________________ जिणकप्प 1460- अभिधानराजेन्द्रः - भाग 4 जिणकप्प नवपूर्वप टका इत्यर्थः। सर्वदैव निरूपमशक्तयाद्यतिशयसंपन्ना परिहर्तव्ये, यास्तूपरितन्यः पञ्चैषणास्तासाम भिग्रह एता एव जिनकल्पिका अपि "तवेण सत्तेण सुत्तेण, गत्तेण बलेण या तुलणा गृहीतव्याः इत्येवंरूपः, तत्राप्येक-दैकतरस्यां योगो व्यापारः परिभोग पंचहा वुत्ता, जिणकप्प पडिवज्जओ' ||1 / / इत्यादि पूर्वोक्तविधिना इत्यर्थः। एवं भावितगतयो यदा भवन्ति, तदा जिनकल्पिकचारित्रकृतपरिकर्माण एव जिनकल्पं प्रतिपद्यन्ते, नान्यथा, इति न मुपयन्ति प्रतिपद्यन्ते। रथ्यापुरूषकल्पानां भवादृशां जिनकल्पस्तीर्थ करैरनुज्ञात इति। घितिवलिया तवसूरा, णिति य गच्छाउ ते पुरिससीहा। तत्तस्माद् यदि जिनवचनादिर्हदुपदेशाज्जिन कल्पं प्रतिपद्यते त्वं, बलवीरियसंघयणा, उवसग्गसहा अभीरू य ||405|| ततस्तर्हि ‘स जिनकल्पो व्यवच्छिन्नः' इतीदमपि प्रतिपद्यस्वा धृतिर्वज्रकुडयवदच्छेद्यं चित्तप्रणिधानं, तया, बलिका बलवन्तः, अर्थतन्न प्रतिपद्यसे, तर्हि जिनकल्पोऽ स्तीति कथं तीर्थङ्करव चनं तव तथा तपश्चतुर्थादिकं षण्मासिकान्तं तत्रा शुराः समर्थाः, एवविधाः प्रमाणम्? कथं च व्यवच्छिचोऽ सो इति न प्रमाणम्? नन्वाग्रह- पुरुषसिंहाः, ते गच्छान्निर्गच्छन्ति। बलं शारीरं, वीर्ये जीवप्रभवं, पिशाचिकाग्रस्तचेष्टितमिदां, स्वेच्छामात्रप्रवृत्तत्वादिति // 2561 / / तद्धेतुः संहननम् अस्थिनिचयात्मक येषां ते तथा। बलवीर्यग्रहणं च 2562 // चतुर्भड ज्ञापनार्थम्। सा चेयम्-धृतिमान्नामैको, न संहननवान्। अथ जिनकल्पास्तित्वभागमे प्रतीत, सद्व्यवच्छेदस्तु केन वचनेन संहननवान्नामैको न धृतिमान्। संहननवान् धृतिमाँश्च! न संहननवान् तीर्थङ्करैरूक्तः? इति चेदित्याह न घृतिमाना तत्र तृतीय भङ्गनाधिकारः। उपसर्गा दिव्यादयः, तेषां मण-परमोहि-पुलाए, आहारग-खवग-उवसमे कप्पे। सहाः सम्यगध्यासि तारः, तथा अभीरवः परीषहेभ्यो न विभ्यति। संजमतिय-केवलि सि-ज्ऊणा य जंबुम्भिवुच्छिन्ना / / 2563 / / गता जिनकल्प स्थितिः। बृ०६ उ०। जिनकल्पिकः कथं मोक्षं न मनः पर्यायज्ञान, परमावधिः पुलाकलब्धिः, आहारकशरीरं, याति?। कर्मणो बाहुल्यादन्यद्वा किमपि कारणम, तस्य क्षपकचे णि, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धिक - क्षपकश्रेण्युपशमश्रेण्यो मध्ये काऽपि भवति, न वा?, इति प्रश्ने, सूक्ष्मसंपराय-यथाख्यातलक्षण संयमत्रिकं, केवली, मोक्षगमन उत्तरम्-जिनकल्पि कस्तस्मिन् भवे मोक्षं न याति, तथाकल्पत्वात्। लक्षणा सिद्धिश्चेति सर्वेऽप्येते पदार्थाः जम्बूस्वामिनी व्यवच्छिन्नाः किंचोपशमश्रेणिं तु कश्चित्प्रतिपद्यते, न तु क्षपकश्रेणिम्, पञ्चवस्तुके जम्बूस्वामिनं यावत्प्रवृत्ताः, न तूत्तस्त्र इति / / 2563 / / विशे०। तथाऽभिधानादिति। 163 प्र० सेन० 3 उल्ला०ा आ०म०। जम्बू स्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात् सांप्रत जिणकप्पपडिमा स्त्री० (जिनकल्पप्रतिमा) प्रतिमाभेदे, "सो य न शक्यत एवं कर्तुम् / विशे। जिणकप्पडिअं करेइ" आ०म०द्विका जिणकप्पट्टिइ स्त्री० (जिनकल्पस्थिति) जिनाः गच्छनिर्गत जिणकप्पिय पुं० (जिनकल्पिक) जिनानां कल्प आचारो जिनकल्पः, स विद्यते येषां ते। "अत इन ठनौ'।५।२।११५॥ इति (पाणिनीयसाधुविशेषाः, तेषां साधुविशेषाणां कल्पस्थितिर्जिन-कल्पस्थितिः। वचनात्) ठन्। प्रव०६० द्वार। जिना गच्छनिर्गत साधुविशेषाः, तेषां स्था० 3 ठा० 4 उका कल्पस्थिति भेदे, बृ० 3 उ०। सा चैवम् कल्पः समाचारः, तेन चरन्तीति जिनकल्पिकाः। प्रव०६३ द्वार। जिनकल्पं हि प्रतिपद्यते जघन्येनापि नवमपूर्वस्य तृतीयवस्तुनि सति जिनानामिव कल्पो जिनकल्प उगविहारविशेषः तेन चरन्तीति उत्कृष्टतस्तुदशसु भिन्नेषु प्रथमे संहनने दिव्याद्युपसर्गरोगवेदनाश्चासौ जिनकल्पिकाः। ध०२ अधि०। अभ्युद्यतविहारिणि, पं०व०४ द्वार। सहते, एकाक्येव भवति, दशगुणोपेतस्थाण्डिल एवोच्चारादि, (एतस्याशेषवक्तव्यताऽनु पदमेव 'जिणकप्प' शब्देऽस्मिन्नेव भागे जीर्ण वस्त्राणि च त्यजति। सर्वोपधि विशुद्धा अस्य भिक्षाचार्य 1463 पृष्ठ निरूपिता) तृतीयपौरूष्यां पिण्डैषणोत्तरा, सा पञ्चानामेकतरैव, विहारो जिणकित्ति पुं० (जिनकीर्ति) तपागच्छान्तर्गतसोमसुन्दरगणी न्द्रस्य मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाऽटनमिति, एवं प्रकारा स्वनामख्याते शिष्ये, ग०३ अधि०। अयं च वैक्रमीये 1464 वर्षे चेयम्- "सुयसंघयण' इत्यादिकाद् (बृहत्कल्प) गाथासमूहात् विद्यमान आसीत्। अनेन चम्पक श्रेष्ठिकथानकं, धन्नशालिभद्रचरित्र, कल्पोक्तादवगन्तव्येति। स्था०३ ठा०४ उ० नमस्कारस्तवटीका, दानकल्पद्रुमः, श्रीपालगोपालकथा चेति ग्रन्था अथ जिनकल्पस्थितिमाह - विरचिताः। जै० इ०। णिजुत्तिमासकप्पे-सु वणित्तो जो गमो उ जिणकप्पे / जिणकिरिपा स्त्री० (जिनक्रिया)जिनप्रणीतायां क्रियायाम्, पं० वा सुयसंघयणादीओ, सो चेव गमो णिरवसेसो // 406 / / चोदक आह-जिनक्रियाया असाध्या नाम न सन्ति?, नियुक्तिः पञ्चकल्पः, तस्या च मासकल्पः, प्रकृते च यो गमो सत्यमित्याहजिनकल्पे जिनकल्पविषयः श्रुतसंहननादिको वर्णितः, स एव गमो जिणकिरियाएँ असज्झा, ण इत्थ लोगम्मि केइ विजंति। निरविशेषोऽवगन्तव्यः। जे तप्पओगऽजोगा, तेऽसज्झा एस परमत्थो 146|| स्थानाशून्यार्थ पुनरिदमुच्यते - जिनानां संबन्धिनी क्रिया तत्प्रणेतृत्वेन जिनक्रिया, तस्या असाध्या गच्छम्मि य णिम्मीता, धीरा जाहे मुणियपरमत्था / अचिकित्स्या, नाम लोक प्राणिलोके, केचन प्राणिनो विद्यन्ते। किं अग्गहजोगअभिग्गहे, उति जिणकप्पियचरित्तं / / 404|| तु-ये तत्प्रयोगायोग्या जिनक्रियाप्रयोगानुचितास्ते असाध्याः यदा गच्छे, प्रवज्या शिष्यपदानुक्रमेण निर्मितां निष्पन्ना, तदा धीरा कर्मव्याधिमाश्रित्य, एष परमार्थः-इदमा हृदयमिति गाथार्थः। पं० औत्पत्तिक्यादिवुद्धिमन्तः, परीषहोपसगैरक्षोभ्या वा, मुणित- व०१द्वार। परमार्थाः- अभ्युद्यतविहारेण विहर्तुमवसरः सांप्रतम-स्माकामित्ये- | जिणकुसलसुरिपुं० (जिनकुशलसुरि) खरतरगच्छीये स्वनामख्याते वमवगातार्थाः, तथा-पिण्डैषणयोरसंसृष्ट संसुष्टाख्ययोरग्रहः, ते आचार्य , "भुवनपदानुक्रमभानुजतिो जिन-कुशलसूरि - कप