________________ जिणकुसलसूरि 1461 - अभिधानराजेन्द्रः - भाग 4 जिणजक्ख गुरः "अष्ट० 32 अष्ट। अनेन वैक्रमीये 1337 वर्षे जन्म सग्ध्वा 1347 | "तह जिणचंदागमाओव'' जिनचन्द्रागमादर्हद्वचनात्। श्रा०ा भाव०। वर्षे जिनचन्द्रसूरिणमन्तिके प्रव्रज्य 1377 वर्षे सूरिपदं प्राप्य जिणचंदगणिपुं० (जिनचन्द्रगणिन्) उकेशगच्छीये कक्कसूरिशिष्ये, एतमेव चैत्यवन्दनकुलकवृत्तिनामा ग्रन्थो विनिर्मितः तरूणप्रभा चार्याय च देवगुप्तसुरिकुलमण्डनसूरिनाम्यां वदन्ति / वैक्र मीये 1073 सूरिपदं दत्तम्, तथा 1367 वर्षे स्वग्यम् गमत्। जै० इ०) वर्षे ऽयमासीत्। अनेनैव नवपदप्रकरणं, तदुपरि टीका च विरचिता। जिणकेसरिण] पुं० (जिनकेशरिन्) जिनसिंहे, "एको परिभमउ जए, जै० उ०। विअड जिणकेसरी सलीलाए। कंदप्पडुट्ठदाढो, मयणो विड्डारिओ | जिणचंदसुरि पु० (जिनचन्द्रसूरि) खरतरगच्छीये जिनेश्वराचार्यशिष्ये जेण // 3 // '' सूत्र 1 श्रु०६ अ०। स्वनामख्याते आचार्य, पञ्चा० 16 विव० स्था०। "तच्छिष्या जिणक्खाय न० (जिनाख्यात) जिनेन कथिते, जी० 1 प्रतिका / जिनचन्द्राख्याः , सुरयो गुणभूरयः।" अष्ट 32 अष्ट 0 / अनेन "दुवालसंगं जिणक्खाय'' उत्त० 13 अ०। दर्श०। संवेगरङ्गशाला नाम ग्रन्थो विरचितः।" जिनदत्तसुरिसंतानीये जिनमाजिणगुण पुं०(जिनगुण) वीतरागत्वादिके तीर्थकरगुणे, "जिणगुणविसयं णिक्ससुरिशिष्ये स्वनामख्याते आचार्य च, पं० व० 4 द्वार। सद्धम्मवुड्विजणगं, अणुवहासं। जिनगुण विषयं वीतरागत्वादितीर्थकर- "श्रीमजिनचन्द्राहः, सूरिनवार्कदीधितिप्रतापः"। अष्ट०३२ अष्ट०। अयं गुणगोचरम्। पञ्चा०६ विव०। च वैक्रमीये 116 वर्षे जातः 1203 वर्षे दीक्षितः 1211 वर्षे आचार्यपदम्, जिनगुणसमुह पुं० (जिनगुण समुद्र) गुणरत्नाधारभूते जिनरूपे समुद्रे, 1223 वर्षे स्वर्गतिं च लब्धवान्। तृतीयोऽष्वतन्नामा आम्रदेवसुरिगुरूः पञ्चा०। "पूया जिणगुणसमुद्देसु." जिनाश्च ते गुणानां गुणरत्नानामा- नेमिचन्द्रसूरिशिष्यश्चाभवत्। चतुर्थश्च खरतरगच्छीयः जिनप्रबोधधारत्वेन प्राचुर्येण च समुद्रा इव समुद्राइचेति जिनगुणसमुद्रास्तेषु, पञ्चा० सूरिशिष्यः, तस्य वैक्रमीये 1326 वर्षे जन्म, 1332 वर्षे दीक्षा, 1341 4 विवन वर्षे सूरिपदप्राप्तिः। चतुर्ष राजसु जैनधर्ममरोपयत्। अस्मै जिणगोयमसीइआहरण न०(जिनगौतमसिंहाहरण) जिन गौतमसिंह- कलिकालके वलीति। विरूदममिलत् 1376 वर्षे स्वरयमगमत्। दृष्टान्ते, जीवा पञ्चमोऽप्येतन्नामा खरतरगच्छे 1462 वर्षे वर्तमान आसीता यच्छिष्यो निच्छयओ पुण अप्पे, वि जस्स वत्थुम्मि जायए भावो। जिनसा गरनामाऽऽसीत्। जै० इ०॥ तत्तो सो निजरओ, जिणगोयमसीहआहरणं / / जिणचिण्ण त्रि०(जिनचीर्ण) जिनाऽऽचरिते, "अक्खोभो होइ निश्चयतो निश्चयनयात्, पुनरल्पेऽपि हीनेऽपि न केवलं बलिष्टे, जिणचिण्णो 'जिनाः श्रुतावधिमनः पर्यायकेवलज्ञानवन्तो, जिनकल्पिइत्यपिशब्दार्थः। वस्तुनि आचार्यादौ, यस्य भव्यस्य, वस्तुनि उक्तरूपे, काश्च, तैश्चीर्ण आचरितो जिनाचीर्णः। पञ्चा०४ विव०। जायते प्रादुर्भवति, भावः प्रशस्तान्तः करणं, ततः स इति भावानिर्जरकः जिणजक्ख पुं० (जिनयक्ष) तीर्थकृतां भक्तिदक्षे गोमुखादिके यक्षे, प्रव०। कर्महासकारको जिनगौतमसिंह आहरणं दृष्टान्त इति गाथार्थः। जक्खा गोमुह महज-क्ख तिमुह ईसर सुतुंवुरू कुसुमो / भावार्थस्तु कथानकादवसे यः। तच्चेदम् - किल भगवता वीरेण मायंगो विजयाजिय, बंभो मणुओ सुरकुमारो // 375 / / गौतमस्वामी ग्रामं गच्छन एकदा भणितः। गौतम! त्वया हालिको मार्गे छम्मुह पयाल किंनर, गरूडो गंधव्व तह य जक्खिंदो। गच्छताः प्रव्राजनीयः। तथेति प्रतिपद्य प्रणम्य च भवगन्तं गतो गौतमो कूवर वरूणो भिउडी, गोमहो वामण मयंगो // 376 / / ग्रामे, दृष्टश्च गच्छता क्षेत्रानिकटवर्ती हालिकः। ततो गौतमेन भणितम् - यक्षा भक्तिदक्षास्तीर्थकृतामिमे। यथा-प्रथमजिनस्य (ऋषभस्य) किं भोः करोषि?,निजकर्माऽऽवेदितम्। पुनरूवाच सः-सांप्रत यच भणसि गोमुखो यज्ञः सुवर्णवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्ततदहं भगवन! करोमि। गौतमेनोचे-धर्म कुरूष्वति। तेन च दक्षिणपाणिद्धयो मातुलिङ्ग पाशकान्वित-वामपाणिद्धयश्च / 1 / प्रोत्फुल्लवदनकमलेन न्यगादि-एवमिति। ततः प्रताजितः सः, ततः अजितनाथस्य महायक्षाभिधो यक्षः चतुर्मुखः श्यामवर्णः स्वकार्य विहाय भगवतः संमुखमागच्छतस्तस्य शिक्षा दत्ता-एवं करीन्द्रवाहनोऽष्टपाणि वरदमुद्राराक्षसूत्रापाशकान्वित-दक्षिणपाणि चङ्क्रमितव्यम्, एवंविधचास्मदीयो भगवान् धीरो भवता प्रतिपत्तव्य चतुष्टयो बीजपूरकाभयाडुशशक्तियुक्त-वामपाणिचतुष्टकश्च / / 2 / / श्री इत्यादि। सर्व तेन प्रतिपन्नम्। यावदद्यापि भगवान् नासीद् दृष्टो, दृष्टे च संभवजिनस्य त्रिमुखो नाम यक्षः त्रिवदनः त्रिनेत्रः श्यामवर्णः तस्मिन् रजोहरणं मुक्तवा यद्ययं ते गुरूस्ततो न किञ्चित्तव धर्मेण मयूरवाहनः षड् भुजो नकुल-गदाऽभययुक्तदक्षिणकरकमलत्रायो कार्यमिति भणित्वा च पलायितः। किल तस्य वासुदेवभवकृतपूर्वरोरान मातुलिङ्गच्छागाक्षसूत्र-वामपाणिपद्यायश्च / / 3 / / श्रीअभिनन्दनस्य पितृव्यसुत जीवसिंहपातनरूपान् भगवन्तं पश्यतः कर्मबन्धो, गौतमं च ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तपश्यतः तदहासः, गौतमश्च भगवदपेक्षया हीनश्छद्यस्थातीर्थ दक्षिण-करक मलद्वयो नकु लागु शान्वितवाम पाणिद्वयश्च।४। दूरत्वादिहेतोः, भगवाँ श्चोत्तमः, तीर्थङ्करत्वादिहेतुभिरेव इति सिद्धम्। श्रीसुमतेस्तुम्वुरूर्यक्षः श्वेतवर्णो गरूडवाहनश्चतुर्भुजो वरदशक्तियुक्तजीवा० 30 अधि० दक्षिणपाणिद्वयो गदानागपाशयुक्तवाम पाणिद्वयश्च / / श्री पद्मप्रभस्य जिणचंद पुं० (जिनचन्द्र) जिनरूपे कारूणिकनिशाकरे, "जिणचंदेहि कुसुमोयक्षो नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणि द्वयो तुट्टदिहाओ' जिनचन्द्रैः कारूणिकनिशाकरैः। प्रश्न०१ सम्ब० द्वार। | नकुलाक्षसूत्रायुक्त वामपाणिद्वयश्च // 6 / / सुपार्श्वस्य मातङ्गे यक्षो नील