SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1486 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प जं चरणं साहिजइ, कस्सइ सुहभावजोएणं / / 559 / / नचात उपकारोऽन्यः प्रधानतरः, निर्वाणसाधनं परमं यच्चरणं साध्यते कस्यचित् प्राणिनः शुभभावयोगेन हेतुना इति न लब्ध्याद्यपेक्षया। इति गाथार्थः। अचंति जुणहहेऊ, एअं अण्णेसि णिअमओ चेव परिणमइ अप्पणो वि हु, कीरंतं हंदि एमेव / / 560 / / आत्यन्तिकसुखहे तुरेतचरणमन्येषां भव्यप्राणिनां नियमे नैव परिणमति, आत्मनोऽपि क्रियमाणमप्येषां हन्येवमेवा ऽऽत्यन्तिकसुखत्वंनेति गाथार्थः। गुरू संजगजोगो वि हु, विण्णेओ सपरसंजमो जत्थ। सम्मं पवड्डमाणो, थेरविहारे असो होइ।५६१|| गुरुः संयमयोगोऽपि विज्ञेयः। क इह?,स्वपरसंयम, यत्र संयमे, सम्यक् प्रवर्द्धमानः सन् सन्तस्या स्थविरविहारे चाऽसौ भवति स्वपरसंयमः, इतिगाथार्थः। अचंतमप्पमाओ, विभावओ एस होइ णायव्यो। मं सुहभावेण मया, सम्म अण्णेसि तक्करणं // 562 / / अत्यन्ताप्रमादोऽपि, भावतः परमार्थेन, एष भवति ज्ञातव्य एवंरूपःयच्छुभभावेन सदासर्वकालं, सम्यगन्येषां तत्करणं शुभभावकरणमिति गाथार्थः। जड़ एवं कीस मुणी, थेरविहारं विहाय गीया वि। पडिवजंति इमं न तु, कालोचि अमणसणसमाणं / / 563 / / यद्येवं, किमिति मुनयः स्थविरविहारं विहाय गीतार्था अपि सन्तः प्रतिपद्यन्त एनं जिनकल्पम्, न तु कालोचितमनशनसमानं, तदाऽन्याभागादिति गाथार्थः। तकाले उचिअस्सा, आणाआराहणा पहाणेस। इहरा उ आयहाणी, निप्फलसत्तिक्खया णेआ / / 564|| तत्काल एवोचितस्य पुंसः, आज्ञाऽऽराधनाद्धंतोः प्रधान एव जिनकल्पः। इतरथा त्वात्महानिः स्वकाले तदप्रतिपत्तौ निष्फलशक्तिक्षयात् कारणाद् ज्ञेयेति गाथार्थः। अहवाऽऽणाभंगाओ, एसो अहिगगुणसाहणसहस्स। हीणकरणेण आणा, सत्तीऍ सया वि जइअव्वं // 564|| मथवाऽऽज्ञाभङ्गादात्महानिः, एष चाऽऽज्ञाभङ्गः अधिक गणुसाधन- | समर्थस्य सतः हीनकरणेन हेतुनाऽऽज्ञा, एवं पडुत शक्तया सदाऽपि यतितव्यं, न तत्क्षयः कार्य इति गाथार्थः। एत्तो अइमं एवं, जं दसपुव्वीए सुचई सुत्ते। एअस्स पडिस्सेहो, तयण्णहा अहिगगुणभावा।।५६६|| इतश्चैतदेवं स्वरपरसंयमः श्रेयान्, यदपि दशपुर्विणां साधूनां भूयते सूत्रे आगमे, एतस्य कल्पस्य प्रतिषेधः, तस्यान्यथा पोपकारद्धारेणाधिकगुणभावात् कारणदिति गाथर्थः। एवं तत्तं नाउं, विसेसओ एव सत्तिरहिएहिं। सपरोयआरविसए, जत्तो कज्जो जहासत्ति।।५६७|| एवं तत्वं ज्ञात्वा विशेषत एव शक्तिरहितैः शक्तिशून्यैः स्यरोपकारे पत्नः कार्यः यथाशक्ति, अप्रमत्तैः, महदेतन्निर्जरा ऽङ्गमितिपर्यायः। सव्वं थेरविहार, मोत्तुं अन्नत्थ होइ सुद्धो उ। एत्तो चिअपडिसिद्धे, अज्जाओऽसमत्तकप्पो य // 568 / / सर्व स्थविरविहारं मुक्तवा, स्वपरोपकारोऽन्यत्रा भवति शुद्ध एव, नाशुद्धः। अत एवं प्रतिषिद्धसूत्रोऽजातोऽसमाप्तकल्पश्चेति गाथार्थः। एतत्स्मरणमाहअजाओ गोआणं, असमत्तो पणगमत्तगा दिट्ठा। उउविसअ दो विभणिओ, जहक्कम वीअरागेहिं // 566 / / अजातो गीतार्थानां कल्पोऽसमाप्तौः पञ्चकात्सप्तकाद् वाऽवः ऋतुविषयो द्वयोरपि भणितो यथाक्रमं वीतरागैरिति गाथार्थः। पडिसिद्धवज्जगाणं, थेरविहारो अहोड़ सुद्धो त्ति। इहरा आणाभंगो, संसारपवडणा णियमा॥५७०॥ प्रतिषिद्धवर्जकानां साधूनां स्थविरविहारश्च भवति, शुद्ध इति। इतरथा प्रतिषिद्धावर्जने आज्ञाभङ्ग संसारप्रवर्द्धना नियमादिति गाथार्थः। कयमित्थपसंगेणं, सविसयणिअया पहाणया एवं / दहव्वा बुद्धिमया, गओ अ अब्भुजयविहारो।।५७१।। कृतमत्रा प्रसङ्गेन विस्तरेण, स्वविषयनियतोक्तन्यासात् प्रधानता एवं रूष्टव्या बुद्धिमता द्वयोरपि। गतश्चाभ्युद्यतविहार उक्तः। इति गाथार्थः। पं०व०४ द्वारा पं०भा०। पं० चू०। (26) (जिनकल्पिक-स्थतिरकल्पिक-भेदभिन्नानां परस्पर प्रतिविशेषः अहालंद' शब्दे प्रथमभागे 868 पृष्ठ द्रष्टव्यः) (27) (28) (गच्छो जिनकल्पश्च द्वावप्येतौ महर्द्धिकाविति 'गच्छ' शब्दे तृतीयभागे 803 पृष्ठे द्धष्टव्यौ) (26) जिनकल्पिको द्विविधः-अच्छिद्रपाणि-मिछरूपाणिच। तत्राछिद्रपाणेः शक्तयनुरुपाभिग्रहविशेषाद् द्वियिधमुपकरणम्। तद्यथारजोहरण, मुखवस्त्रिका चा कस्यचित्त्वक्त्राणार्थ क्षौमपटपरिग्रहस्त्रिविधम्। अपरस्योद कबिन्दुपरिता-पादिरक्षणार्थमौर्णिकपटपरिग्रहात् चतुर्दा। तथा असहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात् पञ्चधेति।। छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपाठानिर्योगसमन्वितस्य रजोहरणमुखवावस्त्रिका-ऽऽदिग्रहणक्रमेण यथायोग नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति। पाानिर्योगश्च (प्रवचनसारोद्धारे)-"पत्तं पत्ताबंधो, पायट्ठवणंचपायकेसरिया। पडसाइँ रयत्ताण, च गोच्छमो पायणिजोगो॥४६८' आचा०२ श्रु०१ अ०३ उ०। (30) (31) (जिनकल्पिकानामुपकरणम् 'उवहि' शब्दे द्वितीयभागे 1060 पृष्ठेद्रष्टव्यम्) (32) को वै न मन्यते तीर्थङ्ग रैराभिहितो जिनकल्प इति? केवलं यादृशानां पुरूषाणां येन विधिना तैरभिहितो जिन कल्पस्तदेतदाकर्ण्य। कि पुनस्तत? इत्याह - उत्तमधिइसंघयणा, पुव्वविदोऽतिसइणो सयाकालं। जिणकप्पिया वि कप्प, कयपरिकम्मा पवज्जंति / / 2561 / / तं जइ जिणवयणाओ, पवजसि पवज्जतो सछिन्नो त्ति। अत्थि त्ति कह पमाणं, कइ वुच्छिन्नो त्ति न पमाणं // 2562 / / उत्तमधृतिसंहननाः पूर्ववे दिनो, जघन्यतोऽपि किञ्चिन्नयून
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy