________________ धुयवाय 2767 - अभिधानराजेन्द्रः - भाग 4 धुवसंतकम्म वदाकाङ्केत, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीव- वसितत्वाद् ध्रुवं कर्म, तत्फलभूतः संसारो या, तस्य निग्रहहेतुस्याऽऽत्यन्तिको विनाशोऽस्तीति / इतिरधिकारपरिसमासौ / / त्वान्निग्रहो ध्रुवनिग्रहः। आवश्यके, अनु०॥ अवीमीत्यादिकं पूर्ववदिति पञ्चमोद्देशकः। तत्समाप्तौ च सप्राप्तं धुताऽऽख्य धुवपगडि-स्त्री०(ध्रुवप्रकृति) ध्रुवकर्मप्रकृती, आचा०ा ध्रुवकर्मषष्ठाध्ययनमिति। आचा०१ श्रु०६ अ०५ उ०॥ प्रकृतयश्चेमा:-पश्चधा ज्ञानाऽऽवरणीयं, नवधा दर्शनाऽऽवरणीयं, धुर-पुं०(धुर) अष्टाशीतिमहाग्रहेष्वन्यतमे स्वनामख्याते ग्रहे, "दो मिथ्यात्वं कषायषोडशकं, भयं, जुगुप्सा, तैजसकार्मणशरीरवर्णधुरा।" स्था०२ ठा०३ उ०। कल्प। गन्धरसस्पर्शाः, गुरुलघूपघातनिर्माणानां पञ्चधाऽन्तरायः / एताः धुरा-स्वी०(धुरा) धुर्व--किप।"रो रा"1८/११६॥ इति प्राकृतसूत्रेण सप्तचत्वारिंशद्धवप्रकृतयः। आचा०१ श्रु०२१०१ उ01 (अस्या भेदाः स्त्रियामन्त्यरेफस्य रा इत्यादेशः / प्रा०१पाद। चिन्तायाम्, स्थाग्रभागे, 'णाणावरणिज' शब्देऽस्मिन्नेव भागे 1665 पृष्ठे प्रतिपादिताः) यानमुखे, भारे च / टाप् / धुराऽप्यत्र / वाच०। (दर्शनाऽऽवरणीयभेदाः 'दंसणावरण' शब्देऽस्मिन्नेव भागे 2437 पृष्ठे धुरी-स्त्री०(धुरी) अक्षे, अनु०॥ गताः ) (मिथ्यात्वभेदवर्णन 'मिच्छत्त' शब्दे) (कषायषोडशकस्वरूप धुव-पुं०(ध्रुव) शङ्कौ, विष्णौ, हरे, उत्तानपादनृपपुत्रे, वसुभेदे, ज्यौ 'कसाय' शब्दे तृतीयभागे 364 पृष्ठे गतम्) (भयस्वरूपं 'भय' शब्दे तिषोक्ते योगभेदे, नासाग्रे, स्थाणौ, ललाटस्थे आवर्तभेदे, भूगोल विस्तरतो वर्णयिष्यामि) (जुगुप्सालक्षणं 'दुगुंछा' शब्देऽस्मिन्नेव भागे स्योत्तरदक्षिणकेन्द्रद्वयोपरि स्थिते स्थिरे ताराभेदे च / वाचा भगवत 2553 पृष्ठे गतम्) (तैजसकार्मणश-रीरवर्णनम् 'अगुरुलहुय' शब्दे ऋषभदेवस्य भरताऽऽदिशतपुत्रेष्वन्यतमे स्वनामख्याते पुत्रे, कल्प०१ प्रथमभागे 157 पृष्ठे गतम्) (वर्णस्वरूपं 'वण्ण' शब्दे वर्णयिष्यामि) अधि०७ क्षण / शाश्वतत्वाद् मोक्षे, तदुपाये संयमे च / सूत्र०१ श्रु०२ (गन्धविस्तरः 'गंध' शब्दे तृतीयभागे 764 पृष्ठे गतः) (रसविभागः 'रस' अ०१उ०। 'धुवमग्गमेव पवयंति।" धुवो मोक्षः संयमो वा तन्मार्गमव शब्दे स्पष्टी भविष्यति) (स्पर्शविवेचन फास' शब्दे वक्ष्यते) (गुरुलधुस्वप्रवदन्ति / सूत्र०१ श्रु०४ अ०१ उ०। आचा०। मोक्षकारणीभूते रूपं 'अगुरुलहुय' शब्दे प्रथमभागे 157 पृष्ठे गतम्) (उपघातभेदाः ज्ञानाऽऽदिके, आचा०१ श्रु०२ अ०३ उ०। कर्मणि, तत्फलभूते संसारे, 'उवघाय' शब्दे द्वितीयभागे 880 पृष्ठे विस्तरतो गताः) (निर्माणअनु०। स्थैर्ये , षो० 12 विव०। अत्यन्ते, विशे० / 'धुवमोगिण्हइ।'' नामस्वरूपम् 'णिम्माणणाम (ण)' शब्देऽस्मिन्नेव भागे 2084 पृष्ठे धुवमत्यन्त, सर्वदेत्यर्थः / स्था०६ ठा० अवश्यमिर्थे, आ० तर्के, आकाशे, द्रष्टव्यम्) (सर्वेऽप्यन्तरायप्रकृतिभेदाः 'अंतरा (य) इय' शब्दे प्रथमभागे उत्तरात्रयरोहिणीनक्षत्रेषु च। न०। वाचा अर्थतो ध्रुवत्वाच्छाश्वतत्वाद् 68 पृष्ठे प्रदर्शिताः) ध्रुवम्। आवश्यके, विशे। त्रिकालभावित्वाद् धुवः। नित्ये, "धुवे णितिए धुवबंध-पुं०(ध्रुवबन्ध) यःपुनरग्रेऽपि नव्यः कदाचिद् व्यवच्छेद सासए अक्खए अव्यए अवट्टिए निचे।" (स्था०) इन्द्रशक्राऽऽदिवत्पर्याय प्राप्स्यति, सोऽभव्यसंबन्धी बन्धो ध्रुवबन्धः / कर्मबन्धभेदे, क०प्र० शब्दा ध्रुवाऽऽदयोनानादेशजविनेयप्रतिपत्त्यर्थमुपन्यस्ताः / स्था०५ २प्रका ठा०३ उ०। विशे०। आचाof गOn आ०म०। ध्रुवोऽप्रच्यु–तानुत्पन्नस्थिर- धुवबंधिणी-स्त्री०(ध्रुबवन्धिनी) धुवो बन्धो विद्यते यस्यां सा स्वभावः। सूत्र०२ श्रु०४ अ०। अप्रतिहार्ये नि० चू० 5 उ०। "धुवा जे ध्रुवबन्धिनी / कर्मप्रकृतिभेदे, पं० सं०३ द्वार / निजहेतुसद्भावे यासां अविणासधम्मिणो / ' आ०चू०१ अ०॥ त्रिकालावस्थायित्वाद् धुवं, प्रकृतीनां ध्रुवोऽवश्यंभावी बन्धो भवति, ता ध्रुवबन्धिन्यः कर्मप्रकृतः। मेदिवदचले, जी०३ प्रति०४ अधि० भ० / ध्रुवोऽवश्यंभावित्वात्। कर्म०५ कर्म०। (ताश्च सप्तचत्वारिंशत्संख्याकाः 'कम्म' शब्दे तृतीयभागे स्था०५ ठा०३ उ०ा अवश्यं भाविनि, सूत्र०२ श्रु०१अ०। विशे०। आव०॥ 261 पृष्ठे) निश्चिते, विशे०। आचा०। उत्त। धुवं नियतं नैत्यिक मिति धुवमग्ग-पुं०(ध्रुवमार्ग) धुवो मोक्षः संयमो या, तस्य मार्गः / मोक्षमार्गे, त्रयोऽष्येकार्थाः / व्य०१ उ०। द्वा०। बृ०ा अव्यभिचारिणि च / सूत्र०१ ___ संयममार्गे च / 'धुवमग्गमेव पवयंति।" सूत्र०१ श्रु०४ अ०१ उ०। श्रु० 2 अ०१ उ० आचा०। सन्नते, अपरिणामिनि नित्ये, स्थिरे च / धुवराहु-पुं०(ध्रुवराहु) सदैव चन्द्रविमानस्याधस्तात् संचरति राहुभेदे, त्रि०मूर्यायाम, शालपा च। स्त्री०। शरारिपक्षिणि, पुंस्त्री०संज्ञायां सू०प्र०२० पाहु०। च०प्र०। (तद्वक्तव्यता 'राहु' शब्दे-ऽवधार्या) कन् / गीतिभेदे, न०। वाचा धुववग्गणा-स्त्री०(ध्रुववर्गणा) धुवा नित्या लोकव्यापितया सर्वकालावधुवकम्मिय-पु०(ध्रुवकर्मिक) लोहकाराऽऽदौ, व्य०१ उ०। कल्पका स्थायिनी वर्गणा ध्रुववर्गणा / वर्गणाभेदे, आ०म० 1101 खण्ड / ओघा (तद्वक्तव्यता वग्गणा' शब्दे) धुवचारि(ण)-पुं०(ध्रुवचारिन्) ध्रुवो मोक्षस्तत्कारणं च ज्ञानाऽऽदि ध्रुवं, धुववण्ण-पुं०(ध्रुववर्ण) ध्रुवोऽव्यभिचारी, स चाऽसौ वर्णः संयमो मोक्षो तदाचरितुं शीलं यस्य / मोक्षचरणशीले, मोक्षकारणज्ञानाऽऽद्याचरण- वा धुववर्णः / अव्यभिचारिणि संयमे, मोक्षे च। ध्रुवो वर्णो यशः कीर्तिर्वा शीले च। आचा०१ श्रु०२अ०२उ०। ध्रुववर्णः / शाश्वते यशसि, शाश्वत्यां कीर्त्यां च। 'धुववण्णं स पेहिया।" धुवजोगि(ण)-पुं०(ध्रुवयोगिन) नित्ययोगवति, दश०१० अ०। आचा०१ श्रु०६ अ०१० धुवणिग्गह-पुं०(ध्रुवनिग्रह) प्रवाहतोऽनादिकालीनत्वाद् धुवं कर्म, | धुवसंतकम्म-न०(ध्रुवसत्कर्म) यत्सर्व संसारिणामनवाप्तोत्तरतन्निगृह्यतेऽनेनेति ध्रुवनिग्रहण विशे० अनादित्वात् क्वचिदप्यपर्य- | गुणानां सातत्ये न भवति तद् ध्रुवसत्कर्म / कर्म भेदे, पं०सं०