________________ जिणकप्प 1470 - अभिधानराजेन्द्रः - भाग 4 जिणकपः यत्तदुत्तरणाभ्यास न मुञ्चति। एवं सोऽपि यावद्ववक्षितं तपः सात्मीभाव न वाति, तावत्तदभ्यास न मुच्यति। एतदेवाहएकेकं ताव तवं, करेइ जह तेण कीरमाणेणं / हाणी न होइ जइया, वि होज छम्मासउवसग्गो।। एकै क तपस्तावत्करोति। यथा तेन तपसा क्रियमाणेनापि विहितानुष्ठानस्य हानिर्म भवति। यदापि कथंचित् भवेत्वणमाप्तान् यावदुपसर्गो देवादिकृतोऽनेषणीयकरणादिरूपः तदापि पणूमासान यावदुपोषित्त आस्ते। न पुनरनेषणीयमाहारं गृण्हाति। तपस एव गुणान्तरमाहअप्पाहारस्सन इं-दियाइँ विसएसु संपवत्तंति। नेव किलिस्सइ तवसा, गसिएसुन सज्जए वा वि।। तपस्म क्रिवमाणेनाल्पाहारस्य सतो नेन्द्रियाणि विषयेषु स्पर्शादिषु संवर्तन्ते, न चल्काम्यति, बाधामनुभवति। तपसा नैव च रसिकेषु मधुरेषु अशनादिषु सजति, सङ्गं करोति। सुपरिभोगाभावेनादराभावात्। अपिचतवभावणाई पंचिं-दियाणि दंतानि जस्स बसमिति। इंदियजोगायरिओ, समाहिकरणाइँ कारणए / तपोभावनया हेतुभूतया पञ्चोते संख्याकानीन्द्रियाणि दान्तानि सन्ति। यस्य वशमायत्ततामागच्छन्तिा स इन्द्रिययो ग्याचार्यः, इन्द्रिगुणनक्रियागुरूः समाधिकरणानि समाधि व्यापाराणि कारयतीतिन्द्रयाणि यथा यथा ज्ञानादिषु समाधि रूत्पद्यते. तथा तथा तानि कारयतीत्यर्थः। उक्ता तपोप्रावना। बृ० 1 उ०) (14) तुलनाभावनापञ्चके चतुर्थ्य कत्वभावनामाह - जइ वि य पुव्वममत्तं, छिन्नं साहूहिँ दारमाईस। आयरियाइममत्तं, तहा वि संजायए पच्छा। यद्यपि च-पूर्व गृहवासकालभावि ममत्वं साधुभिराकलत्रां तेष्वादिग्रहणात्पुत्रादिषु छिन्नमेवा तथाऽप्याचार्यादिविवयं ममत्वं पञ्चात् प्रव्रज्यापर्यायकाले संजायते। तच कथं परिहा पयितव्यम्। उच्यतेदिट्ठिनिवायालावे, अ परोप्परकारियं स पडिपुच्छं। परिहासमिहो य कहा, पुव्वपवित्ता परिहावे॥ गुर्वादिषु ये पूर्व दृष्टिनिपाताः सस्निग्धावलोकनानि ये च तैः सहालापस्तान्। तथा परस्परोपकारिता मिथो भक्तपानदानग्रहणधुपकारं प्रति पृच्छन सूत्रादिप्रतिपृच्छया सहितं, परिहासं हास्य, मिथः कथाश्च परस्परवार्ताः पूर्वप्रवृत्ताः सर्वा अपि परिहायपयति। ततश्चतणुईकयम्मि पुव्वं, वाहिरपेम्मे सहायमाईसुआहारे उवहिम्मि | य, देहे य न सज्जए पच्छा / सहायः साङ्घसटिकसाधुस्तद्विषये, आदिशब्दादाचार्यादि विषग्रे च.' बाह्यप्रेमाणि पूर्व तनुकीकृते परिहाषिते सति, ततः पश्चादाहारे उपयो, देहे च, न सज्जति, न ममत्वं करोति। ततः किं भवतीत्याह - पुव्वं छिन्नममत्तो, उत्तरकालं वविजमाणे वि। साभावियइयरे वा, कुसइ दटुं न संगइए / / पूर्व छिन्नममत्वः सर्वेऽपि जीवा असकृदनन्तशो वा सर्वजन्तून स्वजनभावेन शत्रुभावेन च संजाताः। अतः कोऽत्रा नःस्वः को वा परः इति भावनया त्रुटितप्रेमबन्धः, स तूत्तरकालं जिनकल्पप्रतिपत्यनन्तर, व्यापाद्यमानानपि संगतिकान् स्वजनान् स्वभाविकानितरान् व वैक्रियशक्तया देवादिनिर्मितान् दृष्टवा, न क्षुभ्यति, ध्यानात न चलति अत्र दृष्टान्तमाहपुप्फपुरपुप्फकेउ, पुप्फवई देवी जुअलय पसुवे। पुत्तं च पुप्फचलं, धूअं च सनामियं तस्स / / सहवद्धियाणुरागो, रायत्तं चेव पुप्फचूलस्स। घरजामाए दाणं, मिलए निसि केवलं तेणं / / पव्वज्जा य नरिदें, अणुपव्वयणं च णेगत्ते / बीमंसा नवसग्गे, विमेहिँ समुहिं च कंदणया / / पुप्फपुर नयरं। तत्थ पुप्फकंउ राया। पुप्फवई देवी। सा अणया, जुयालं पसूया। पुप्फचूलो दारओ। पुप्फचूला दारिया ताणि दो वि सहवड्डियापि, परोप्पर अईव अणुरत्ताणि अन्नया पुप्फचूलोराया पव्वइओ। अणुराणेग पुप्फचूला विभगिणी पव्वइया। सो य पुप्फचूलो। अन्नया जिणकर्ण पडिवजिउकामो। एगत्तभावणाए अप्पाणं भावेइ। इओ य एगेणं देदेष वीमसणा निमित्तं पुप्फचूलाए अजाए रूवं विउव्विया तं धुत्ता धरिसित पव्वत्ता। पुप्फचूलो य अणगारो तेणं ओगासेणं वोलेइ। ताहे सा पुप्फबूल अजा जेठजसरणं भवाहि ति। वाहइ, सो य भगवं वुच्छित्तपेमबंधण "एगोहं णऽस्थि मे को वि, नाहमन्नस्स कस्स वि"। इचाइ एगत्तभावा भावितो गओ सठाण। एवं एगत्तभावणाए अप्पाणं भावेयत्वो त्ति गाथाक्षरयोजना त्वेवम्-पुष्पपुरे, पुष्पकेतु राजा। पुष्पवती देवी, युगलं प्रसूते। वर्तमाननिर्देश स्तत्कालविवक्षया पुत्रंच पुष्पचुलं दुहिता च तसा सनामिकां समानाभिधानां तयोश्च सह व र्द्धितयोरनुरागो। राजत्वं चैट पुष्पचूलस्य पुष्पचूलायाश्च गृहजामात्रे दान। साचतेन भाा समं केवल निशि रात्रौ मिलति। प्रवज्या च नरेन्द्रपुष्पस्या तदनुरागेणानुप्रवाजन पुष्पचूलायाः। ततो जिनकल्प प्रति पित्सुरेकत्वभावनां भावयितुं लग्नः। विमर्शपरीक्षा। तदर्थं देवेनोपसर्ग क्रियमाणे विटैः सम्मुखीं पुप्पचूलांकृत्या धर्षणं कर्तुमारब्धं, ततः क्रन्दनाम्। आर्य! शरण शरणमिति। अयोपसंहारमाहएगत्तभावणाए, पकामभोगे गणे सरीरे णो। सज्जइ वेरग्गओ, फासेइ अणुत्तरं करणं / / एकत्वभावनया भाव्यमानप्रकामभोगेषु शब्दादिषु गोर