // श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णः जिणजत्तास्वी०(जिनयात्रा) अर्हदुत्सर्वे रथयात्रायाम, पञ्चा०७ विव०। त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च | धग (साच 'अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे वर्णिता) // 8 // श्री सुविधिज्जिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो जिणणाम(ण) न० (जिननामन्) नामकर्मभेदे, कर्म०३ कर्म०। मातुलिङ्गाक्षसूत्रयुक्त दक्षिण पाणिद्वयो नकुलकुन्तकलितवामपाणि-- जिणदत्त पुं० (जिनदत्त) स्वनामख्याते खरतरगच्छीये जिनवल्लभद्वयश्च / / 6 / / श्री शीतलस्य ब्रह्मा यक्षश्चतुर्मुखस्त्रिनेत्राः सितवर्णः सूरिशिष्ये आचार्ये, "तच्छिष्याभयदेवार्याः, गच्छे खरतरेश्वराः" इति। पद्मासनोऽष्टभुजो मातुलिङ्गुरपाशकाभययुक्तदक्षिणपाणि चतुष्टयोन- तत्पदे जिनवल्लसुरिजिनदत्तसूरयोऽभूव निति च। अष्ट० 32 अष्ट। कुलगदाऽङ्ख-शाक्षसूत्रायुक्तवामपाणिचतुष्टयश्च / / 10 / / श्री श्रेयांशस्य पं०व०। अयं च महाप्रभावक आसीत्, अम्बादेव्या युगप्रधानपदमस्मै मनुजो यक्षः (मतान्तरेण-ईश्वरः) धवलवर्णः त्रिनेत्रो वृषभ- दत्तम्। वैक्रमीये 1132 वर्षेऽयं च जातः, सोमचन्द्र इति गृहिपर्यायेऽस्य वाहनश्चतुर्भुजो मातुलिङ्गदायुक्तदक्षिणा पाणिद्वयो नकुलकाक्षसूत्रायुक्त- नामाऽऽसीत्, वैक्र मीधे 1141 वर्षेऽयं दीक्षितः, तत्समयेऽस्य वामपाणिद्वयश्च / / 11 // श्रीवासु पूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो प्रबोधचन्द्रगणीति नामा ऽऽसीत्। 1166 वर्षेऽयं चित्रकूट (चित्तोक इति हंसवाहनः चतुर्भुजो बीजपूरक बाणान्वितदक्षिणकरद्वयो नकुलकधनु- प्रसिद्धे) देवभद्राचार्यदत्तं सूरिपदयवाप, संदेहदोलावलीप्रभृतीननेकान् र्युक्तवामपाणि द्वयश्च / 12 / श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः ग्रन्थानरचयत्। वैक्रमीये, 1211 वर्षे अजयमेरू (अजमेर) नगरेऽयं शिविवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशाक्षसूत्रायुक्तदक्षिणपाणिष स्वरगमत्। द्वितीयोऽप्येतन्नामा वायडगच्छीयराशिल सूरिशिष्यजीवट्कः नकुलचक्रधनुः फलकाङ्कुशाभययुक्तवामपाणिषट्कश्च / / 13 / / श्री देवसुरेः शिष्यो वैक्रमीये 1265 वर्षे विद्यमान आसीत्, येन विवेकविलास अनन्तस्य पातासो यक्षरित्रमुखो रक्तवर्णो मकरवाहनः षड् भुजः शकुनशास्वादय अनेके ग्रन्था निर्मिताः, परकायप्रवेशविद्यामयमजानत्, पद्यखङ्गपाशयुक्तदक्षिणपाणिनायो नकुल फलकाक्षसूत्रायुक्तवाम- 1277 वर्षे च निर्गत वस्तपालसङ्गेऽप्ययमासीत्, अस्य शिष्योऽमरचन्द्रपाणित्रयश्च।।१४।। श्रीधर्मस्य किंनरो यक्षस्त्रिभुखो रक्तवर्णः कूर्मवाहनः सूरिमहा कविरासीत्। जै०६०। "सयलगुणरयणरोहणगिरीहिँ जिणदत्त षड्भुजो बीजपुरकगदाऽभययुक्त दक्षिणपाणित्रयो नकुलपद्माक्षमाला सूरीहिँ।" सकलगुणरत्नरोहणगिरिभिर्निखिलगुण माणिक्यरोहण युक्तवाम-पाणित्रयश्च // 15 / / श्रीशान्तिनाथस्य गरूडो यक्षो वराहवाहनः शैलेर्जिनदत्तसूरिभिरेत नामकैः सप्तगृहवासिभि रिति यावत्। जीवा० क्रोडवदनः श्यामरूचिश्चतुर्भुजो बीजपुरकपद्या न्वितदक्षिण-करद्वयो 38 अधि०। आव०ा वसन्तपुरस्थे स्वनामख्याते श्रावके, आ० क०। नकुलाक्षसूत्र युक्तवामपाणिद्वयश्च / / 16 / / श्रीकुन्थोर्गन्धर्वयक्षः "बसंतपुरे नगरे जियसत्तू राया, जिणदत्तो सेट्टी'' आव०५ अ० आo श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाश कान्वितदक्षिणपाणिन्दयो चू०। (तक्तथा चक्षुरिन्द्रियोदाहरणे'चक्खिंदिय' शब्दे तृतीयभागे 1105 मातुलिङ्गाङ्कुशाधिष्ठितवामकरद्वय श्च॥१७|| श्री अरजिनस्य यक्षेन्द्रो पृष्ठे 'काउस्सग्ग' शब्दे 427 पृष्ठे च प्ररूपिता) संकुलग्रामवास्तव्ये यक्षः षण्मुखस्विनेत्रः श्यामवर्ण शड्खशिखिवाहनो द्वादशभुजो स्वनामख्याते श्रावके, पिं०1 (तत्कथा 'आधाकम्म' शब्दे द्वितीयभागे बीजपूरकवाणखड्गमुद्रपाशकाभययुक्त दक्षिणकरषट्को नकुलधनुः 233 पृष्ठे निरूपिते) श्रावस्तीवास्तव्ये श्रावके, तं०। पाटलिपुत्रनगरस्थे फलकशूला ड् कुशाक्षससूत्रायुक्त वामपाणिषट् कश्च / / 16 / / स्वनामख्याते श्रावके, आ०म०द्वि०। (तत्कथा 'लोभ' शब्दे वक्ष्यते) श्रीमल्लिजिनस्य फूवरां यक्षश्चतुर्मुख इन्द्रायुधषों गजवाहनोऽष्टभुजो वैशाली नगरीवास्तव्ये जीर्ण श्रेष्ठयपरनामधेये स्वनामख्याते श्रावके, वदरपरशुशूलाभययुक्त दक्षिणपाणिचतुष्टयो बीजपूरक शक्ति - ध००। स्वनामख्याते श्राद्धे, यस्य पत्नी ईश्वरी श्राविका / कल्प०८ मुद्राक्षसूायुतवामपाणि चतुष्टयश्च (अन्य कूवरस्थाने कुवेरमाहुः) क्षण। स्वनामख्याते श्रावके, यस्य पत्नी फल्गुश्रीः, "जिणदत्त-मगुसिरी |16|| श्रीमुनिसुव्रतस्य वरूणो यक्ष चतुर्मुखस्त्रिनेत्राः सितवर्णों नाम सावगमिहणं।“ महा०५ अगा। वृषभवाहनो जटासुकुटभूषितोऽष्ट भुजो बीज पूरकगदाबाणशक्तियुक्त | जिणदत्तपुत्त पुं० (जिनदत्तपुत्रा) खम्पानगरीवास्तव्ये सार्थवा हदारके, दक्षिणकरकमल चतुष्को नकुलपद्यधनुः परशुयुतवाम पाणिचतुष्टयश्च / ज्ञा०१ श्रु०३ अ० (एतत् कथा 'अंड' शब्दे प्रथमभागे 51 पृष्ठे द्रष्टव्या) / 20 / श्री नमिजिनस्य भ्रकुटिर्यक्षश्चतुर्मुखानिनेत्राः सुवर्णवर्णो वृषभ जिणदव्वन० (जिनद्रव्य) जिनसंबन्धिनिद्रव्ये, दर्श० 1 तत्वा ('चेइयदव्य' वाहनोऽष्टभुजो बीजपूरक-शक्तिमुद्रराभययुक्त दक्षिणकरचतुष्टयो शब्दे तृतीयभागे 1263 पृष्ठे दृश्या। उदाहरणम् 'देवदव्य' शब्दे वक्ष्यते) नकुलपरशुवज्राक्ष सूत्रायुक्तवामकर चतुष्टयश्च / / 21 / / श्री नेमिजिनस्य जिणदास पुं० (जिनदास) मथुरावास्तव्ये श्रावकविशेषे, यस्य भार्वा गोमेधो यक्षः त्रिमुखः श्यामकान्तिः पुरूषवाहनः षड्भुजो मानुलिङ्क साधुदासी। "सिद्धी जिणदासो तत्थ साहुदासी पिया तस्स।" परशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवाम-पाणित्रयश्च (2) ध००। (अस्य ‘सुत्तकाल' शब्दे कथा वक्ष्यते) राजगृहनगरस्थे / / 22 / / श्रीपार्श्वजिनस्य वामनो यक्षो (मतान्तरेण पार्श्वनामा) गजमुख ऋषभ-दत्ताऽऽत्मजे श्रेष्ठिनि, "सिद्धी य उसभदत्तां, तस्स सुओ उरगफणामाण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूर | भुवणविस्सुओ पढमो। वीओ उण जिनदासो, आवासो जूयवसणस्स" कोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणि युगश्च / / 23 / / श्री / / 2 / / ध० र० (अस्य कथा 'बालकीला' शब्दे वक्ष्यते) वीरजिनस्य मतङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुत पाटलिपुत्रवास्तव्ये श्रावके, आ० चू०६ अ० मथुरावास्तव्ये श्रावके, SI