SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1471 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प च्छे शरीरे वा न सजति, न सङ्ग करोति। किंतु वैराग्यं गतः सन् स्पृशति, वचनादेतेन "अव्वोच्छित्तीमण' इत्यादिद्वारगाथायाः 'उपसगसहे' इति आराधयति। अनुत्तरं करणं प्रधानयोगसाधनं जिनकल्पपरिकमेंति। गता यत्पदं, तद्भावतं बलभावनया, उपसर्गसहत्वभावादिति। गता एकत्वभाटनाः बलभावना(१५) अथ बलभावना। तत्रा बलं द्विधा-भावबलं शारीरिबलं चा तत्र अथ (उवसग्गसहे यत्ति) इत्यत्रायः चशब्दः सोऽनुक्तसमुच्यते वर्तते। भावबलमाह - अतस्तदर्थलब्धं विधिशेषमाहभावो उ अभिस्संगो, सो उपसत्थो उ अप्पसत्थो वा। जिणकप्पियपडिरूवी, गच्छे वसमाण दुविहपरिकम्मं / नेहगुणओ उ रागो, अपसत्थप्पसत्त्थओ चेव।। ततिए भिक्खायरिया, पंतं लूहं अभिग्गहिया // भावो नाम अभिष्वङ्गा स तु द्विधा-अप्रशस्तः प्रशस्तश्च। तत्रापत्य- एवमसौ पञ्चभिविनानि वितान्तरात्मा जिनकल्पिकस्य प्रतिरूपी कलादिषु हस्तजनितो रागः, सोऽप्रशस्तः। यः पुनराचार्योपाध्यायादिषु तदनुरूपो भूत्वा, गच्छ एव वसन, द्विविधं परिकम वक्ष्यमाणनीत्या गुणाबहुमानप्रत्ययो रागः प्रशस्तः। सत्य द्विविधस्थापि भावस्य येन | करोतितथा तृतीयस्यां पौरूष्यां भिक्षाचर्या, तत्रापि प्रान्तं रूक्षमाहारं मानसावष्टम्भेनासौ व्युत्सर्ग करोति, तद्भावकाले मन्तव्यम्। शारीरमपि गृह्यति। एषणा वाभिगृहीताऽभिग्रहयुक्ता। बलम्- शेष जनापेक्षया जिनकल्पाईस्यातिशायिकमिष्यत इत्याह- / तथातपोज्ञामप्रभृतिभिः भावनाभिर्भावयतः कृशतरं शरीरं भवति। ततः परिणामजोगसोही, उवहिविवेगो य गणविवेगो य। कुतोऽस्य शारीरबलं भवतीत्युच्यते "कामं तु शारीरबलम्"। सिञ्जासंयारविसो-हणं च विगईविवेगोय।। हायइ परमणु तवना-णभावणजुअस्स देहोवचए वि। तो पच्छिमम्मि काले, सप्पुरिसनिसेवियं परमघोरं / सती जह होइ धिई, थिरा तहा ऽसो जयइ कामं / / पच्छा णिच्छयमज्झं, उवेइ जिणकप्पियविहारं / / अनुरवधारणे। अनुमतमेवास्माकं यत्तपोज्ञानभावनायुक्तस्य शरीरबलं परिणामस्य गुर्वादिममत्वविच्छेदेन योगाना चावश्यकव्यापाराणां हीयते। परं देहोपचयेऽपि ति गथा धृतिर्मानसावष्टम्भल लक्षणा निश्चला यथाकालमेव करणेन शुद्धिः। तथा प्राकृतस्योपधेर्विवेको गणविवेकश्च। भवति तथासौ यतते धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः। शय्यासंस्तारस्य विशोधनं चा विकृतिविवेकश्च। तदातेन कर्तव्यः। ततः आह-इत्थं धृतिबलेन भावयतः को नाम गुणः स्यादुच्यते पश्चिमे काले तीर्थव्यवच्छित्तिकरणानन्तरं सत्पुरूषनिषेवितं कसिणा परिसहचम्, जइ ओठिजा हि मोवसग्गा वि। धीरपुरूषाराधितं परमघोरमत्यन्तदुरनुचरं पश्चादायतौ निश्चयमध्यदुद्धरपहकरवेगा, भयजणाणी अप्पसत्ताणं।। मेकान्तहितं जिनकल्पिकविहारमुपैति। घिइधणियबद्धकच्छो, जो होइ अणाउलो तमव्वहिओ। (16) पूर्वोक्त परिकर्म , पाणि-प्रतिग्रह परिकर्मभ्यां वलभावणाए धीरो, संपुण्णमणोरहो हो। सचेलाऽचेलपरिकर्मभ्यामाहारोपधिभेदाभ्यां च द्विविधिम, पुनः कृत्सना संपूर्णाः परीषहचमूर्गािचयवते, निर्जरार्थं परिषोढव्याः केनाऽऽसनेन कथभुतेषु संस्तारकेषु चोपविशति जिनकल्पिक इति। परीषहाः क्षुदादयः। त एव तेषां वा चमूः सेना सा यद्युत्तिष्ठेत्, सम्मुखीभूय अथ द्विविधं परिकर्म व्याख्यानयतिपरिभावनाय प्रगुणा भवेत्। सोपस गापि दिव्याधुपसर्गः कृतसहायकापि। पाणिपडिम्मगहेण य, सचेलं अचेलओ जहा भविया। तथा-दुर्द्धरं दुर्वहं पन्थानं सम्यग्दर्शनादिरूपं मोक्षमार्ग करोति, इति दुर्द्धरपथकरः तथाविधो वेगः प्रसरो यस्याः सा दुर्द्धरपथकरवेगा। सो तेण पगारेणं, भावेइ अणागयं चेव॥ भयजननीं त्रासकारिणीं अल्पसत्वानां कापुरूषाणां तामेवंविधामपि स द्विविधं परिकर्म। तद्यया-पाणिपरिकर्म, प्रतिग्रहपरिकर्म च। अथवाजिनकल्पप्रतिपत्तुकामो योधयति। कथंभूतो श्रृतिरेव "धणिय' सचेलपरिकर्म, अचलपरिकर्म च ता यो यथा पाणिपात्राधारकः, अत्यर्थम्, बद्धा कक्षा येन स तथा। अनाकुलः औत्सुक्यरहितः। प्रतिग्रहधारको वा। सचेलकोऽचेलको वा भविता, स तेनैव प्रकारेण अव्यथितो निष्प्रकम्पमानः स बलभावनाय तां योधयित्वा, धीरः पाणिपात्राभोजित्वादिना अनागत मेवात्मानं भावयति। सत्वसंपन्नः सन् संपूर्णमनोरथो भवति। परीषहोपसगीन् पराजित्थ, प्रकारान्तरमाहस्वप्रतिमा पूरयतीत्यर्थः। आहारे उवहिम्मि य, अहवा दुविहं तु होइ परिकम्मं / अपि च अग्गहो दोसु पंचसु, अभिग्गहो अन्नतरियाए।। धिइबल पुरस्सराओ, हवंति सव्वा वि भावणा एता। अथवा द्विविधं परिकर्म। आहारे, उपधौ च। तत्राहारं तावदसौ तं तु न विजइ सज्झं, जं धिइमंतो न साहेइ॥ तृतीयपौरूष्यामवगाढायां गृह्यतिः तं चाऽलेपकृतमवे तत्राप्य-संसृष्टादीनां सर्वा अप्येताः तपःप्रभृतयो भावनाः धृतिबलपुरस्सरा भवन्ति। न हि सप्तानां पिण्डैषणानां मध्यावयाराद्ययोरेषणयारग्रहः सर्वथैवास्वीकारः। घृतिबलमन्तरेण पाण्मासिकतपः करणाद्यनु गुणास्तास्तथा भावयितुं उपरितनासु पञ्चसु उद्धृताल्पलेपाव-गृहीतापगृहीतोज्झित धर्मिकासु शक्यन्ते। किं वा (तं तु) तत्पुनः साध्यं कार्य जगति न विद्यते, वद् ग्रहणं तत्राप्यभिग्रहोऽन्यतरस्यामेषणयामेकया भक्तं अपरयापानकमिति धृतिमान् सात्विकः पुरूषो न साधयति "सर्वं सत्वे प्रतिष्ठितम्" इति | नियन्त्र्यशेषा भिस्तिसुभिस्तहिवसमग्रहणमित्यर्थः। उपधौ तु वस्त्रपात्र
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy