________________ धुवसंतकम्म 2768 - अभिधानराजेन्द्रः - भाग 4 धुमवण्ण ३द्वार। (धुवसत्कर्मप्रकृतयः 'कम्म' शब्देतृतीयभागे 261 पृष्ठेद्रष्टव्याः) जलिय जोइं, धूमके दुरासयं।" धूमकेतोरग्नेया॑तिज्वोला प्रस्कन्देत। धुवसंतकम्मिया-स्वी०(ध्रुवसत्कर्मिका) ध्रुवं सत्कर्म यस्याः सा उत्त० 22 अ० धूमकेतुं धूम चिह्न धूमध्वज नोल्काऽऽदिरूपम् / ध्रुवसत्कर्मिका। कर्मप्रकृतिभेदे, क०प्र०२ प्रक०। दश०२अ०) "दो धूमकेऊ।" स्था०२ ठा० ३उ०। धुवसत्तागा-स्त्री०(धुवसत्ताका) धुवा अव्यवच्छेदकालादाक्का- | धूमचारण-पुं०(धूमचारण) चारणभेदे, धूमवर्तितिरक्षीनामूर्द्धगां लभाविनी सत्ता यस्याः सा ध्रुवसत्ताका / कर्मप्रकृतिभेदे, पं० सं०३ वाऽवलम्ब्यास्खलितगमनाऽऽस्कन्दिनोधूमचारणाः। ग०२ अधिका प्रव०। द्वार / या सर्वसंसारिणाम प्राप्तसम्यक्त्वाऽऽद्युत्तरगुणानां सातत्येन भवन्ति | धूमजोणि-पुं०(धूमयोनि) धूमो योविरस्य। मेघे, मुस्तके च / 6 त०। ता ध्रुवसत्ताकाः / कर्म०५ कर्मा (ताश्च त्रिंशदुत्तरशतसंख्याः 'कम्म' वह्नौ, आर्द्रकाष्ठे च।वाचा "अब्भाइँ धूमजोणी।" को०२७ गाथा। शब्दे तृतीयभागे 261 पृष्ठ द्रष्टव्याः) ध्रुवसत्ताकत्वं तासां सम्यक्त्व- धूमज्झय-पुं०(धूमध्वज) वह्नौ, धूमचिह्न वह्नौ,दश०२अ०। एकालाभादर्वाक् सर्वजीवेषु सदैव सद्भावात्। कर्म०५ कर्मा र्थिकानि- "धूमज्झओ हुयवहो, विहावसू पावओ सिही वण्ही। अणलो धुवसेण-पुं०(धुवसेन) वीरनिर्वाणान्नवशताशीतिवर्षेष्वतीतेषु जाते | जलणो दुहणो, हुआसणो हव्ववाहो य॥६॥" को०६ गाथा। स्वनामख्याते नृपे, यस्य पुत्रमरणाऽऽर्तस्य शोकापहारार्थ कल्पसूत्रस्य धूमण-न०(धूमन) अनागतव्याधिनिवृत्तये धूमपाने, दश०३ अ०। नापि वाचनाऽऽरब्धेति / कल्प०१ अधि०६ क्षण। काशाऽऽद्यपनयनार्थ तं धूम योगवर्ति निष्पादित मापिबेत् / सूत्र०२ धुवोदया-स्त्री०(ध्रुवोदया) ध्रुव आ उदयकालव्यवच्छेदा दक्किा श्रु०१० लावस्थायी उदयो विपाकानुभवनलक्षणो यस्याः सा ध्रुवोदया / धूमदोस-पुं०(धूमदोष) अन्तप्रान्ताऽऽदाबाहारे द्वेषाचारित्रस्यापि "अधुच्छिण्णो उदओ, जाणं पयडीण ता धुवोदइया / " यासाम धूननाद्भूमदोषः / आचा०२ श्रु०१ अ०३उ०। निन्दन पुनः पुनश्चारिव्यवच्छिन्नाऽनुसन्ततः स्वोदयव्यवच्छेदकालं यावत्। पं०सं०३ द्वार / वेन्धनम्, दहन् धूमकरणाद्धूमदोषः / ग्रासैषणादोषभेदे, ध०३ अधि०। कर्म०1 उदयास्ता ध्रुवोदयाः, ('कम्म शब्दे विवृतमेतत्) द्वेषेण भुञानस्यधूमदोषः। जीत०। उत्त०। 'दोसेण सधूमगं मुणेयव्वं / ' धूआ-स्त्री०(दुहित) अङ्गजायाम्, 'धूआ दुहिआ।'' को० 252 गाथा। पिं०॥ द्वेषेणाऽऽध्मातस्य यद् भोजनं तत्सधूम, निन्दाऽऽत्मककलुषभावधूअरायमग्ग-पुं०(धूतराजमार्ग) धूतोऽपनीतो राजमार्गों राजपन्था रूपधूमसंमिश्रत्वात्। पिं० यस्मिन्। अपनीतराजपथे, सूत्र०१ श्रु०४ अ०२उ०। धूमदार-(देशी) गवाक्षे, देना०५ वर्ग 61 गाथा। धूओवाय-पुं०(धूतोपाय) धुओवाय' शब्दार्थे, आचा०१ श्रु०६अ०१ उ०। धूमद्धअ-(देशी) तटाके, महिषे च / दे०ना०५ वर्ग 63 गाथा। वह्नौ, धूण-(देशी) गजे, दे०ना०५ वर्ग 60 गाथा। को०६ गाथा। धूम-पुं०(धूम)धू-मक्। आर्द्रकाष्ठजाते मेघकज्जलयोःकारणे वहिध्वजे धूमद्धयमहिसी-स्त्री०(देशी) कृत्तिकासु, दे०ना०५ वर्ग 62 गाथा। पदार्थे, वाच० "अंतो धूमेण नारेइ।" धूमेन वहिलिङ्गेन / स०३० धूमपलीयाम-पुं०(धूमप्रदीप्ताम) आमभेदे, नि०चू०। 'धूम-पलियामं सम०। व्याधिशमनाय धूमश्चायोगर्भः / पं०व०४ द्वार। औ०। धूमो णाम जहा खड्डे खणित्तातत्थ करीसो छुब्भति, तीसे खड्डाए परिपेरतेहिं मनःशिलाऽऽदिसम्बन्धीभूतवासनाऽऽदिकः / उत्त० 15 अ०॥ द्वेषे, अण्णाओ खड्डाओ खणित्ता तासु तेदुआदीणि फलाणि छुभिता जा, "इंगालधूमपरिसुद्धं उवहिं धारए स भिक्खू जो हंगालो त्ति रागो धूमो सा करीसगखड्डुगा, तत्थ अग्गी छुडभति सा तेसिं च तेंदुगखड्डाणं त्ति दोसो तेहिं, परिसुद्धं न तेहिं।'' परिभुञ्जतीत्यर्थः। नि०चू०१६ उ०॥ द्वेषाग्निना दह्यमानस्य निन्दाऽऽत्मके कलुषभावे च / धूमो द्विधा / मिलिया, ताहे धूमो तेहिं पविसित्ता ताणि फलाणि पावति, तेणं ते पचंति, तद्यथा- द्रव्यतो, भावतश्च / तत्र द्रव्यतो योऽर्द्धदग्धानां काष्टाऽऽदीनां तत्थ जे अपक्काते धूमपलियामा भण्णंति॥' नि०चू०१५ उ०। सम्बन्धी / भावतो द्वेषाग्निना दह्यमानस्य सम्बन्धी कलुषभावो धूमप्पभा-स्त्री०(धूमप्रभा) धूमस्य प्रभा यस्यां सा धूमप्रभा / धूमाऽऽनिन्दाऽऽत्मकः / पिं० चरणेन्धनस्य द्वेषेण धूमवत इव करणं भद्रव्योपलक्षिताया स्वनामख्यातायामपरिष्टापरनामधेयायां पञ्चम्यां मतुपप्रत्ययलोपाद् धूमः / ग०१ अधि० चारित्रेन्धनस्य धूमवत इव पृथिव्याम, प्रव०१७ द्वार / स्था०। अनु०। भ०। प्रज्ञा०। सम० करणमिति विग्रहे कारिते मतुब्लोपे च धूमः / चारित्रेन्धनस्य (धूमप्रभाया कियदकाशे नैरयिकानां वास इति 'ठाण' शब्देऽस्मिन्नेव धूमायमानतारूपे ग्रासैषणादोषभेदे, पञ्चा०१३ विव०। भागे 1701 पृष्ठे द्रष्टव्यः) धूमंग-(देशी) भ्रमरार्थे , देवना०५ वर्ग 57 गाथा। धूममहिसी-स्त्री०(धूममहिषी) धूमस्य महिषीव / कुज्झटिकायाम्, धूमके उ-पुं०(धूमकेतु) धूम इव केतुः। उत्पातरूपेऽशुभसूचके. वाचा / वाचा 'धूममहिसी य।" को० 55 गाथा। अष्टाशीतिमहाग्रहाणामन्यतमे महाग्रहे, च०प्र०२० पा० 01 | धूमरी-(देशी) नीहारार्थे , दे०ना० ५वर्ग 61 गाथा। पाहु०पाहु०। प्रज्ञा प्रश्न०। स्था०ा कल्प०। सू०प्र० / अग्नौ, "पक्खंदे | धमवण्ण-पुं०(धूमवर्ण) पाण्डुरे, ज्ञा०१ श्रु०१७ अ०।