________________ धीमंत 2756 - अभिधानराजेन्द्रः - भाग 4 धुत्तक्खाण धीमंत-पुं०(धीमत्) धीः प्रज्ञाऽस्त्यस्य मतुप / बृहस्पती, बुद्धिमति, - धुक्कुधुअ-न०(देशी) उल्लसिते, दे०ना०५ वर्ग 60 गाथा। पण्डिताऽऽदौ च / त्रिभवाचा द्वा० 16 द्वार / यो० बिं०। कल्प। | धुक्कुधुगिअ-न०(देशी) उल्लसिते, दे०ना० 5 वर्ग 60 गाथा। ज्ञानचतुष्टययोगाद् महाप्रज्ञे च। हा०२७ अष्ट। धुंधुमार-पुं०(धुन्धुमार) सुंसुमारपुरस्थे स्वनामख्याते नृपे, धीर-त्रि०(धीर) धियं बुद्धिं राति ददातीति धीरः। रा-कः। उत्त०७ अ०। ''सुंसुमारधुंधुमारे, अंगारवई य पञ्जोए।" आ०चू० 4 अ०। आ० कला आतु०॥ धिया औत्पत्यादिकया बुद्ध्या राजत इति धीरः। ग०१अधि०। इन्द्राण्याम्, देवना०५ वर्ग 60 गाथा। (तत्कथा 'संवेग' शब्दे वक्ष्यते) व्या आचा०। सूत्र०। उत्तानं० आव० आतु०। धियमीरयति धी ईर धुण-धा०(धुव) धूग कम्पने, भ्वादि०-उभ०-सक०-वेट्। 'धूगेर्धवः" अण, धी क्रन्वा। वाचा तीर्थकरे, गणधरे च। आचा०१ श्रु०५ अ०२उ०। / / 14 / 56 / / इति प्राकृतसूत्रेण धुव इत्यादेशो या। 'धुवइ। प्रा०४ पाद / आव०। आतु० बुद्ध्या विराजिते, ध०२ अधि०। आचा०। धीरो "चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो म्हस्वश्च'' ||8 / 4 / 241 / / विशुद्धबुद्धिमानिति / आतु०। धीरः सदबुद्ध्यलकृतः।' सूत्र०१ श्रु० एषामन्ते णकाराऽऽगमो, न्हस्वश्च / 'धुणइ ।'प्रा०४ पाद / धावति-ते। 13 अ०। बुद्धिमति, प्रश्न०५ संब० द्वार। दश०। व्य०। पश्चा०। सूत्र० / अधावीत्। अधविष्ट 1 अधोष्ट / वाचा धूकम्पने, स्वा० उभ०-सक०उत्त०। विवेकिनि, सूत्र० 1 श्रु०७ अ०। विदुषि, आतु। धीरा वेट् / धूनोति / धुनीते / धुनाति / धुनीते / अधावीत् / अधविष्ट / विदितवेदितव्याः। सूत्र०१ श्रु०१३अ०। आतुला साहसिके, सूत्र० १श्रु० अधोष्ट / 'धूनोति चम्पकवनानि धुनात्यशोकम्।" इति। "वायुर्विधून१ अ०४ उ०। दृढचित्ते, दर्श०५तत्त्व। पं०चूना परीषहोपसर्गाऽऽदिभिर- यति।" इति च कविरहस्यम्। वाचा भावकर्मणोः "नवा कर्मभावे व्वः क्षोभ्ये, अष्ट०३० अष्ट०ा प्रश्न०। सूत्र०ा उत्त० / पिं०। स्था०। आचा०। क्यस्य च लुक् / / 8 / 4 / 242 / / इति प्राकृतसूत्रेण क्यस्य लुक्, द्विरुक्तो बृ०ा औ०। धीराः कर्मविदारणसहिष्णवः / सूत्र० 1 श्रु०३अ०४ उ०। ट्वकाराऽऽगमः / 'धुव्वइ / धुणिज्जइ।" प्रा०४ पाद। स्थिरे, आ०म०१अ०१ खण्ड। उत्तानका महासत्त्वे, पञ्चा० 4 विव०। धुणण-न०(धूनन) अपनयने, सूत्र०ा कृशीकरणे, आचा०१ श्रु०४अ० सूत्र० स०। धैर्यान्विते, विनीते, बलिराजे, बुद्धिप्रेरके बुद्धिसाक्षिणि 40 / परित्यागे, आचा०१ श्रु०६अ०१ उ०। स्था०। भिन्नपरमेश्वरे च। पुं०ग कुडकुमे, नानायिकाभेदे, काकोल्याम, महाज्योति- ग्रन्थैरनिवृत्तिकरणेन सम्यक्त्वावस्थानरूपे कर्मणोऽवस्थाभेदे, मत्याम् स्थिरायां चित्तवृत्तौ च / स्त्री०। वाच०। आचा०१श्रु० अ०१3०। * धैर्य-न०'धिज्ज' शब्दार्थे / प्रा० 1 पाद / धुणित्तए-अव्य०(धूनयितुम्) अपनेतुमित्यर्थे , सूत्र०१ श्रु०२ उ०। धीरकरण-न०(धीरकरण) धीरत्वोत्पादने, धीरकरणकारणानि। स० "उवहिं धुणित्तए।"धूननायापनयनाय। सूत्र०१ श्रु०२ अ०२०॥ 6 अङ्ग। धुणिया-अव्य०(धूत्वा) क्षपयित्वेत्यर्थे, दश०६ अ०३उ०। सूत्र०। धीरकित्तिपुरिस-पुं०(धीरकीर्तिपुरुष) धीराणां सतां या कीर्ति- धुणेज्ज-न०(धूननीय) पापकर्मणि, आ०चू० १अ० स्तत्प्रधानः पुरुषो धीरकीर्तिपुरुषः / सत्कीर्तिप्रधाने पुरुष, प्रश्न०४ धुण्ण-(धून्य) पापे, दश०६ अ०१ उ० आश्र०द्वार। धुण्णबहुल-न०(धून्यबहुल) धूयते इति धून्यं प्रारबद्ध कर्म तत्प्रचुरे, धीरत्त-न०(धीरत्व) परीषहोपसर्गाक्षोभ्यतायाम, सूत्र०१ श्रु०८ अol दशा०६ अ०॥ "धीरस्स पस्स धीरतं, सव्वधम्माणुवत्तिणो।" उत्त०७ अ० धुण्णमल-न०(धून्यमल) पापमले, दश० अ०१ उ०। धीरपुरिस-पुं०(धीरपुरुष) धीर्बुद्धिस्तया राजत इति धीरः, स चाऽसौ धुतोवाय-पुं०(धुतोपाय) अष्टप्रकारकर्मधूननोपाये संयमाऽऽदिके, पुरुषश्च धीरपुरुषः / प्रज्ञा०१ पद / एकान्ततो वीर्यान्तरायकर्मापगमात् आचा०१ श्रु०६ अ०१उ०।। तीर्थकरे, धिया राजितत्वाद् गणधरे च / आव०४ अ० व्या दश० / धुत्त-पं०(धूर्त) धुर्व-धुर-वा-क्तः। "तस्याऽधूर्ताऽऽदौ" ||8||30 / / महासत्त्वे, महाबुद्धौ, "धीरपुरिसपण्णत्त।" महासत्त्वमहाबुद्धितीर्थकर इति प्राकृतसूत्रेणाधूर्ताऽऽदाविति निषेधात् तस्य टो न। प्रा०२ पाद। गणधरप्ररूपितम्। आव०६०। बुद्धिमति नरे, अक्षोभ्यनरे च।। धुरतूरवृक्षे, चोरकवृक्षे, नायकभेदे, "धूर्तोऽपरा चुम्बति।" लौहकीटे, पञ्चा०४ अ० विड्लवणे च / वञ्चके, घृतकारके च। त्रि०। "धुत्तेव कलिणा जिए।' धीरवणा-स्त्री०(धीरापना) दुःखेन परिताप्यमानस्य धीरो भव धीरो उत्त० ५अ०। विस्तीर्णे , दे०ना०५ वर्ग 58 गाथा। भव, अहं तवैतद् दुःखं विश्रामणाऽऽदिनाऽपनेष्यामि, अपि च धुत्तक्खाण-न०(धू ऽऽख्यान) धूर्तकथानके, ग०। तद्यथापुण्यभागिन् ! सहस्वैतद् दुःखं सम्यग, अत एव तत्सहनानन्तरम- ''अवंतीजणवए उज्जेणी णाम णगरी। तीसे उत्तरपासे जिण्णुजाणं नाम चिरात्सर्वदुःखप्रहीणो भविष्यसीत्यादिके आश्वासने, 'धीरवणं चेव उज्जाणं / तत्थ बहवे धुत्ता समागया। तेसिं अहिबइणो इमे-सगो 1, धम्मकहणाय।" व्य०१ उ०। एलासाढो 2, मूलदेवो 3, खंडपाणा य इत्थिया 4 / एक्केकस्स पंच पंच धीरिय-न०(धैर्य) 'धिज्ज' शब्दार्थे ,प्रा०१ पाद। धुत्तसता / धूत्तीण य पंच सता खंडपाणाए / अहण्णया पाउसकाले धुअगाअ-न०(देशी) भ्रमरार्थ, देवना०५ वर्ग 57 गाथा। सत्ताहबद्दले भुक्खत्ताणं इमेरिसी कहा संवुत्ताको अम्हं देन भत्तं ति? मू