________________ धावण 2754 - अभिधानराजेन्द्रः - भाग 4 धिइबलिय अह अचित्तेण उदगेण अकारणे धुवति, तओ उवहिणिप्फण्ण भवति / विष्कुम्भावधिकेऽष्टमे योगे, अष्टादशाऽक्षरपादके छन्दोभेदे, अष्टाशजहण्णोवकरणे पणगं, मज्झिमे मासलहुं, उकोसे चउलहुँ। सचित्तेणा- संख्यायां च। वाचा भिक्खणं धोवणे अडेहिंसपदं, मीसे दसहिंसपदं, अचित्तेण विणिक्कारणे धिइकंद-पुं०(धृतिकन्द) धृतिश्चित्तस्वास्थ्य, स एव कन्दः स्कन्धाधोअभिक्खं धोवणे उवहिणिप्फण्णे सट्टाणा उवरिमं णायव्वं : नि० चू०। भागररूपोयस्य स तथा। चित्तस्वास्थ्यरूपस्कन्धाधोभागयुते संवरपादपे, उ०। शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननरूपे प्रश्न०५ सम्ब० द्वार। कर्मणोऽवस्थाभेदे च। आचा०१ श्रु०६ अ०१उ०। धिइकूड--न०(धृतिकूट) धृतिस्तिगिच्छदसुरी तस्याः कूट धृतिकूटम्। धाविय-त्रि०(धावित) धावितु प्रवृत्ते, कल्प०१ अधि०३ क्षण। जम्यूमन्दरदक्षिणस्या दिशि स्थितस्य निषधवर्षधरपर्वतस्य तिगिच्छधि(क)-अव्य० (धिक्) धाo-धक्क वा डिकिः / अनिष्टशरदर्भयजनने. हृदाधिष्ठात्र्या धृतिदेव्याऽधिष्टिते स्वनामख्याते कूटे, ज० 4 वक्षा निर्भर्त्सन, निन्दायाग, स्था०७ ठाण वाच० व्या जंगा "धिगत्थु से स्थान धिइजुत्त-त्रि०(धृतियुक्त) धृतिश्चित्तस्वास्थ्यं तद्युक्तो धृतियुक्तः / धिइ-स्त्री०(धृति) धरणं धृतिः / आ०म०१अ०१खंड / धृ-क्तिन। चित्तरवास्थ्यापेते, पश्चा० 18 विव०॥ "इत्कृपाऽऽदौ" ||811 / 128 // इति प्राकृतसूत्रेणेकारः / प्रा०१ पाद। धिइजुय-त्रि०(धृतियुत) धृतिश्चित्तावष्टम्भस्तद्युतो धृतियुतः / माधारणे, आ०म०१ अ०१ खंड / पतनप्रतिबन्धकसंयोगे, द्वा०४ द्वा० नसावष्टम्भयुते, स हि नातिगहनेष्वप्यर्थेषु भ्रममुपयाति। ठा० 1 अधि०। धारणारूपे मतिज्ञानभेदे, विशे०। सन्तोषे, कल्प०१ अधि०५ क्षण। प्रव०। धृतिर्येन केनचिद्वसनभोजनाऽऽदिना निर्वाहमात्र-निमित्तेन सन्तोषः। धिइधणिय-पुं०(धृतिधनिक) धृतेर्मनःस्वास्थ्यस्य धनिकःस्वामी योगबिंगा अष्टा धैर्ये, कल्प०१अधि०५ क्षण।धृतिर्धयं चित्तस्यैकाग्रम्। धृतिधनिकः / मनःस्वास्थ्यस्वामिनि, स०६ अङ्ग। उत्त०३२ अ०॥ धृतिः संयमे धैर्य चित्तसमाधानम्। सूत्र०१ श्रु०८ अ०) धिइधणियणिप्पकंप-त्रि०(धृतिधनिकनिष्प्रकम्प) धृतिरज्जुबन्धनेन रागद्वेषानाकुलतया मनःप्रणिधाने, आव०५ अ०। धृतिर्वजकुड्यवदच्छेद्य धनिकमत्यर्थ निष्प्रकम्पोऽविचलो यः स मध्यमपदलोपाद्धतिधनिकप्रणिधानम् / बृ०६उ०। ज्ञा०। स्था०। धला या०। संथा० ग०। निष्प्रकम्पः। धृतिरज़ुबन्धनेनात्यर्थमविचले, औ०] धृतिरुनेगाऽऽदिदोषपरिहारेण चित्तस्वास्थ्यम् / पञ्चा०४ विव०। स०। धिइधणियबद्धकच्छ-त्रि०(धृतिधनिकबद्धकक्ष) धृतिरेव धनिकबृ०। प्रव०। चं०प्र०। धृतिश्चित्तदाढ्यमिति / प्रश्न०१ सम्ब० द्वार / सृ० मत्यर्थ बद्धा कक्षा येन स तथा। भ०६।०३३ उ०। धृतौ सन्तोषे, धैर्ये वा प्र०ा विपा०ा धरणं धृतिः / सम्यग्दर्शनचारित्रावस्थाने, सूत्र०१ श्रु० "धणिय ति'' अत्यर्थ बद्धकक्षः धृतिधनिकबद्धकक्षः। कल्प०१ अधि०५ 11 अ०1 उत्त०। “भई धिइवेलापरिगयस्स।" धृतिर्मूलोत्तरगुणविषयः क्षण / धृत्या चित्तस्वास्थ्येन "धणियं ति" अत्यर्थ बद्धा कक्षा येन स प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः। नं०1 तत्परिपालनीय तथा / ज्ञा०१ श्रु०१ अ० संथाला धृतिश्चित्तसमाधानं, तद्रूपा "धणिय त्यादहिंसायाम्। प्रश्न०१ सम्ब०द्वार। न रागाऽऽद्याकुलतया धृतिर्मनः त्ति" अत्यर्थ,बद्धा निष्पीडिता कक्षा बन्धविशेषो यत्र तत्तथा / प्रणिधान, विशिष्टा प्रीतिः। इयमप्यत्र मोहनीयकर्मक्षयोपशमाऽऽदि धृतिबलयुक्ते, स०११ अङ्ग। "धिइधणियबद्धकच्छा।" धृत्या चित्तसंभूता, रहिता दैन्यौत्सुक्याभ्यां, धीरगम्भीराऽऽशयरूपा अबन्ध्य स्वास्थ्येन धनिकमत्यर्थ बद्धा कृता आराधनारूपा कक्षा प्रतिज्ञा परिकरो कल्याणनिबन्धना वस्त्वापत्युपशया। ल०। 'धितौ तु मोहस्स उधरामे वा यैस्ते धृतिधनिकबद्धकक्षाः। संथा। होइ।" मोहक्षयोपशमाद् धृतिर्भवति / नि०चू०१ उ०। "होइ धितीयऽहिगारो, विसेसओ खित्तकालेसु।" आचा०१ श्रु०५ अ०१उ०॥ धिइबल-न०(धृतिबल) धृतेश्चित्तसमाधेबलमवष्टम्भो धृतिवलम्। चित्तद्रव्ये तावदरसविरसप्रान्तरक्षाऽऽदिके धृतिर्भावयितव्या, क्षेत्रेऽपि समाधेरवष्टम्भे, ध०३ अधि०। धृतिश्चित्तसमाधिर्बलमवष्टम्भो धृतिबलम्, कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्काला तत्कारणत्वान्महाव्रतमपि धृतिबलम् / चित्तसमाधिलक्षणे सामर्थ्य , ऽऽदौ यथालाभसन्तोषिणा भाव्यम्, भावेऽप्याक्रोशोपहसनाऽऽदौ पा०। पञ्चा०ाधला तत्कारणत्वान्महाव्रताऽऽदौ च / पा०। सात्त्विके, कातरे नोद्दीपितव्यम्। विशेषस्तु क्षेत्रकालयोरवमयोरपिधृतिर्भाच्या, द्रव्यभाव च। त्रि०ा बृ०१उ०॥ योरपि प्रायशस्तन्निमित्तत्वात् / आचा० 1 श्रु० 5 अ०२३०। धैर्या | धिइबलय-न०(धृतिबलक)स्वार्थे कः / चित्तसमाधिलक्षणे सामर्थ्य, धिष्ठात्र्या देवतायाम, ज्ञा०१ श्रु०१ अ०, जम्बूमन्दरदक्षिणरयां दिशि __ तत्कारणत्वान्महाव्रताऽऽदौ च / पा०। स्थितस्य निषधवर्षधरपर्वतस्य तिगिच्छद्रदाधिष्ठाभ्यां धृतिकूटस्थायां * धृतिबलद-त्रि०ा चित्तसमाधिलक्षणसामर्थ्यदायके महाव्रताऽऽदौ, पा०। देवतायान, स्था०३ ठा०४उ०। जंगा धृतिस्तिगिच्छद्रदसुरीति। स्था०६ | धिइबलिय -त्रि०(धृतिबलिक) तिर्वजकुड्यवदच्छेद्यं प्रणिधानं, तया ठाला निरयावलिकोपाङ्गस्य पुष्पचूलाऽऽख्यचतुर्थवर्गस्य तृतीयाध्ययने- बलिको बलवान् / बृ०६उ०। अतिशयेन धृतिमति, दर्श०१ तत्त्व / प्रतिबद्धवक्तव्यतायां स्वनामख्यातायां देव्याम, नि०१ श्रु०४ वर्ग 1 अ० चित्तसमाधानलक्षणसामर्थ्ययुक्ते च / पञ्चा०७ विवाधा