________________ जिणकप्प 1476 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प णनक्रियागुरूः। समाधिकरणानि, समाधिव्यापारान् कारयतीन्द्रियाणि, ___ मेघादिछन्नेषु विभागेषूभयकालं प्रारम्भसमप्तिरूपम्। अथवो पसर्गे इति गाथार्थः। दिव्यादी। प्रेक्षादवुपकरणस्य भिक्षापथे औचित्येन जानाति, कालं योग्य द्वारान्तरसंबन्धाभिधित्सयाह विना स्थापयतीति गाथार्थः। इअ तवणिम्माओ खलु, पच्छा सो सत्तभावणं कुणइ। एकत्वभावनामभिधातुमाह - निद्दाभवविजयटुं, तत्य उपडिमा इमा पंच॥३६४|| एगत्तभावणं तह, गुरूमाइस दिट्ठिमाइपरिहारा! (इअ) एवं तपोनिर्मातः खलु, पश्चादसौ मुनिः सत्वभावनां करोति। भावइ छिण्णममत्तो, तत्तं हिअयम्मि काउण।।४०२।। सत्वाभ्यासमित्यर्थः। निद्राभयविजयार्थमतस्करोति। तत्र तु प्रतिमाः एकत्वभावनां, तथाऽसौ, यतिगुर्वादिषु दृष्टयादिपरिहाराह र्शनालापसत्वभावनायामेताः पञ्चेति गाथार्थः। परिहारेण भावयत्वभ्यस्यति। छिन्नममत्व संस्तत्वं हृदयेकृत्वावक्ष्यपढमा उवस्सयम्मि, वीया वहिं तइया चउक्कम्मि। माणमिति गाथार्थः। मुण्णघराम्मि चउत्थी, तह पंचमिआ मसाणम्मि / / 366 / / एगो आया संजो-गिअं, तुऽसेसं इमस्स पाएणं / प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरूपाश्रयस्य, तृतीया चतुर्थे स्थाने दुक्खणिमित्तं सव्वं, मोत्तुं मज्झत्थ भावं तु ||403|| संबन्धिनि, शून्यगृहे-चतुर्थी स्थानसंबन्धिन्वे, तथा पञ्चमी श्मशाने प्रतिमा। इति गाथार्थः। एक आत्मा तत्वतः संयोगिकी त्वशेषमस्य देहादि, प्रायेण दुःखनिमित्त एयासु चेव थोवं, पुव्वपव्वत्तं जिणइ निहमसो। सर्वमेजत्। हितस्तु मध्यस्थभावो यस्य सर्वन्नेति गाथार्थः। मूसगछिक्काओ तह, भयं च सहसुब्भवं अजिअं // 366 / / इय भावियपरमत्थो, समसुहदक्खोवहीअरो होइ। एतासु प्रतिमासु स्तोकस्तोकं, यथा समाधिना पूर्वप्रवृत्तां जयति तत्तो असो क्रमेणं, साहेइ जहिच्छिअंकजं / / 440 / / निद्रामसौ मूषिकपृष्टादौ। तथा आदिशब्दात्मार्जरादिपरिग्रहः। भयं च टीका तु - (मूलप्रतावप्रतापवान्नलिखिता) सहसोद्भवमजितं जयतीति गाथार्थः। एगत्तभावणाए, ण कामभोगे गणे सरीरे वा। एएए सो कमेणं, डिंभगतक्करसुराइकयमे। सज्जइ वेरगओ, फासेइ अगुत्तरं करणं / / 10 / / जिणिउण महासत्तो, वहइ भयं निब्भओ सयल।।३६७|| एकत्वभावनया भाव्यमानया, न कामभोगयोस्तथा, गणे, शरीरे वा, अनेनासौ क्रमेण यथोपन्यस्तेन, डिम्भकतस्करसुरादिकृत मेतद्भयं | सजने, सङ्गं गच्छति। एवं वैराग्यगतः सन्, स्पृशत्यनुत्तरं करणं, प्रधानजित्वा महासत्वः सर्वासु प्रतिमासु वहति भयं प्रस्तुतं निर्भयः सकलमिति | योगनिमित्तमितिगाथार्थः। गाथार्थः बलभावनमाह - श्रुतभावनामाह इअ एगत्तसमेओ, सारीरं माणसं च दुविहं पि। अह सुत्तभावणं सो, एगग्गमणाऽणाउलो उ भयवं / भावइ बलं महप्पा, उस्सग्गधिईसरूवं तु // 406 / / कालपरिमाणहेउ, सव्वत्थं सव्वहा कुणइ॥३६०।। एवमेकत्वभावनासमेतः सन्, शरीरं, मानसं च, द्विविध मप्येतत् अथ सूत्राभावनामसौऋषिरेकाग्रमना अन्तःकरणेन अनाकुलो बहिर्वृत्या भावयति बलम्, महात्माऽसौ, कायोत्सर्गधृतिस्वरूपं यथा संख्यमिति भगवानसौ, कालपरिमाणहेतोस्तदभ्या सादेव तद्धतेः स्वभ्यस्ता सर्वथा गाथार्थः। करोत्युच्छासादिमानेनेति गाथार्थः। पायं उस्सग्गेणं, तस्स ठिईभावणावला एसो। एतदेवाह संघयणे वि हु जायइ, एण्हिं भाराइबलतुल्लो // 407 / / उस्सासाओ पाणा, तओ अथोवो तओ वि अमुहुत्तो। प्रायः कायोत्सर्गेण तस्य यतेः स्थितिभावनाबलाचैष कायोत्सर्ग, एएहिं पोरिसीओ, ताहिं वि णिसाइ जाणेइ / / 366 / / संहननेऽपि सति जायते। इदानीं भारादिबलतुल्यः, शक्तौ सत्यामप्यवच्छवासात् प्राणादित्युच्छासनिःश्वासः। ततश्च प्राणात्, स्तोकः भ्यासतो भारवहनिदर्शनादिति गाथार्थः। सप्तप्राणमानाः। ततोऽपिचस्तोकान्महूर्ता द्विघटिककालः। एभिमुहूर्तः पौरूष्यः। ताभिरपि पौरूषीभिः, निशादिवसादि जानितः सूत्राभ्यासतः। सइ सुहभावेण तहा, जंतं सुहभावठिजरूवाओ। इति गाथार्थः। एतो चिय कायव्वा, धिई णिहाणाइलाभो व्व // 400 / / एत्तो उवओगाउ, सदेव सो मूढलक्खयाए उ। सदा शुभभावेन, तथा तस्य स्थितिरिति वर्तते। यद्यम्मादेवं तच्छुभदोसं अपावमाणो, करेइ किचं अविवरीअं // 400 / / भावस्थैर्यरूपा। अत एव स्थितिसंपादनार्थं कर्तव्या धृतिस्तेन अत उपयोगात् सूत्राभ्यसगर्भात्, सदैवासौऽमूढलक्षतयां कारणेन निधानादिलाभ इवेष्टसिद्धेरिति गाथार्थः। दोषमप्राप्नुवन, निरतिचारः, सन् करोति कृत्यं, विहितिनुष्ठानविपरीत- धिइवलए-वद्धकच्छो, कम्म जयठाउ ओज्जओ मइमो। मिति गाथार्थः। सव्वत्था, अविसाई, उवसग्गसहो दढं होइ॥४०६|| महाइछण्णेसुंउ-भओ कालमहावा उवस्सग्गे। धृतिबलनिबद्धकक्षः सत्कर्मजयार्थमुद्यतो, मतिमानेष सर्वत्राविषादिपेहाइभिक्खपंथे, जाणइ कालं विणा ठाइ / / 401 / / भावेनोपसर्गसहो, दृढमत्यर्थ भवतीति गाथार्थः।