________________ धूमसिहा 2769 - अभिधानराजेन्द्रः - भाग 4 धूवण धूमसिहा-स्त्री०(धूमशिखा) धूमाग्रभागे, ''चत्तारि धूमसिहाओ न्ताद् अप्रत्ययः / प्रा०४ पाद / आन्तान्ताद् डाः" 184432 / / इति पग्णताओ / तं जहा-वामा णाममेगा वामावत्ता, वामा णाममेगा प्राकृतसूत्रेणापभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययः / दाहिणावत्ता, दाहिणा णाममेगा वामावत्ता, दाहिणाणाममे गा 'धूलडअआ' इत्यवस्थायाम् 'अस्येदे" ||841433 / / इति प्राकृतदाहिणावत्ता | स्था०४ ठा०२ उ०ानीहारार्थे, दे०ना०५ वर्ग 61 गाथा / सूत्रेणापभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्याकारे प्रत्यये परे धूमा-स्त्री०(धूमा) धूमिकायाम्, स्था०१० ठा! इकारः / प्रा०४ पाद / धूल्याम, वाच०। धूमिआ-(देशी) नीहारार्थे, देवना०५ वर्ग 61 गाथा। धूलि-स्त्री०(धूलि) धू-लि-कः,वा डीप् / रजसि, परागे च / जी०३ धूमिय-त्रि०(धूमित) धूमयुते, "अप्पत्तियधूमधूमितं चरणं / ' पिं०। प्रति०४ अधि। धूमिया-स्त्री०(धूमिका) मिहिकाभेदे, धूमिका मिहिकाभेदः, वर्णतो | धूलिजंघ-त्रि०(धूलिजङ्घ) धूल्या धूसरे जड़े यस्य स धूलिजङ्घः / धूमिका धूमाऽऽकारा, धूमेत्यर्थः / स्था०१० ठा०। धूमिका शाकपार्थिवाऽऽदिदर्शनान्मध्यमपदलोपी समासः। पादलग्नधूलिके, मिहिकयोर्वर्णकृतो भेदः। धूमिका धूम्रवर्णा, धूसरेत्यर्थः / मिहिका व्य०१० उ०। नि०चू त्वापाण्डुरेति / भ०३ श०७ उ०। दे०ना० / "धूमिया य मिहिया य।" धूलिणाय-न०(धूलिज्ञात) चिक्खिल्लज्ञाते, तीर्थकराऽऽचार्य-गणधरको 38 गाथा / धूमिका रूक्षा प्रविरलाधूनाभा प्रतिपत्तव्या / अनु०। शिष्याणां समीपे स्वाध्यायमधिकृत्य ''इति उदिए धूलिणायमाहंसु।" जी०। स्था०। तदात्मके आन्तरिक्षेऽस्वाध्यायभेदे, स्था० 10 ठा०। यथा धूलिरेकत्र स्थापिता, तत उद्धृत्यान्यत्र यत्राऽऽस्तीर्यते तत्रावश्यं किश्चित्परिशटति, ततोऽप्यन्यत्र प्रस्तीर्यमाणा भूयो भूयः परिशटति, धूय-न०(धूत) 'धुय' शब्दार्थे , स्था०६ठा। यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया चिक्खिल्लः प्रत्यय॑माणो धूयकिलेस-त्रि०(धूतक्लेश) धुयकिलेस' शब्दार्थे, आतु०। बहु परिशटितः स्तोकमात्रवशेष एव सर्वान्तिममनुष्यस्य हस्तं प्राप्नोति / धूयचारि(ण)-पुं०(धूतचारिन्) धुयचारि(ण)' शब्दार्थे, आचा०१ श्रु० बृ०१ उ०२प्रक २अ०३उन धूलिधूसर-त्रि०(धूलिधूसर) लग्नधूलिके, "धूलिधूसरसर्वाङ्गी।'' आ० धूयज्झयण-न०(धूताध्ययन) धुयज्झयण' शब्दार्थे, आचा०१ श्रु०८ क० / आचा अ०४उ०॥ धूलिबहुल-त्रि०(धूलिबहुल) प्रचुरपांशुके, भ०७श०६उ०। धूयपाव-त्रि०(धूतपाप) धुयपाव' शब्दार्थे, आतु धूलिवरिस-पुं०(धूलिवर्ष) पांशुवृष्टौ, "धूलीवरिसं वरिसइ / ' आ० धूयबहुल-त्रि०(धूतबहुल) धुवबहुल' शब्दार्थे, सूत्र०२ श्रु०२ उ०। म० 1 अ०२ खण्ड। धूयमोह-त्रि०(धूतमोह) 'धुयमोह' शब्दार्थे , सूत्र०१ श्रु०४ अ०२ धूली-स्त्री०(धूली) धूलि शब्दार्थ ,जी०३प्रति०४उ०। उ० दशा धूलीवट्ट-(देशी) अश्वे, दे०ना०५ वर्ग 61 गाथा। धूयरय-त्रि०(धूतरजस्) 'धुयरय' शब्दार्थे, सूत्र०१ श्रु०४ अ०२उ०। धूव-पुं०(धूप) "पो वः" ||81 / 331|| स्वरात्परस्याऽसंयुक्तस्यनादेः धूयरागमग्ग-पुं०(धूतरागमार्ग) 'धुयरागमम्ग' शब्दार्थे, सूत्र०१ श्रु०४ पस्य प्रायो दन्तोष्ठस्थानीयो वकारः। 'धूवो / ' प्रा०१ पाद / धूपयति अ०२३०। रोगान् दोषान् वा। धूप अच्। गुग्गुलप्रभृतिगन्धद्रव्योत्थेधूमे, तत्साधनद्रव्ये धूयवाय-पुं०(धूतवाद) 'धुयवाय' शब्दाथें, आचा०१ श्रु०६ अ०१ उ०। / च। वाचला "कप्पूरमलयचंदणकालागुरुपवरकुंदुरुक्कतुराकधूवडझंतधूया-स्त्री०(दुहित) दोग्धिच केवलं जननी स्तन्यार्थमिति दुहिता। ततश्च सुरभिमघमघतगंधुद्धयाभिरामे।" धूपश्च दशाङ्गाऽऽदिगन्धद्रव्यसंयोगजः। "दुहितरि धो हिलोपश्च / " इति वचनादादेर्धत्ये हिलोपे च "ऊदुत्सु ज०१ वक्षः। एतेषां सम्बन्धी योधूपस्तस्य दह्यमानस्य सुरभिर्यो मघमपुष्पोत्सवोत्सुकदुहितृषु।" इति वचनात् उत ऊत्वे च "धूया। (57) घायमानोऽतिशयवान् गन्ध उद्धृत उद्भूतः, तेनाभिराममभिरमणीयं उत्त० 1 अ०) 'दुहितृभगिन्योधूया-वहिण्यौ" / / 8 / 2 / 125 / / इति यत्तत्तथा। ज्ञा०१ श्रु०१ अ०नि०चूला आ०म०प्रज्ञाला प्रश्रा ज०ा अनु०। प्राकृतसूत्रेण दुहितृशब्दस्य वा धूयाऽऽदेशः। "धूया। दुहिआ।' प्रा०२ धूवघडी-स्त्री०(धूपघटी) "पो वः" / / 8 / 1 / 231 / / इति पस्य वकारः पाद / सुतायाम, वाचला जं०। उत्त०। 'ताणं धूयाणं / ' आचा०१ प्रा०१ पाद / धूपभृतघटिकायाम, "ताओ णं धूवघडीओ कालगुरुपश्रु०२अ०५ उ०। नि०यू०। आ०म० वरकुंदुरुक्कतुरुमधूवमघमघंतगंधु आभिरामाओ सुगंधवरगंधिआओ धूरिअ-न०(देशी) दीर्घ दे०ना०५ वर्ग 62 गाथा। गंधवट्टिभूआओ उरालेणं मणुण्णेणं घाणमणणिव्वुइकरेणं गंधेणं ते पएसे धूलडिअआ-स्त्री०(धूलिका) 'धूलि-कः।" ''अ-डड--डुल्लाः सव्वओ समंता आपूरेमाणीओ सिरीए अईव उवसोभेमाणा चिट्ठति।" स्वार्थिककलुक्च" // 84426 / / इति सूत्रेणापभ्रंशे स्वार्थे धूलिशब्दाद् ज०१ वक्ष०ा जी0। डडप्रत्ययः / डिति परे इकारलोपे "धूलड'' इति। "योगजश्चैषाम्' | घूवण-पुं०(धूपन) धूप-ल्युः / यक्षधूपे, वाच०। धूपप्रदाने, ||8|41430 // इतित सूत्रेणापभ्रंशे ग-डड-डुल्लानां योगे डडप्रत्यया- ना 'अण्णयरेण धूवणजाएण धू वेज वा / ' आचा०२