SearchBrowseAboutContactDonate
Page Preview
Page 1435
Loading...
Download File
Download File
Page Text
________________ धुत्तक्खाण 2757 - अभिधानराजेन्द्रः - भाग 4 धुत्तक्खाण लदेवो भणति-जं जेण अणुभूयं,सुयं वा, सो त कहयतु, जो तंण पत्तियइ तेण सव्वधुत्ताणं भत्तं दायव्वं / जो पुण भारहरामायणसु-इसमुत्थाहि उठणयउववत्तीहिं पत्तीहिति, सो मा किंचि दलयतु। एवं मूलदेवेण भणिए सव्वेहिं वि भणियं-साहु साहु त्ति / ततो मूल-देवेण भणियं-को पुव्वं कहयति? एलासाढेण भणियं अहं भे कहयामि। ततो सो कहिउमारतोअहयं गावीओ गहाय अडविंगओ। पेच्छामि चोरे आगच्छमाणे, तो मे पावरणिं कंबलिं पत्थ-रिऊण तत्थ गावीओ छुभिऊणाऽहं पोट्टलयं बंधिऊण गाममागओ, पेच्छामि य गाममज्झयारे गोदहे रममाणे / ताऽहं गहियगावो पत्थिउमारद्धो(?) खणमेत्तेण यते चोरा कलयलं करेमाणा तत्थेव णिवइता। सो य गामो सदुपदचउप्पदो, एकं वालुक एगाए अजियाए गलियं, साऽवि अजिया चरमाणी अजगरेण गसिया / सोवि अजगरों एगाए देंकाए गहिओ, सा उड्डिउं वमपायवे णिलीणा। तीसे य एगो पाओ पलबति। तस्सय वडपायवस्स अहे खंधायारो ठिओ। तम्मि वटे देंकाए गयवरो आगलितो / सा उड्डिउ पयत्ता, आगस्सिओ पाओ, गयवरे कट्टितुमारद्धे डोयेहिं कलयलो कओ। तत्थ सद्दवेहिणो गहियचावा पत्ता। तेहिं सा जमगसमगस-रेहिं पूरिया। सा मया। रण्णा तीए पेट्ट फाडावियं, अयगरो दिहो / सो वि फाडाविओ, अजिया दिट्ठा। सा वि फाडाविया, वालुक-दिटु रमणिशं / एत्थंतरे ते \दहा उपरता पतंगसेणा इव भूबिलाओ, सो गामो वालुंकाओ णितुमारद्धो। अहं पि गहियगावो णिणओ, सव्वो सो जणो सहाणा णिग्गओ। अहं पि अवउज्झिय गावो इहमागतो। तं भणह कह सचं? सेसगा भणंतिसव्यं सन्चे / एला-साढो भणति-कहं गावीओ कंवलीए मायाओ? गामो वा वालुंके? सेसगा भणंति-भारहसुतीए सुचतिजहा पुष्वं आसी एगण्णवं जगं सव्वं, तम्मिय जले अंडमासी। तम्मि अअंडगे ससेलवणकाणणं जग सव्वं जइ मायं तो कह तुह कंबलीए गावो, वालुके वा गाममा-णमाहिति। जं भणसि जहा₹कुदरे अयगरो, तस्स य अजिया, तीए वालुंकं, एत्थ वि भण्णइ उत्तरससुरासुरं सनारकं ससेलव-णकाणणं जगं सव्वं जइ वि पहुस्स उदरे मायं, सो वि य देवईउदरे माओ, सा वि य सयणिज्जे माया जइ एयं सवं तो तुह वयणं कहं असचं भविस्सति? ||1|| ततो सगो कहितमारद्धो-अम्हे कुडविपत्ता। कयाइंच करिस–णाणि अहं सरयकाले छेत्तुं अतिगओ। तम्मि अखेत्ते तिलो वुत्तो। सो य एरिसो जातो, जो परं कुढादेहिं छेत्तव्वं, तं समंता परिन्भ-माडि, पेच्छामि य गआयवर रण्णं, तणमिओ छिन्नो पलाओ(?) पेच्छामि य अइप्पमाण तिलरुक्खं। तम्मि विलगो, पत्तोय गय–वारो सोमं अपावंते कुलालचक्कं व तं तिलरुक्खं परिभमति। चालेइ य तं तिलरुक्ख, तेण य चालिओ जलहरो विवतिलोऽतिवुट्टि मुंचति / तेण य ममतेण चक्कतिला विव ते तिला पीलिया। तओ तेल्लोदा णाम णदी छूढा, सो य गओ तत्थेव, तिलचलणीए खुत्तो मओ य, मया वि से चम्म गहिय / दतिओ कओ, तेल्लस्स भरिओ, अहं पि खुधिओ खलभारं भक्खयामि / दस य तेल्लघडा तिसिओ पिबामि, तं च तेल्लपडिपुन्नं दइयं घेत्तु गाम पहिओ, गामबहिया रुक्खसा-लए णिक्खिविउ तं दइयं गिहमतिगओ, पुत्तो य मे दइयस्स पेसिओ, सो तं जाहे ण पावइ, ताहे रुक्खं पाडेउं गहिय हत्थे अहं पि गिहाओ उडिओ परिभमंतो इहमागओ। एयं पुण मे अणुभूय, जो णपत्ति-यति, सो देउ भत्तं / सेसगा भणति-अस्थि एसोय भावो, भारह रामायणे सुई सुणिज्जति-"तेषां कटतटभ्रष्टगजानां मदबिन्दुभिः। प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ||1||" जं भणिसि कहं एमहतो तिलरुक्खो भवति? एत्थ भण्णइ-पाइलिपुत्ते किल मासपादवे भेरी णिम्मविया, तो किह तिलरुक्खो एमहंतो न होज्जाहि? ||2|| ततो मूलदेवो कहिउं मारद्धो / सो भणति-तरुणतणे इत्थियसुहाभिलासी धाराधरणद्धपाए सामिगिह पट्टिओ छत्तकमंडलुहत्थो, पेच्छामि य वणगज मम वहाए एजमाण, ततोऽह भीतो अत्ताणो असरणो किं चि णिलुम गट्ठाणं अपासमाणे जलछडुणणालएणं कमंडलु अतिगउम्मि।सो वि य गयवरो मम वहाए तेणेवंतेण अति-गओ। ततो मे सो गयवरो छम्मासं अंतो कुडियाए वामोहिओ। तओऽहं छट्टमासंते कुंडियगीवाए णिग्गओ / सो वि गयवरो तेणेवं तेण णिगओ / णवरं बालग्गेण गीवाए लग्गो। अहमवि पुरओ पेच्छामि अणोरयारं गंगं, सा मे गोपयामिव तिण्णा गओम्हि सामिगिह, तत्थ मे तण्हा छुहा समे अगणेमाणेण गंगाओ पडती मत्थए छम्मासा धारिया धारा / तओ पणमिऊण महासेणं पयाउं संपत्तो उज्जेणि, तुझंच इह मिलिओ इति। तंजइ सच एयं तो मे हेऊहि पत्तिया-वेह। अहमन्नहा अलिय, तो धुत्ताण देहउ भत्तं / तेहिं भणियं सच्चं / मूलदेवो भणइ-कह सच्चं / ते भणंतिसुणेह, पुव्वं बंभणस्स मुहाओ विप्पा णिग्गया, बाहाओ खत्तिया, ऊरूसु वइस्सा, पादेसु सुद्दा / जइ इत्तिओ जणवओ तस्सुदरे माओ, तो तुम हत्थी य कुडियाए कि ण माहिह। अण्णं च किल बंभणो विण्डू य उड्डाई कुणतो धावंता गता, दिव्वं वाससहस्संतहा वि लिंगस्संऽतो ण पत्तो, तं जइएमहं तं लिंग उमाए सरीरे मायं तो तुहं हत्थीय कुंडियाए ण माहिह / जं भणसि-वालग्गे हत्थी कह लग्गो? तं सुणसु-विण्हू जग्गस्स कत्ता, एगण्णवे तप्पति तवं जलसयणगतो, तस्स य णाभीओ बंभो पउमगढभणिभो णिग्गओ, णवरं पंकयं णाभीएलग्गो, एवं जइ तुम हत्थी य वि णिग्गता, हत्थी वालग्गे लग्गो, को दोसो? जं भणसि-गंगा कहमुत्तिण्णा? रामेण किल सीताए पवित्तिहेउं सुग्गीवो, तेणावि हणूमंतो, सो बाहाहि समुह तरिउं लंकापुरिं पत्तो / सीयाए पुच्छि ओ-कहं समुहो तिण्णो?भण्णति-"तव प्रसादात् वचसः प्रसादा-द्भर्तुश्च ते देवि ! गुरुप्रसादात्। साधुप्रसादाच पितुः प्रसादा-तीर्णो मया गोष्पदवत्समुद्रः / / 1 / / " जइ तेण तिण्णो समुद्दो बाहाहि, तेण तुम कहं गंगंण तरिस्ससि? जं भणसि–कह छम्मासे धारा धरिता। एत्थ वि सुणसु-दिव्वं वाससहस्सं तवं कुणमाणं भगीरहं दट्टुं तत्थागयमाणेहिं लोगहियत्था सुरगणेहि गंगा अब्भत्थिता-अवतराहि मणुयलोग। तीए भणियं-को मे धरेहि ति णिवमिति? पसुवइणा भणिय-अहं ते एगजडाए धारयामि / तेण सा दिव्वं वास-सहस्सं धरिया / जइ तेण सा धरिया। तुम कहं छम्मासं ण धरिस्स सि? ||3|| अह पत्ता खंडपाणा, कहितुमारद्धा / सा य भणति"उल्लंधितं ति अम्हे-हि भणह जइ अंजलिं करिय सीसे। उवसप्पह जइ अ मम, तो भत्तं देमि सव्वेसि / / 1 / / तत्तो भणंति धुत्ता, अम्हे सव्वं जगं तुलेमाणा। कह एवं खलु वयण, तुज्झ सगासे भणीहामो?" ||2|| ततो ईसिंहसिऊण खंडपाणा कहयति-अहं रायरयगस्स धूया,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy