________________ धूवण 2770 - अभिधानराजेन्द्रः - भाग 4 धुवु श्रु०२ चू०१३ अ०धूपनमित्यात्मवस्त्राऽऽदेः, तचानाचरितम्। ज्ञा०१ | स्वरभेदे, वाच० "धेवयस्सरसंपण्णा, भवंति कलहप्पिया।" स्था०७ ठा०। श्रु०१७ अ० नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् / सूत्र०२ | धोज-त्रि०(धुर्य) धौरेये, "धोजेहिं हुति उवणीया।" धुर्म्य धरियैः। श्रु०१ अ०॥ व्य०१ उ० धूवणजाय-न०(धूपनजात) धूपनप्रकारे, आचा०२ श्रु०२ चू० १३अ०। धोय-त्रि०(धौत) धाव-क्त-ऊट् / अतिनिर्मलीकृते, जी०३ प्रति०४ धूवणविहि-पुं०(धूपनविधि) धूपदानप्रकारे,"धूवणविहिपरिमाणं करेइ उ०। आ०म०। ज्ञा०। जलाऽऽदिना प्रक्षालिते, भ०६ श०३ उ०) णण्णत्थ अगुरुतुरुकधूवमाइएहिं / ' उपा०१ अ०। (विशेषस्तु प्रभूतजलक्षालनक्रियया धौतं मलिनं सत् प्रक्षालितम् / बृ०१ उ०२ 'आणंद' शब्दे द्वितीयभागे 106 पृष्ठे द्रष्टव्यः) प्रका औला "कह देहो धोइउसको।" धोतु क्षालयितुं शक्यम्।तं०। अतिनिशितीकृते, रा०ा प्रज्ञाश धौतं 'चोक्खं' कृतमिति / 70 ३उ०। धूवधूम-पुं०(धूपधूम) अगुर्वादिगन्धद्रव्योत्थेधूमे, दर्श०१ तत्त्व। शोधिते, ज्ञा०१ श्रु०१अ० रा०ा जीवाशुभ्रे च / रजते, न० वाचा धूवपूया-स्त्री०(धूपपूजा) धूपप्रदानरूपे पूजाभेदे, दर्श०१ तत्त्व। धोयरत्त-त्रि०(धौतरक्त) पूर्व धौतेपश्चाद्रक्ते वस्त्राऽऽदौ, "णो धोयरत्ताई धूविय-त्रि०(धूपित) धूप-क्त-वा आयाभावः। अध्वादिगमनेन श्रान्ते, वत्थाईधारएजा।" पूर्व धौतानिपश्चाद्रक्तानि आचा०१ श्रु०८ अ०४उ०) सन्तापिते च। वाचला अगुर्वादिसुगन्धिद्रव्यैः सुगन्धीकृते च। "दुग्गंध त्ति धोवण-न०(धावन) 'धावण' शब्दार्थ, प्रव०१ द्वार। काउं अगुरुभाईहिं सुगंधीकयं ।'ग०१ अधि। दुर्गन्धाऽऽद्यपनयनार्थ ध्रुव-(धुग) व्यक्तायां वाचि, " (बू)गो ध्रु(ब्रुवो वा" ||8/4/361 / / धूपाऽऽदिना धूपित इति। आचा०२ श्रु०१ चू०२ अ०१७०। अपभ्रंशे बु(बू)गो धातोर्बु (बु) व आदेशो वा भवति। "ध्रुवह सुहासिउ धूसर-पुं०(धूसर) गर्दभे, उष्ट्रे, कपोते, तैलाऽऽकारे ईषत्पाण्डुवर्ण, किं पि" पक्षे-"इत्तउंद्रोप्पिणुसउणिठिउ, पुणु दूसासणु ब्रोप्पि।तो हउँ कृष्णश्वेतवर्णे,शुक्लपीतवर्णे च। तद्वर्णवति, त्रि०ावाचा "धूलिधूस जाणउं एहो हरि, जइ महुअग्गइँ ब्रोप्पि / / 1 / / " दुर्योधनोक्तिरियम्रसङ्गिौ / " आ०क०। आचा०) शकुनि म मातुल इयद् बूक्त्वा स्थितः पुनर्दुःशासनो ब्रूत्वा स्थितः / घूसरिअ-त्रि०(धूसरित) 'गुंडिअं उद्धूलिअं च धूसरिअं।"को० अहं ततस्तर्हि जाने यदि एष हरिर्ममाग्रे बुत्वा तिष्ठति शेष इत्यर्थः / पक्षे१६२ गाथा। ब्रूत्वा / प्र०) "एप्प्येप्पिण्वेटयेविणवः" !!814 / 440 / / क्त्वास्थाने धे-धा०(ध्यै) चिन्तने, भ्वा-पर०-सक०-अनिट् / ध्यायति / एप्यिणु / "स्वराणां स्वराः प्रायोऽपभ्रंशे" ||8/4 / 326 / इति एकारेण अध्यासीत् / वाच०। भ०१श०१ उ०। सहकारस्य उकारः / ब्रोप्पिणु। प्पिणु। क्त्वा प्र०) "एप्पेप्पिणु०" * धै-धागतृप्तौ,भ्या--पर०-अक०-अनिट्।ध्रावति। अध्रासीत्। वाचा ||841540 // इति क्त्वास्थाने। एप्पि। शेषं पूर्ववत्। ब्रोप्पि। प्रान्टुं०४ धेज-त्रि०(धेय) धारणीये, पालनीये, ज्ञा०१ श्रु०१ अ० पाद। यथाऽत्र भरते मेरुदिशिध्रुवो वर्तते, तथा महाविदेहेष्वैरव ते वर्तते नवा? तथा-जम्बूद्वीपे कति ध्रुवास्सन्ती? इतिप्रश्ने, उत्तरम्-भरतव* ध्येय-त्रिका हृदि धारणीये, ज्ञा०१ श्रु०१ अ०। विपा० दन्यत्रापि ध्रुवाः संभाव्यन्ते, परमेतत्प्रतिपादकान्यक्षराणि तुन दृष्टानि घेणु-स्त्री०(धेनु) धयति सुतान् धे-नु-इय। नवप्रसूतायां गवि, वाचला स्मरन्तीति। 222 प्र०। सेन०३ उल्ला०) बृ०१ उ०२प्रक० प्रा०। आचा ध्रुवु-न०(ध्रुवम्) "एवं-परं-सम-ध्रुवं-मा-मनाक् एम्व-पर-समाणुधेवय-पुं०(धैवत) अतिसंधयते अनुसंधयतिशेषस्वरानिति निरुक्तिवशाद् ध्रुवु-मं-मणाउं" ||84418|| इति प्राकृतसूत्रेण धुवमो ध्रुवुः / धैवतः।"अनुसंधयते यस्मा-देतान् पूर्वोत्थितान् स्वरान् / तस्मादय नित्यमित्यर्थ , प्रा०४ पाद। "चंचल जीविउ ध्रुवु मरणु, पिइ रूसिज्जइ स्वरस्यापि, धैवतत्वं विधीयते / / 1 / / '' इत्युक्तार्थकरैवतापरनामधेये, काइँ। होसइँ दिअहा रूसणा दिव्वइँ वरिससयाई॥१॥'' जीवितं चञ्चलं, स्या०७ ठा०। अनु०। गत्वा नाभेरधोभाग, वस्तिं प्राप्योर्ध्वगः पुनः। / मरणं ध्रुवं, हे प्रिये ! रुष्यते कथं? रोषण-स्य दिवसा अपि दिव्यानि धावन्निव च यो याति, कण्ठदेशं स धैवतः / / 1 // ' इत्युक्तलक्षणे कण्ठोक्ते / वर्षशतानि भविष्यन्तीत्यर्थः / प्रा०४ पाद। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' धकाराऽऽदिशब्दसङ्कलनं समाप्तम् /