________________ जिणदास 1463 - अभिधानराजेन्द्रः - भाग 4 जिणपडिमा यस्य भार्या जिनदासी। ''जिनदासो, वणिक् तत्रा, श्रावक : परमाऽऽहंतः। जिनदासी प्रिया तस्य, प्रियंकरणदर्शना / / 1 / / " आ०क०। ती०। आ०म०। (तत्कथा 'कबल' शब्दे तृतीयभागे 176 पृष्ठे द्रष्टव्या) राजपुरस्थे श्रावके च। पुं० "रायपुरे नयरे एगो कुलपुत्तगजातीओ, तस्स जिणदासो मित्तो" आव०६ अ०। (अस्य कथा ‘पचक्खाण' शब्दे वक्ष्यते) जिणदासगणिमहत्तर पुं० (जिनदासगणिमहत्तर) निशीथचूणि कारके आचार्य, "गुरूदिएणं व गणित्तं, महत्तरत्तं च तस्स तुट्ठहिं। तेण कएसा चुण्णी, विसेसनामा णिसीहस्स | 1||" नि०चू० 20 उ०। एतेन महात्मना अनुयोगद्वारबृहत्कल्पाऽऽवश्य कादिष्यपि चूर्यो रचिताः। जै० इ०॥ जिणदिट्ठ त्रि० (जिनदृष्ट) तीर्थकराभिमते, अनु०॥ जिणदेव पुं० (जिनदेव) भरूकच्छस्थे आचार्य , "भरूकच्छे जिणदेवो' || आचार्ये जिनदेवोऽभू-दीव भृगुपत्तने।" आ० का (तत्कथा 'पणिहि' शब्दे वक्ष्यते)। द्वारवतीवास्तव्ये अर्हन्मित्राश्रेष्ठिनः पुत्रो, "द्वारवत्या महापुर्या मर्हन्मित्रो वणिग्वरः। अनुद्धरी प्रिया तस्य, जिनदेवस्तु तत्सुतः // 1 // " आ०क०। ('अत्तदोसोवसंहार' शब्दे प्रथमभागे 503 पृष्ठे कथाऽस्य निरूपिता) कौशाम्बीनगरवास्तव्ये क्षेमदेवाऽऽत्मजे स्वनामख्याते श्रावके, ध० 20 / (तत्कथा 'बंभसेण' शब्दे वक्ष्यते) साकेतनगरवास्तव्ये श्रावके, "साएए सत्तुंजयो राया, जिणदेवो सावओ।" आ० च०४ धा (तत्कथा 'पञ्चक्खाण' शब्दे वक्ष्यते) चम्पानगरीवास्तव्ये श्रावके, "नयरी य चंपनामा, जिणदेवो सत्थवाह अहिछत्ता।" आ०चू०४ अ० (तत्कथा 'संगपरिणा' शब्दे वक्ष्यते) जिणदेसिय त्रि० (जिनदेशित) जिनेन कथिते, दर्श० 4 तत्व जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखपायाविमुखादवः परिगृहन्ते, तथा मूलटीकाकृता व्याख्यानात्, जिनेभ्यो हितप्रवृत्ताऽऽदिरूपेभ्यः शुश्रूषाऽऽदिभिर्युक्तभावेभ्यो देशितं कथितं गणधरैरपि जिनदेशितम्। तथा जम्बूस्वामिप्रभृतय एवं विधा एवेति निरूपणीयमेतत्। अथ प्रकृतिसुन्दरमिति कस्माद जिनेभ्योऽपि नोपदिश्यते?। उच्यते-तेषां स्वतोऽसुन्दरत्वेन अनर्थोपनिपातसंभवात्। दृष्ट च पात्रसुन्दरतया स्वतः सुन्दरमपि रविकराऽऽधुलूकादीनामनाय। आह - च "पउंजियव्वं धीरेण, हियं जं जस्स सव्वहा। आहारो विहुमच्छस्स, न पसत्थो गले सुची"||१|| जी०१ प्रतिला 'धम्मो य जिणदेसिओ' जिनदेशितः केवलिना भाषितः। तं०। उत्त० जिणधम्म पुं० (जिनधर्म) भरतवर्षस्थपद्मिनीखण्डनगर वास्तव्ये स्वनामख्याते श्रावके, ती० 10 कल्प०। जिनसंबन्धिनि धर्म, "अणुत्तरं धम्ममिणं जिणाण।" अनुत्तरं धर्म जिनाना मृषभादितीर्थकृता संबन्धिनम्। सूत्रा० 1 श्रु०६अ।धानं० प्रा० / "वत्युपयासणसूरो, अइसयरयण्णाणसायरो जयइ। सटबंजयजीवबंधुरबंधू दुविहो वि जिणधम्मो // 1 // " स्था०५ ठा० 2 उ०। जिणपडिमा स्त्री० (जिनप्रतिमा) जिनबिम्बे, "जिणपडिमादस भेष पडिबुद्ध।" (1 गाथा) दश० 2 चू०। जिनप्रतिमा सद्भावस्थापनरूपति। रा०। दशा जी०। प्रति०। नयो०। षो०। द्वा०। पञ्चा०। ('चेइय' शब्दे तृतीयभागे 1205 पृष्ठे सर्वा षक्तव्यतोक्ता) भारते वर्षे चतुरशीतिर्जिनप्रतिमाः, ताश्चेमा :'पर्युपास्य परमेष्ठिपञ्चकं, कीर्तयामि, कृतपापनिग्रहम्। तन्त्रवेदिविदितं चतुर्युता शीतितीर्थजिननामससङ्गहम्।।१॥" तथाहि - श्रीशत्रुञ्जये भवनदीपः श्रीवीरस्वामिप्रतिष्ठितः श्रीआदिनाथः। श्रीमूलनायकः पाण्डवस्थापितो नन्दिवर्धनो युगादिनाथः। श्री शान्तिप्रतिष्ठितः पुण्डरीकः श्रीकलशः, द्वितीयस्तु श्रीवीर स्वामिप्रतिष्ठितः पूर्णकलशः। सुधाकुण्डे श्रीजीवितस्वामी श्री शान्तिनाथः मरूदेवास्वामिनीप्रथमसिद्धः। श्रीउज्जयन्ते पुण्य कलशमदनमूर्तिः श्रीनेमिनाथः। काञ्चनबलानके अमृतनिधिः श्रीआरिष्टनेमिः। पापामते अतीतचतुर्विंशतिमध्यात् अष्टौ पुण्यनिधयः श्रीमन्नेमीश्वरादयः। काशहृदे त्रिभुवनमङ्गलकलशः श्रीआदिनाथ / सोपारके जीवन्तस्वामी श्रीऋषभदेवप्रतिमा। नगरमहास्थाने श्रीभरतेश्वरकारितः श्रीयुगादिदेवः। दक्षिणापथे श्रीगोमउदेवः श्री बाहुबलिः। उत्तरापथे कलिङ्ग देशे गोमठः श्री ऋषभः। खड्गारगढे श्रीउग्रसे नपूजितो मेदिनीमुकुटः श्री आदिनारा महानगरामुद्दण्डविहारे श्री आदिनाथः। तक्षशिलायां बाहुबलिविनिर्मितं माणिक्यदेवः श्रीऋषभो मन्दोदरीदेवताऽवसरः। भङ्ग यमुनयोर्वेणीसङ्गे श्री आदिकमण्डलुम। श्रीअयोध्यायां श्रीअजितस्वामी। चन्देर्याम अजितः। तारणे विश्वकोटिशिलायां श्री अजितः। अङ्गदिकायां श्री अजितस्वामिशान्तिदेवताद्वयं श्रीब्रह्मेन्द्रदेवताऽवसरः। श्रावस्त्यां श्री संभवदेवो जागलीविद्याऽधिपतिः। सेगमतीग्राम श्री अभिनन्दनमेवः, नर्मदा तत्पादेभ्यो निर्गता। कौञ्चद्वीपे सिंहलद्वीपे हंसद्वीपे श्रीसुमतिनाथदेवपादुकाः। आम्बुरिग्रामे श्रीमतिदेवः। माहेन्द्रपर्वते कौशाम्ब्यां च श्री पद्मप्रभः। मथुरायां महालक्ष्मीनिर्मितः श्रीसुपार्श्वस्तूपः। श्री दशपुरनगरे श्रीसुपाचे सीतादेवीदेवताऽवसरः। प्रभासे शशिभूषणः श्रीचन्द्रप्रभश्चन्द्र कान्तमणिमयः श्रीज्वालामालिनीदेवताऽवसरः। श्री गौतमस्वामि प्रतिष्ठितो बलभ्यागतः श्रीनन्दिवर्धनकारितः श्रीचन्द्रप्रभः। नासिक्यपुरे श्रीजीवितस्वामी त्रिभुवनतिलकः श्रीचन्द्रप्रभः। चन्द्रावत्यां मन्दिरमुकुटः श्रीचन्द्रप्रभः। वाराणस्यां विश्वेश्वरमध्ये श्रीचन्द्रप्रभः। कोयाद्वारे श्रीसुविधिनाथः। प्रयागतीर्थे श्रीशीतलनाथः। विन्ध्याद्रौ, मल यगिरौ च श्रीश्रेयास। चम्पायां विश्वतिलकः श्रीवासुपूज्यः। काम्पिल्ये गङ्गामूले, सिंहपुरे च श्रीविमलनाथः। मथुरायां यमुनापुरे समुद्रदेवः। समुद्रे द्वारवत्यां शाकपाणिमध्ये श्री अनन्तः। अयोध्यासमीपे रत्नावाहपुरे नागमहितः श्रीधर्मनाथ। किष्किन्धायां लङ्कायां त्रिकूटगिरौ श्रीशान्तिनाथः। गङ्गायमुनयोर्वेणीसङ्गमेश्रीकुन्थ्वरनाथौ। श्रीपर्वते मल्लिनाथः। भृगुपत्तनेऽनयरत्नचूडः श्रीमुनिसुव्रतः। प्रतिष्ठानपुरे अयोध्यायां विन्ध्याचले माणिक्यदण्ड के मुनिसुव्रतः। अयोध्यायां मोक्षतीर्थ नमिः। शौर्यपुरे शङ्ख जिनालये पाटलिनगरे मथुरायां द्वारकायां सिंहपुरे स्तम्भतीर्थे पातालगङ्गा ऽभिधः श्रीनेमिनाथः। अजागृहे नवनिधिः श्रीपार्श्वनाथः। स्तम्भन के भवभयहरः। फलवद्धि कायां विश्वकल्पलताऽभिधः। करहेटके उपसर्गहरः। अहिच्छत्रायां त्रिभुवनभानुः। कलिकुण्डे, नागदे च श्रीपार्श्वनाथ। कुक्कटुटेश्वरे विश्वगजः। माहेन्द्रपर्वते छायापार्श्वनाथः।ौकारपर्वते सहस्रफणी