________________ 2771 - अमिधानराजेन्द्रः - भाग 4 नकार DDDDDD--- - - - - मिलित्वा क्रीडन्तीत्यर्थः / प्रा०४ पाद। "नं ब्रह्मणि तथाऽनन्ते, सानन्द नं च नन्दने॥७६॥" एका० "नमाढ्यज्ञानयोर्भवेत्।"(५३) एका। नंदण-न०(नन्दन) देववने, 'नंदणं अमरुज्जाण।" को०६७ गाथा। (अस्य बहवोऽर्थाः 'णंदण' शब्देसस्मिन्नेव भागे 1746 पृष्ठे दर्शिताः) नंदणा-स्वी०(नन्दना) तनयार्याम्, "अंगया नंदणा सुआ, तणया।" न-पुं०(न) न इति तवर्गस्य पञ्चमो वर्णः स्पर्शसंज्ञो नासिकादन्त को० 102 गाथा। स्थानीयः। "नो नरे च सनाथेऽपि, नोऽनाथेऽपि प्रदृश्यते / (76) एकाo"नशब्दस्विषु लिङ्गेषु, पठ्यते भिन्नसूक्ष्मयोः / / 53 / / " एका०। नंदी-स्त्री०(नन्दी) हर्षे, ज्ञानपञ्चके, ज्ञाते, आ०म०१ अ०१ खण्ड / "नः पुंसि वहौ हेरम्बे (52)" "नकारस्तु स्त्रियां नाभौ (53) / ' 'नंदी मंगलहेउं / "बृ०१ उ० गवि, 'नंदी तंबा बहुला, गिट्टी गोला य रोहिणी सुरही।" को० 45 गाथा। (नन्द्याः परिपूर्णतया व्याख्या 'गंदि' नशब्दस्त्रिषु लिङ्गेषु, पठ्यते भिन्नसूक्ष्मयोः / / 53 // " एका०र०। शब्देऽस्मिन्नेव भागे 1751 पृष्ठे प्रतिपादिता) न-अव्य०। निषेधे, “वाऽऽदौ" ||8 / 1 / 226 / / असंयुक्तस्याऽऽदौ नकर-न०(नगर) नगा वृक्षाः पर्वता वा सन्त्यस्मिन्निति नगरम् / पुरभेदे, वर्तमानस्य नस्य णो वा भवति। णत्वपक्षणाप्रा०१पाद। "नात्पुनर्या ''चूलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयौ'' ||8|4 / 32 / / इति गस्य दाइ वा ' / / 81 / 65 / / नत्रः परे पुनः शब्दे आदेरस्य आ आइ इत्यादेशौ कः / 'नगरं / नकरं। प्रा०४ पाद। वा भवतः। 'न उणा, न उणाइ।' पक्षे 'न उण, न उणो' प्रा०१ पाद। * नक्कसिरा-स्त्री०(नासिकाशिरा) घ्राणशिरायाम्, 'खुंखुणओ नअ-पुं०(नग) क-ग--च-ज-त-द-प-य-वां प्रायो 'लुक / नक्कसिरा।" को०११४ गाथा। // 8/1/177 / / इति गलुक् / पर्वते, प्रा०१ पाद। नक्ख-पुं०(नख) कररुहे, 'सेवाऽऽदौ वा'' ||8 / 2 / 66 // इति खद्वित्वम् / नअण-न०(नयन) "क-ग-च-ज-त-द-प-य-वां प्रायो लुक" | प्रा०२ पाद / जी०। औ०। देवना०। 'नक्खा नहा कररुहा।" को० // 81 / 177 // इति यलुक् / प्रा०१ पाद। चक्षुषि, प्रा०१ पाद / 106 गाथा। नअर-न०(नगर) 'क-ग-च०' // 8 / 1 / 177 / / इत्यादिना गलुक् / / नक्खत्त-न०(नक्षत्र) ज्योतिष्कभेदे, द०प० स्था०। जं०।' 'रिक्खंडडु "अवर्णो यश्रुतिः" // 811180 / / इति अकारो यश्रुतिकः / कृचिन्न-- नक्खत्त / " को०६६ गाथा / सू०प्र०। चं०प्र०। (विस्तरतो व्याख्या नअरं। पुरे, प्रा०१ पाद। ‘णक्खत्त' शब्देऽस्मिन्नेव भागे 1760 पृष्ठे गता) नई-स्त्री०(नदी) सरिति, सूत्र०१ श्रु०१ अ०५ उ०। ''वाऽऽदौ" | नग्गोह-पं०(न्यग्रोध) वटे, प्रज्ञा०१पदा नि०चूला "नग्गोहं वडरुक्खं / " पाबा१।२२६।। असंयुक्तस्याऽऽदौ वर्तमानस्य नस्य णो वा भवति।। को02910 गाथा। 'नई। पक्षे–णई। प्रा०१पाद / म०। प्रश्न "सरिया तरंगिणी निण्ण- 1 नट्ट-न०(नाट्य) नृत्ते, ज्ञा०१ श्रु०१ अ०। बृ० ज०। रा०ा "नट्ट लार्स या नई आवया सिंधू ।'को०२८ गाथा / (अत्र विशेषवक्तव्यता तडवं।" को० 166 गाथा। (अस्य द्वात्रिंशद्भेदाः ‘ण?' शब्देऽस्मिन्नेव 'णई शब्देऽस्मिन्नेव भागे 1738 पृष्ठे गता) भागे 1768 पृष्ठ दर्शिताः) नउ-अव्य०(नउ) "इवार्थे नं--नउ-नाइ-नावइ-जणि-जणवः'' नढ-पुं०(नट) नाटकानां नाटयितरि, ज्ञा०१ श्रु०१ अ०। 'नडो / / 8 / 4 / 44 4 / / इति इवार्थे नउ इत्यादेशः। 'रविअत्थमणि समाउले- कुसीलओ।"को०२७२ गाथा। (अस्य भेदौ 'णड' शब्देऽस्मिन्नेव भागे ण कण्ठि विइण्णु न छिण्णु / चझिं खण्डु मुणालिअहे, नउ जीवग्गलु 1804 पृष्ठे दर्शितौ) दिण्णु ||1||" सूर्यास्तमने समाकुलेन चक्रवाकेन कण्टे वितीर्ण दत्तं / नडिअ-न०(नटित) विडम्बिते, ज्ञा०१ श्रु०६ अ० "जूरिअंउत्तम्मि स्थापितं सत् मृणालिकायाः कमलिन्याः खण्ड न छिन्नं न भक्षितं, 'नउ' | नडिअं।" को०१६६ गाथा। उत्प्रेक्ष्यते, जीवस्य निर्गच्छतोऽर्गला दत्ता / / प्रा०४ पाद। नत्तंचर-पुं०(नक्तञ्चर) नक्ते नक्तं वा चरतीति नक्तञ्चरः / राक्षसे, चौरे, नं-अध्य०(नं) 'इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः" | विडाले च / “क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" / / 8 / 4 / 444 // इति इवार्थे नं इत्यादेशः / "मुख-कबरी-बन्ध-तहे, 181 / 177 // इति कलुक् / 'नत्तंचरो' प्रा०१ पाद। सोह धरहि, नं मल्ल-जुज्झुससि-राहु करहि। तहें सोह-हिं कुरल | नक्षून-अव्य०(नष्ठा) नश-ता। "थून-त्थूनौष्टः" / / 814 / 313 // इति भभरउलतुलिअ,नं तिमिरमिभ खेलंति मिलि।" तस्या मुखकबरी- ष्ट्वा इत्यस्य स्थाने खूनादेशः। अदृश्यीभूयेत्यर्थे , प्रा०४ पाद। बन्धौ वदनवेणबिन्धौ शोभा धरतः 'नं' उत्प्रेक्षते-शशिराहू मल्लयुद्ध | नम्म-न०(नर्मन) हास्ये, "केली नम्मंच परिहासो।" को०१६६ गाथा। कुरुतः / तस्याः कुरलाः केशाः शोभन्ते। किंभूताः। भ्रमरकुलतुलिता "स्नमदामशिरोऽनभः" / / 8 / 1 / 62 / / इति प्राकृते वा पुंस्त्वम् / मधुकरयूथसमानाः, 'न' उत्प्रेक्ष्यते-तिमिरडिम्भा अन्धकारबालका | "नम्मो।" परिहासे, केलौ च / प्रा०४ पाद।