SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1480- अभिधानराजेन्द्रः - भाग 4 जिणकप्प चरमभावनामभिधाय विशेषमाह -- सव्वासु भावणासुं, एसो विही उ होजइ ओहेणं। एत्थं चसद्गहिओ, तयणंतरं चेव केइ त्ति // 410|| सर्वासु भावनासु अनन्तरोदितासु, एष विधिस्तु वक्ष्यमाणो भवत्योधन। अत्र चशब्दगृहीतो द्वारगाथायां, तदनन्तरं विन्यन्तरमेव केवनेति गाथार्थः। जिणकप्पिअपडिरूवी, गच्छे चिअ कुणइ दुविहपरिकम्म। आहारोवहिमाई-सु ताहे पडिवज्जए कप्पं / / 411 / / जिनकल्पिकप्रतिरूपी तत्सदृशो गच्छ एव स्थितः सन्, करोति द्विविध परिकर्म, बाह्यमान्तरं च, आहारोपध्यादिषु चिषयेषु, ततस्त कृत्वा प्रतिपद्यते कल्पमिति गाथार्थः। एतदेवाहतइआएऽलेवाड, पंचऽण्णराअं भयइ आहारं। दोण्हऽण्णयराअ पुणो, उवहिं च अहागमं चेव // 412 / / तृतीयायां पौरूष्यामलेकृतं वल्लादि, पञ्चान्यतरया एषणया, भजते सेवते आहारं, द्वयोरन्यतरया पुनरेषणयोपधिं च भजते। यथाकृतं चैवोपधिं, नान्यं, तत्रौधतं एवैषणा हारारस्य सप्त। यथोक्तम् - "संसठासंसठा, उरूड़ा तह होड़ अप्पलेवा या उग्गहियापग्गहिया, ओज्झियधम्मा य सप्तमिया' ||1|| "तत्थ पंचसुग्गहो, एक्काए अभिग्गही असणस्सा एक्काए चेव पाणस्स,"। वस्त्रस्य त्वेषणाश्चतस्रो। यथोक्तम् - "ठइिट्टपेह- अंतर-मोज्झिअकम्मा चउव्विहा भणिया। वत्थेसणा जईणं, जिणेहि जिअरागदोसेहिं''। 'वत्थं पि दोसु गिण्हइ' इति गाथाभावार्थः। पाणिपडिग्गइपत्तो, सचेलभेएण वा वि दुविहं तु! जो जहरूवो होहिइ, तह परिकम्म अप्पं // 413 // पाणिप्रतिग्रहपात्रावद्भेदेन सचेलाचेलभेदेन चापि, द्विविधं तु प्रस्तुतं परिकर्म। यो यथारूपो भविष्यति जिनकल्पिकः। स तथा तेनैव प्रकारेण, परिकर्भयत्यात्मानमिति गाथार्थः। चरमद्वाराभिधित्सयाह - निम्माओ अ तहिं सो, गच्छाइं सव्वहाऽणुजाणित्ता। पुवोइआण सम्म, पच्छा उववृहिउं विहिणा।।४१४|| निर्मातश्च, तत्रा परिकर्मण्यसौ, गच्छादिसु सर्वथाऽनुज्ञाय प्रागुक्तं पदं, पूर्वो दिताना, सम्यगित्वरस्थापितानां, पश्चादुपबंध विधिना तेनैवेति गाथार्थः। खामेइ तओ संघ,सवालवुड जहोचिअं एवं / अचंतं संविग्गो, पुव्वविरुद्ध विसेसेणं / / 415|| क्षामयति ततः सङ्घ, सामान्येन सवालवृद्धं यथोचितमेवा / वक्ष्यमाणनीत्या अत्यन्तं संविग्नः सन् पूर्वविरुद्धान विशेषेण काश्चनेति गाथार्थः। जं किंचि पमाएणं, ण सुदु भे वट्टि मए पुट्विं / तंभे खामेमि अहं,णिस्सल्लो णिक्कसाओ ति॥४१६|| वत्किंचित् प्रमादेन हेतुना न सुष्टु (भे) भवतां वर्तितं मया पूर्व तद् (भे) युष्मान् क्षमपाम्राई। निःशल्या, निःकषायोऽस्मि संवृत्त इति गाथार्थः। दव्वाई अणुकूले, महाविभूइए अह जिणाईणं।। अब्भासे परिवज्जइ, जिणकप्पं असइ वडरूक्खे / / 417|| द्रव्यादावनुकूले सति महाविभूत्या दानादिकया, अथ जिनादिनामतिशयिनामभ्यासे, प्रतिपद्यते जिनकल्पमुत्सर्गेणा असति च वटवृक्षेऽपवाद / इति गाथार्थः। दाराणुवायो इह, सो पुण तइयाश्च भावणासारं। काउण तं विहाणं, गिरविक्खो सव्वहा वयइ॥४१६॥ द्वारानुपातो द्रष्टवयः। स पुनर्ऋषिस्तृतीयायां पौरूष्यां भावनासारं सत्कृत्वा, तन्नमस्करादिप्रतिपत्तिविधान, निरपेक्षः सन्, सर्वथा व्रजति ततः। इति गाथार्थः। पक्खीपत्तुवगरणे, गच्छारामाउ विणिग्गए तम्मि। चक्खुविसयं अईए, अइंति आणंदिया साहू ||416 // पक्षिपत्रोपकरणे अमुकस्तोकोपधौ, गच्छारामात्सुखसंव्या द्विनिर्गत तस्मिन् जिनकल्पिके, चक्षुर्विषयमतीले अदर्शनीभूते, आगच्छन्ति स्ववसतिमानन्दिताः, साधवः तत्प्रतिपत्तयेति गाथार्थः। आभोएउखेत्तं,णिव्वाघाएण मासाणिव्वाइं। गंतुण तत्थ विहरइ, एस विहारो समासेणं / / 430 / / (आनुद्य) विज्ञाय क्षेत्र नियाघातेन हेतुभूतेन, (मासणिव्वाह) मासनिर्वहणसमर्थं गत्वा-तत्र क्षेत्रं विहरति / स्वनीति पालयति रष विहारः, समासेनास्य भगवतः, इति गाथार्थः। एत्थ य सामायारी, इमस्म जा होइ तं पवक्खामि। भयणाअ दसविहाणं, गुरूवएसाणुसारेण // 421 / / अा च क्षेत्रो सामाचारी स्थितिरस्य या एवं जिनकल्पिकस्या तां प्रवक्ष्यामि। भजनया विकल्पेन दशविधायां सामाचार्या वक्ष्यमाणायां गुरूपदेशानुसारेण, न स्वमनीषिकयेति गाथार्थः। दशविधनेवादेश ह– इच्छा मिच्छा तहका-रो आवस्सिइ निसी हिइऽऽपुच्छा। पडिपुच्छ-छंदण-निमं-तणा य उवसंपया चेव // 422 / / इच्छा, मिथ्या, तथाकार, इति। कारशब्दः प्रत्येकमभिसंबंध्यते इच्छाकारो, मिथ्याकारः, तथाकार, इति। तथा परभणने सर्वत्रच्छाकाराः। दोष मोदने मिथ्याकारः। तथा आवश्यकी नैषेधिकी च आपृच्छा, वसतिनिर्गमे आवश्यकी, प्रवेशे नैषेधिकी, चस्वकार्यप्रवृत्ता वा, पृच्छा तथा प्रतिपृच्छा, छन्दना निमन्त्राणा, च तत्रादिष्टकरणकाले, प्रतिपृच्छापूर्व गृहीतेनाशनादिना उन्दना निमन्त्रणा भवत्यगृहीतेन उपसंपञ्चैव, श्रुतादिनिमित्तरिमिति गाथार्थः। अत्रा जिनकल्पिकसामाचारीमाह - आवस्सिणिसीहिमिच्छाऽऽपुच्छणमुवसंपयम्मिति गिहेसु। अण्णा सामायारी, ण होई सेसे सिआ पंच / / 423 / / आवश्यकीं नै षेधिकीं मिथ्ये ति। मिथ्याकारपृच्छामुपसंपद
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy