________________ जिणकप्प 1484 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प कर्म, तद्भावाविच्छेदातृतीयादिषु दिवसेषु पूति, तद्भवतीति गाथार्थः। तिहिँ कप्पेहिं न कप्पइ, कप्पइं तं छट्ठसत्तमदिणम्मि। अकरणदिअहो पढमो, सेसा जं एक दोण्णि दिणा / / 468 / / तका त्रिषु कल्पेषु दियसेषु न कल्पते। कल्पते तद् गृहं, षष्ठसप्तमे दिवसे ग्रहणदिवसाता एतदेवाह अकरणदिवसः प्रथमोऽटगमतः। शेषौ यदेको, द्वौ वा दिवसावाधाकर्मगताविति गथार्थः। अह सत्तमम्मि दिअहे, पढमं वाहिं पुणो वि हिडतं / दठुण सा य सड्डी, तं मुणिवसभं भणिज्जाहि / / 466 / / अथ सप्तमे दिवसे, अटनगतादारभ्य। प्रथमां वीथीं, पुनरपि हिंडन्तमटन्तं दृष्टवा। सा श्राद्धी अगारी, मुनिवृषभं प्रस्तुतं भणे ब्यादिति गाथार्थः किं णागयत्थ तइआ, असव्वओ मे कओ तुह निमित्तं। इति पुट्ठो सो भयवं, विइआएसे इमं भणइ / / 470 / / किं नागतात्र यूयं तदा। असद्वव्ययो मया कृतस्त्वन्निमित्त। तदग्रहणादसदव्ययत्वमिति पृष्टः स भगवान् जिनकल्पिकः। द्वितीयादेशे पूर्वादेशापेक्षया, इदं भणति वक्ष्यमाणमिति गाथार्थः। अणिआओ वसहीओ, इचाइ जमेव वण्णिअंपुट्विं / आणाए कम्माई, परिहरमाणो विसुद्धमणो / / 471 / / अनियता वसतय इत्यादि। यदेव वर्णितं, पूर्वगाथासूत्रमिति। आज्ञया / कर्मादि परिहरन विशुद्धमनाः सन्, भवति। इति गाथार्थः। चोएड पढमदिअहे, जइ कोइ करिज तस्स कम्भाई। तत्थ ठिअंणाउणं, अजंपिउं चेव तत्थ कहं / / 472 / / चोदयति शिष्यः। प्रथमदिवस अटनगत एव यदिकश्चित्कुर्यात, किञ्चत् कर्माद्यकल्प्यं, तत्रा स्थितं ज्ञात्वा, क्षेत्रोऽसंजल्प्यैव किंचित्तत्रा कथमिति गाथार्थः। चोअग! एवं पि इहं, जइ ओ करिजाहिं कोइ कम्माइ।। णाहि सो तं ण विअणाइ, सुआइमयजोगओ भयवं // 473|| चोदकएवमप्यत्रा यदि कुर्यात् कश्चित्कर्मादि प्रच्छन्नमेवानह्यसो तत्र विजानाति? विजानात्येव श्रुतातिशययोगतः कारणात्तद्भगवानिति गाथार्थः। एसो उण से कप्पो, जसत्तमगम्मि चेव दिवसम्मि। एगत्थ अडइ एवं, आरंभविवजणणिमित्तं / / 474 // एष पुनः (से) तस्य कल्पः। यत्सप्तम एव दिवस एकत्र बीथ्यामटति। एवमुक्तवदारम्भविवर्जननिमित्तमिति गाथार्थः। इअ अणिअयवित्तिं तं, दटुं सड्ढाणं वि तदारंभे। अणियमओ ण पवित्ती, होइ तहा वारणाओ अ॥४७५।। एवमनियतवृत्तिं तं वीथिविहारेण दृष्टवा, श्राद्धनामपि प्राणिनां तदारम्भेऽनियमात् कारणात् न प्रवृत्तिर्भवति। तथा वारणाचानियतत्वादिभावेनेति गाथार्थः। गच्छवासिनामेवमकुर्वतामदोषमाह इअरे आणाओ वि अ, गुरूमाइनिमित्तओ पइदिणं पि। दासं अपस्समाणा, अडंति मज्झत्थ्ज्ञभावेण // 466|| इतरेऽपि गच्छवासिन आज्ञात एव निमित्तत्वाद्, गुर्वादि निमित्ततश्च हेताः। प्रतिदिवसमपि दोषमपश्यन्तः, सन्तोऽनैष णारूपमटन्ति मध्यस्थभावेन समतयेति गाथार्थः। प्रासङ्किकमेतत्। प्रस्तुतमेवाहएवं तु ते अडता, वसहीऽएक्काए कइ वसिज्जाहिं। वीहीए अ अडता, एगाए कइ अडिओहि // 477 // एवं तु ते अटन्तो जिनकल्पिकाः। वसतावेकस्यां कति वसयुः? तथा वीथ्यां वा अटन्तः सन्त एकस्यां कत्यटयुरिति गाथार्थः। एगाए वसहीए, उक्कोसेणं वसंति सत्त जणा। अवरोप्परसंभासं, वज्जिंता कह विजाऐणं // 470|| एकस्यां वसतौ वसन्तो, बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः। कथमित्याह-परस्परं संभाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः। वीहीए एक्काए, एक्को खलु पइदिणं अडइ एमो। अण्णे भणंति भयणं, सा य ण जुत्तिक्खमा णेआ।। 476 / / वीथ्यांत्वेकस्यामेक एव प्रतिदिनमटत्येष जिनकल्पिकः। अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा शेयाऽत्रा वस्तुनीति गाथार्थः। कुत इत्याहएएसिं सत्त वीही, एत्तो चिअपायसोजओ भणिआ। कह नाम अणोमाणं, हविज्ज गुणकारगं णिअमा // 480 / / एतेषां सप्त वीथ्यः। अत एव कारणान्मा भूदेकस्यामुभयाटन मिति प्रायसो यतो भणिताः कचित्प्रदेशान्तरे कथं नाम, अनवमानं भवेत्। अन्योऽसवंर्तभावेन गुणकारक नियमात्प्रवचन स्येति गाथार्थः। वीथीज्ञानोपायमाह - अइसयेण अजमेइ, वीहिविभागं अतो विजाणंति। ठाणाएहिं धीरा, समयपसिद्धेहिं लिंगेहि // 181|| अतिशयेन च यदेते श्रुततः वीथीविभागमतो विजानन्त्येवैते। स्थानादिभिधींरा वसतिगतैः, समयप्रसिद्धः,लिङ्गैः श्रुतादेवेति गाथार्थः। उपसंहरन्नाहएस सामायारी, एएसिं समासओ समक्खाया। एत्तो खित्तादीअं, ठिइमेएसिं उ वक्खामि / / 482 / / एषा सामाचारी, एतेषां जिनकल्पिकानां समासतः समाख्याता! अतः क्षेत्राद्या स्थिति तावद्व्यवस्थामेतेषामेव वक्ष्यामीति गाथार्थः। खित्ते कालचरित्ते, तित्त्थे परिआय-आगमे वेए। कप्पे लिंगे लेसा-ऊणे गणणाऽभिगहो सिं च // 483|| क्षेत्रो एकस्मिन् स्थितिरमीषाम्। एवं काले, चारित्र, तीर्थे पर्याये, आगमे, वेदे, कल्पे, लिङ्गे,लेश्यायां, ध्याने, तथा गणना-ऽभिग्रहाश्चैतेषां वक्तव्या। इति गाथासमासार्थः। पव्वावण मुण्डावण, मणसावण्णे वि से अणुग्धाया। कारण णिप्पडिकम्मे, भत्तं पंयो अतइआए|४५४||