________________ धिइमइ 2755 - अभिधानराजेन्द्रः - भाग 4 धीमह धिइमइ-स्त्री०(धृतिमति) धृतौ मतितिमतिः। आव०४ अ०। / धिज्ज-न०(धैर्य) धीरस्य भावे ष्यञ्। "ईद् धैर्ये" ||8/1 / 155 / / धृतिप्रधाना मतिधृतिमतिः। आव०४ अ०। सा योगसंग्रहभेदे, आ० इतिप्राकृतसूत्रेण धैर्यशब्दे ऐत ईः / प्रा०१ पाद / "धैर्ये वा' चू०४ अ० प्रश्रा / / 8/2164 // धैर्ये यस्य रोवा। 'धीरं। धिज्जं / ' प्रा०५ पाद / “स्याद्धृतिमतिद्वारमाह भव्य-चैत्य-चौर्य-समेषु, यात् // 62 / 107 / / इतिप्राकृतसूत्रेण "नगरी य पंडुमहुरा, पंडववंसे मई असुमई अ। चौर्यसमेषु शब्देषु संयुक्तस्य यात्पूर्व इद् भवति / 'धीरियं / ' प्रा०२ वारीवसभाऽऽहरणे, उप्पाइअसुट्ट एअपव्वजा।।१।।" पाद। "स्थिरचित्तोन्नतिर्या तु, तद्धर्यमिति गीयते।" इत्युक्ते मनसः वारिवृषभः प्रवहणम्। स्थैर्ये , वाचा 'धैर्य्य चित्तसमाधानम्। सूत्र०१ श्रु०८ अ० "पत्तियाई घिजाई।' प्रीतौ दाने वा स्थैर्य्यवन्ति / कल्प०३ अधि०६ क्षण / षो०। 'नगरी च पाण्डुमथुरा, तत्राऽऽसन् पञ्च पाण्डवाः। सत्त्वे, प्रश्न०२ संब० द्वार। "मनसो निर्विकारत्वं,धैर्य सत्स्वपि हेतुषु / ' स्थापितः प्रव्रजद्भिस्तै-निजराज्ये निजः सुतः / / 2 / / इत्युक्ते मनसो विकाराभावे, अव्याकुलत्वे, विघ्नाऽऽद्युपस्थितावपि नेमिनं तु दधावुस्ते (?), हस्तिकल्पपुरेऽन्तरा। प्रारब्धापरित्यागहेतौ चित्तवृत्तिभेदे च / वाचा भिक्षागताः प्रभु काल-गतं श्रुत्वा विषादिनः / 3 / / * धेय-त्रि०) धारणीये, पालनीये, ज्ञा०१ श्रु०१०॥ आत्त भक्तं परित्यज्य, गत्वा शत्रुञ्जयाचले। * ध्येय-त्रिका हृदि धारणीये, ज्ञा०१ श्रु०१ अ० विधायानशनं प्राप्य. केवलं निर्वृतिं ययुः / / 3 / / धिजाइय-त्रि०(धिगजातिक) धिग्जातिमति, आव०२०। नि० चू० तद्वंश पाण्डुसेनोऽभू-नृपस्तस्य सुताद्वयम्। 'तत्थ भद्दा नाम धिज्जाइणी।' आ०म०१ अ०२ खण्ड। मतिश्च सुमतिश्चैव, ते / अपि च रैवते॥४।। धिजाईय-त्रि०(धिग्जातीय) धिगजात्युत्पन्ने, आव०३ अ०नि०चू०। नन्तु चैत्यानि पोतेन, प्रस्थिते सागराध्वना। आ० म० उत्पाते तत्र संजाते, रुद्राऽऽदीन जनताऽस्मरत् / / 5 / / धिजीविय-न०(धिगजीवित) कुत्सितजीविते, सूत्र०२ श्रु०२०॥ ताभ्यां पुनर्भृशं स्वात्मा, संयमे विनियोजितः। चिट्ठ-त्रि०(धृष्ट) धृष्-क्तः। 'मसृण-मृगाड् क-मृत्यु-शृङ्ग-धृष्ट वा" भिन्नप्रवहणे प्राप्य, ज्ञानं मुक्तिरलभ्यत / / 6 / / / / 8 / 1 / 130 / / इति प्राकृतसूत्रेण ऋत इद्वा। प्रा०१ पाद। निर्लजे, प्रगल्भे, सुस्थितो लवणाधीशो-ऽकार्षीत्पूजा तदङ्गयोः। नायकभेदे च / वाचा दिव्योद्योतेन तत्तीर्थ, प्रभासाभिधयाऽभवत्॥७॥" आ०क० धिप्प-धा०(दीप) दीप्तौ, दिवा०-आत्म० सेट् / ''दीपौ धो या'' धिइमइववसायदुब्बल-त्रि०(धृतिमतिव्यवसायदुर्बल) धृतिम- / / 811 / 223 / / दीप्यतौ दस्य धो वा। धिप्पइ। दिप्पइ।' प्रा०१ पाद। तिव्यवसाया दुर्बला यस्य स तथा / धृतिमतिव्यवसायेषु दुर्बलो दीप्यते / अदीपि। अदीपिष्ट / दीपू-णिच् / अदीदीपत्-त। अदीदिपत्धृतिमतिव्यवसायदुर्बलः / दुर्बलधृतिमतिव्यवसाये, धृतिमतिव्य- त।वाचन वसायेषु दुर्बले च। स०४२ समा धिम्मल-न०(धिङ् मल) निन्द्यमले, तं०। धिइमंत-त्रि०(धृतिमत्) धैर्यवति, उत्त० 26 अ०। चित्तस्वास्थ्ययुक्ते, घिसण-पुं०(धिषण) बृहस्पतौ, को०६७ गाथा। अरतिरत्यनुलोमप्रतिलोमोपसर्ग सहे, स्था०८ ठा०। असह्य- धी-स्त्री०(धी) ध्य-क्विप, सम्प्रसाराणं च / बुद्धौ, धीर्बुद्धिरित्यपरीषहाभिद्रुतोऽपि चारित्रधृतिमानिति / सूत्र०१ श्रु०६ अ०। धृतिः नर्थान्तरम्। पं० चूा आचाला गाना ''धी मई बुद्धी।" को०३१ गाथा। समाधान संयमे यस्य स धृतिमान् / आचा०२ श्रु० 4 चू०१६ अ०। आतु०। गा०। सूत्र० अनु०। आचा०ा तत्त्वावगमे च / धीर्बुद्धिसूत्रा संयमस्वस्थे, ध०३ अधि०। दश० "धितिमंता जिइंदिया।" स्तत्त्वावगमः। धिय-ई-श्री:धीः बुद्धिसम्पत्तौ च। गा०। धीश्चित्तं तत्र य ई: धृतिः संयमे रतिः, सा विद्यते येषां ते धृतिमन्तः। संयमधृत्या हि कामः स धीः। चित्तस्य कामे, गा० अभेदोपचारात् पण्डिते च / पुं०। गा| पञ्चमहाव्रतभारोदहनं सुसाध्यं भवतीति / सूत्र०१ श्रु०६ अ० दशा | धीउ-त्रि०(धीयु) धीर्बुद्धिर्विज्ञान, तस्या युरपृथग्भूतः धीयुः। बुद्धियुते, गा०) (एतच्च धम्म' शब्देऽस्मिन्नेव भागे 2705 पृष्ट समुक्तम्) धीधण-त्रि०(धीधन) बुद्धिधने, "नियमेनधीधनैः पुंभिः।" षो०१६ विव०। धिइवीरियपरिहीण-त्रि०(धृतिवीर्यपरिहीण) मानसिकावष्टम्भ धीम-पुं०(धीम) धीर्बुद्धिस्तत्त्वतस्तन्मिमीते शब्दयति प्ररूपयति धीमः। बलरहिते, बृ०२०। बुद्धितत्त्वप्रतिपादके भनवति कपिले, गा०। धियं ज्ञानमेव मिमीते धिक्कय-त्रि०(धिकृत) धिक् निन्दनीयः कृतः / कृ-तः। धिक्कार प्राप्ते, शब्दयति प्रापयति धीमः। बहिराऽऽकाराणामविद्यादर्शितत्वादविद्यव्य०१ उ०। भावे तु धिक्कारे, ना बृ०६ उ०। मानत्वेन ज्ञानाद्वैतप्रतिपादके बुद्धे, गा० ज्ञानत्रयाभिरामत्ये, कल्प०१ धिकरण-न०(धिक्करण) धिक्शब्दविषयीकरणे, ज्ञा०१ श्रु०१६ अ०॥ अधि०३ क्षण। धिक्कार-पुं०(धिक्कार) धिक्-कृ-घञ् / तिरस्कारे, वाच०। धिग- धीमह-त्रि०(धीमह) अभेदोपचाराद् धियः पण्डिताः महन्तीति महः धिक्षेपार्थ एव, तस्य करणमुच्चारणं धिक्कारः। स्था०७ ठा०। धिक्-कृ- पूजका आराधकाः, महेः विप। धियां महः धीमहः / विद्वज्जनपर्युघञ्। तिरस्कारे, वाचा तदात्मके दण्डनीतिभेदे, स्था०७ ठा०। जं० पासकेषु, गााधियः पण्डिता महः पूजका यस्य स तथा / विद्वआ०म० कल्प। तिन जनपर्युपासिते, गाग