________________ जिणकप्प 1483 - अमिधानराजेन्द्रः - भाग 4 जिणकप्प जाणइ सुआइसयउ, सद्धमसद्धा च सो सव्वं / / 452 / / पानकग्रहणेऽप्येवमस्य न शेषकालं, प्रयोजनाभावकारणात्। संसक्तग्रहणदोषपरिहारमाह-जानाति, श्रुतातिशयेनैव शुद्धमशुद्ध च, स सर्व पानकमिति गाथार्थः। लेपालेप-द्वारविधिमाह - लेवालेव ति इह, लेवाडेणं अलेवर्ड जंतु। अण्णण समं मिस्सं, दुगं पि इह होइ विणेअं॥४५३॥ लेपालेपमित्यत्राधिकारलेपवता व्यञ्जनादिना, लेपवत् यदोदनादि। किमुक्तं भवति-अन्येन संमिश्र वस्त्वन्तरेण, द्वितीय मप्यत्र भवतीति विज्ञेया भक्तं पानं चेति गाथार्थ: अलेप-द्वारविधिमाह - अल्लेवं पयईए, केवलग पि हुन तस्सरूवं तु। अण्णे उडलेवकारी, अलेवमिति सूरओ विति।।४५४।। अलेप, प्रकृत्या स्वरूपेण, केवलमपि सन्, न तत्स्वरूपं। तुलने लस्वरूपमेव जगायामवान्। अन्ये त्वलेपकारिणामले पमित्येवं, सूरय आचार्या वुवत इति गाथार्थः। आचामाम्ल-द्वारविधिमाह - णायं विलमेअंपि हु, अइसोसपुर। सभेअदोसाओ। उस्सग्गियं तु किं पुण, पायइए अणुगुणं जे से // 455 / / नायामाम्लमेतदप्यले पकारि। अतिशोषपुरीषभेददोषाद् व्याप्या विधातुभावेना औत्सर्गिकमेवौदनरूपं किं पुनः प्रकृते देहरूपाया अनुगुणं यदल्लादि (से) तस्येति गाथार्थः। प्रतिमा-द्वारविधिमाह - पंडिमंति अमासाइ-सदा य अभिग्गहा सेमा। णो खलु एस पवजइ, जं तत्थ ठिओ विसेसेण / / 456|| प्रतिमा मासाद्या, आदिशब्दान्मूलगाथागताद्यभिग्रहाः, शेषा अकण्डूयनादयो, न खल्वेष प्रतिपद्यते। जिनकल्पिको यत्तत्रार्भिग्रहे स्थितो विशेषेणेति गाथार्थः। ___ 'जिणकप्पे' इति मूलद्वारगाथावयवं व्याचिख्यासुराहजिणकप्पे त्ति अ दारं, अनेनदाराण विसयमो एस। एअंमि एस मेरा, अववायविवजिआ णियमा।।४५७11 जिनकल्प इतिचद्वारा मूलगाथागमशेषद्वाराणां श्रुतसंहननादीनां विषय | एष वर्तते। इति एतस्मिन् जिनकल्पे, एषा मर्यादा श्रुतदियोक्तपवादविवर्जिता नियमादेकान्तेनेति गाथार्थः। 'मासकप्पो' इति द्वारवयवार्थमाहमासं निवसइ खित्ते, छव्वीहीओ अकुणइ तत्थ वि अ। एगेगमण्डकम्मा-इ वज्जणत्थं पइदिणं तु // 45 // मासं निवसति क्षेत्रो। एवं षड्वीथी: करोति गृहपङ्किरूपाः परिकल्प्य, | तत्रापि च वीथीकदम्बकेएकैकामटति वीथीकर्मादिवर्जनार्थमनिबद्धतया प्रतिदिनमिति गाथार्थः। व्याख्याता तृतीया द्वारगाथा। सांप्रतमत्र प्रासङ्गिकमाहकहपुण होज्जा कम्म, एत्थ पसंगेण सेसयं किं पि। वोच्छामि समासेणं, सीसजणाविवोहणट्ठाण // 456 / कथं पुनर्भवेत्कर्मान्य अटतः। अत्र प्रसङ्गेन शेष किमप्येतद्वक्तव्यतागतमेव वक्ष्यामि समासेना किमर्थमित्याह-शिष्यजविबोधनार्थमिति गाथार्थ आभिग्गहिए तत्थ, भत्तोगाहिमग वीइ तिअ पूई। चुअगो णिव्वयणति अ, उक्कोसेणं च सत्त जणा।।४६०॥ आभिग्रहिके जिनकल्पिक उपलब्धे श्रद्धोपजायते अगार्याः। तत्र भक्तोदग्राहिम केति, सा एतदुभयं करोति। द्वितीयेऽहनि त्रीन् दिवसान् पूति। तद्भवतां वक्ष्यामः। अत्रान्तरे चोदको निर्वचनमितिभवति। उत्कृष्टश्चोत्सर्गपदेन सप्त जना, एते एकव सतौ भवन्तीति गाथासमुदायार्थः। सरच्छोडगाहातोऽवयवार्थमाहजिणकप्पाभिग्गहिअंदटुं तवसोसिअंमहासत्तं। संवेगा गयसद्धा, काई सड्डा भणिज्जाहि।।४६१।। जिनकल्पाऽभिग्रहाकमृषिं दृष्ट्वा तपः शाषितं महासत्वं, संवेगात्ततश्च गतश्रद्धा सती, काचित् श्राद्धी योषिगणेत्, ब्रूया दिति गाथार्थः। किं काहामि अहण्णा, एसो साहू न गिण्हए एअं। णत्थि महं तारिसयं, अण्णं जमलजिआ दाइं॥४६२।। किं करिष्यामि। अधन्याहम्। एष साधून गृह्यति, एततत्रा नूनं नास्ति। मम तादृशमनयच्छोभना यदलजिता दास्यामीति गाथार्थः। सव्वपयत्तेण अहं, कल्ले काउण ओहणं विउलं। दाहामि पयत्तेणं, ताहे भणऐ असो भयवं / / 463 / / सर्वप्रयत्नेनाहं कल्ले कृत्वा-भोजनं साधु विपुलं दास्यामि प्रयत्नेन तदा भणति चासौ भगवाँ स्तच्छत्वोक्तया निवारणायेति गाथार्थः। अणिआओ वसहीओ, भमरकुलाणं च गोकुलाणं च / समणाणं सउणाणं, आरइआणं च मेहाणं // 464|| अनियता वसतयः केषामित्याह भ्रमरकुलानां च, गोकुलानां च, तथा श्रमणानां, शकुनानां सारदीनां च, मेघानामित्यर्थः। तीए व उवक्खडिअं, मुक्का वीही अ तेण धीरेणं / अघीणमपरिभंतो, विइव पडिंडिओ वीहिं / / 465 / / तया वा अगार्यों पस्कृतमनाभोगात् मुक्ता वीथी च तेन धीरेणा द्वितीयेऽहनि अदीनचेतसाऽपरिभ्रान्तकायेन, द्वितीयां च, क्रमागतां प्रपर्यटितो वीथिमसाविति गाथार्थः। तत्रेयं व्यवस्थापढमदिवसम्मि कम्म, तिण्णि अदिवसाणि पूइअंहोइ। पूइसु तिसु णो कप्पइ, कप्पइ तइए गए कप्पे // 466 / / प्रथमदिवसं कर्म, तदुपस्कृतं त्रीन् दिवसाने पूति भवति। तद् गृहमेव पूतिषु त्रिषु न कल्पते। तत्रान्यदपि किञ्चित् कल्पते। तृतीये गते कल्पे दिवसे अपरस्मिन्नद्दनीति गाथार्थः। ओगाहिमए अजं, न आगओ कल्ले तस्स दाहामि। दोण्णि दिवसाणि कम्म, तइआइसु पूइअं होइ॥४६७।। उद्भाहिमके हते, सति अद्यनाऽऽयातः स ऋषिः। कल्ये तस्य दास्यामि / इति दिवसे सदाऽभिसंधत्ते / अा द्वौ दिवसौ